Occurrences

Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
Jaiminīyabrāhmaṇa
JB, 1, 209, 6.0 tad devā abhijityābruvan kena nv ahorātre upariṣṭāt saṃdadhyāmeti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 29.0 tad aśvinau devā upāhvayanta //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
MS, 3, 16, 5, 10.2 staumi devā aśvinau nāthito johavīmi tā no muñcatam āgasaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Vārāhaśrautasūtra
VārŚS, 1, 7, 4, 57.1 apabarhiṣāv anuyājau yajati devau yaja yajeti saṃpreṣyati //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 6.2 taṃ devā anvamantrayantā naḥ śṛṇūpa na āvartasveti so 'stu tathetyeva devānupāvavarta tenopāvṛttena devā ayajanta teneṣṭvaitadabhavanyadidaṃ devāḥ //
Ṛgveda
ṚV, 1, 23, 2.1 ubhā devā divispṛśendravāyū havāmahe /
ṚV, 2, 40, 2.1 imau devau jāyamānau juṣantemau tamāṃsi gūhatām ajuṣṭā /
ṚV, 4, 41, 2.1 indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān /
ṚV, 5, 66, 1.1 ā cikitāna sukratū devau marta riśādasā /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 6, 60, 14.2 sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe //
ṚV, 8, 22, 3.1 iha tyā purubhūtamā devā namobhir aśvinā /
ṚV, 8, 25, 1.1 tā vāṃ viśvasya gopā devā deveṣu yajñiyā /
ṚV, 9, 5, 7.1 ubhā devā nṛcakṣasā hotārā daivyā huve /
Mahābhārata
MBh, 1, 3, 59.1 sa evam ukta upādhyāyena stotuṃ pracakrame devāv aśvinau vāgbhir ṛgbhiḥ //
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 5, 45, 4.1 ubhau ca devau pṛthivīṃ divaṃ ca diśaśca śukraṃ bhuvanaṃ bibharti /
MBh, 6, 62, 31.3 naranārāyaṇau devau nānyo dviṣyāddhi mānavaḥ //
MBh, 6, 64, 16.2 naranārāyaṇau devāvavajñāya naśiṣyasi //
MBh, 12, 305, 6.2 bhrūbhyāṃ caivāśvinau devau lalāṭena pitṝn atha //
MBh, 12, 321, 12.2 yasya prasādaṃ kurvāte sa devau draṣṭum arhati //
MBh, 12, 331, 23.1 tataḥ sa dadṛśe devau purāṇāvṛṣisattamau /
Rāmāyaṇa
Rām, Ki, 12, 19.2 anyonyasadṛśau vīrāv ubhau devāv ivāśvinau //
Agnipurāṇa
AgniPur, 20, 9.1 devau dhātāvidhātārau bhṛgoḥ khyātirasūyata /
Liṅgapurāṇa
LiPur, 1, 65, 14.2 suṣuve cāśvinau devau devānāṃ tu bhiṣagvarau //
Nāṭyaśāstra
NāṭŚ, 1, 1.1 praṇamya śirasā devau pitāmahamaheśvarau /
Viṣṇupurāṇa
ViPur, 1, 8, 14.1 devau dhātṛvidhātārau bhṛgoḥ khyātir asūyata /
ViPur, 3, 2, 7.1 vājirūpadharaḥ so 'pi tasyāṃ devāvathāśvinau /
ViPur, 5, 19, 19.2 sa tarkayāmāsa tadā bhuvaṃ devāvupāgatau //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 5.1 āyuṣkāmo 'śvinau devau puṣṭikāma ilāṃ yajet /
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
Bhāratamañjarī
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 38.1 tapasā toṣya tau devau śāpān muktā babhūva sā /
GokPurS, 10, 2.2 śivo 'py uvāca tau devau mābhūd vāṃ kalaho mithaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 167, 10.1 praṇamyāhaṃ tato devau bhaktiyukto vaco 'bruvam /