Occurrences

Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Trikāṇḍaśeṣa
Kathāsaritsāgara
Āyurvedadīpikā

Bṛhatkathāślokasaṃgraha
BKŚS, 22, 254.1 māṃ devakulakoṇeṣu līnaṃ kālapaṭaccaram /
BKŚS, 24, 20.2 sthitvā devakuladvāre jinastotram udāharat //
Divyāvadāna
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 13, 91.1 te nairāśyamāpannā riktahastakā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Divyāv, 13, 192.1 nairāśyamāpannā riktahastā riktamallakāḥ śūnyadevakulamaṇḍapavṛkṣamūlānyāgatāḥ //
Kāmasūtra
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 6, 3, 2.3 vratavṛkṣārāmadevakulataḍāgodyānotsavaprītidāyavyapadeśaḥ /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 81.2 tarau devakulodbhūte dūrvā tu haritālikā //
Kathāsaritsāgara
KSS, 2, 4, 174.1 gaganasthaśca tatraiva prāṃśuṃ devakulāgrataḥ /
KSS, 3, 4, 319.2 ṛddhaṃ samagrasauvarṇahṛdyadevakulānvitam //
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 53.1, 9.0 caṭakastu devakulacaṭakaḥ svalpapramāṇaḥ //