Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 5.1 trir no rayiṃ vahatam aśvinā yuvaṃ trir devatātā trir utāvataṃ dhiyaḥ /
ṚV, 1, 55, 3.2 pra vīryeṇa devatāti cekite viśvasmā ugraḥ karmaṇe purohitaḥ //
ṚV, 1, 58, 1.2 vi sādhiṣṭhebhiḥ pathibhī rajo mama ā devatātā haviṣā vivāsati //
ṚV, 1, 95, 8.2 kavir budhnam pari marmṛjyate dhīḥ sā devatātā samitir babhūva //
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 128, 2.1 taṃ yajñasādham api vātayāmasy ṛtasya pathā namasā haviṣmatā devatātā haviṣmatā /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 3, 19, 1.2 sa no yakṣad devatātā yajīyān rāye vājāya vanate maghāni //
ṚV, 3, 19, 2.2 pradakṣiṇid devatātim urāṇaḥ saṃ rātibhir vasubhir yajñam aśret //
ṚV, 3, 19, 4.2 sa ā vaha devatātiṃ yaviṣṭha śardho yad adya divyaṃ yajāsi //
ṚV, 3, 26, 2.2 bṛhaspatim manuṣo devatātaye vipraṃ śrotāram atithiṃ raghuṣyadam //
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 4, 6, 3.1 yatā sujūrṇī rātinī ghṛtācī pradakṣiṇid devatātim urāṇaḥ /
ṚV, 4, 6, 9.2 aruṣāso vṛṣaṇa ṛjumuṣkā ā devatātim ahvanta dasmāḥ //
ṚV, 5, 29, 1.1 try aryamā manuṣo devatātā trī rocanā divyā dhārayanta /
ṚV, 6, 4, 1.1 yathā hotar manuṣo devatātā yajñebhiḥ sūno sahaso yajāsi /
ṚV, 6, 68, 2.1 tā hi śreṣṭhā devatātā tujā śūrāṇāṃ śaviṣṭhā tā hi bhūtam /
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 2, 5.1 svādhyo vi duro devayanto 'śiśrayū rathayur devatātā /
ṚV, 7, 38, 7.1 śaṃ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ /
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 8, 3, 5.1 indram id devatātaya indram prayaty adhvare /
ṚV, 8, 60, 10.2 tvām iddhi nediṣṭhaṃ devatātaya āpiṃ nakṣāmahe vṛdhe //
ṚV, 8, 62, 8.1 gṛṇe tad indra te śava upamaṃ devatātaye /
ṚV, 8, 101, 1.1 ṛdhag itthā sa martyaḥ śaśame devatātaye /
ṚV, 9, 15, 2.1 eṣa purū dhiyāyate bṛhate devatātaye /
ṚV, 9, 17, 7.2 mṛjanti devatātaye //
ṚV, 9, 65, 27.1 taṃ tvā suteṣv ābhuvo hinvire devatātaye /
ṚV, 10, 8, 2.2 sa devatāty udyatāni kṛṇvan sveṣu kṣayeṣu prathamo jigāti //
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 141, 6.2 tvaṃ no devatātaye rāyo dānāya codaya //