Occurrences

Vārāhagṛhyasūtra
Avadānaśataka
Garbhopaniṣat
Lalitavistara
Mahābhārata
Saṅghabhedavastu
Vaiśeṣikasūtra
Divyāvadāna
Liṅgapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Amaraughaśāsana
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Sphuṭārthāvyākhyā
Ānandakanda
Āyurvedadīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra

Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
Avadānaśataka
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
AvŚat, 16, 1.2 yadā devadattena mohapuruṣeṇa bhagavacchāsane 'narthasahasrāṇi kṛtāni na ca śakitaṃ bhagavato romeñjanam api kartum tadā rājānam ajātaśatrum āmantritavān kriyatāṃ rājagṛhe kriyākāro na kenacicchramaṇasya gautamasyopasaṃkramitavyam piṇḍakena vā pratipādayitavyaḥ /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Garbhopaniṣat
GarbhOp, 1, 3.2 yathā devadattasya dravyādiviṣayā jāyante /
Lalitavistara
LalVis, 12, 42.1 tatra sarvapurato devadattaḥ kumāro nagarādabhiniṣkrāmati sma /
LalVis, 12, 42.3 tatra devadattaḥ kumāra īrṣyayā ca śākyabalamadena ca mattaḥ /
LalVis, 12, 43.4 tatra mahājanakāya āha devadatteneti /
LalVis, 12, 43.5 sa āha aśobhanamidaṃ devadattasya /
LalVis, 12, 44.4 āhur devadatteneti /
LalVis, 12, 44.5 āha aśobhanaṃ devadattasya /
LalVis, 12, 74.5 tadanantaraṃ devadattaḥ kumāro garvitaśca mānī ca balavāneva tabdhaḥ śākyamānena ca tabdho bodhisattvena sārdhaṃ vispardhamānaḥ sarvāvantaṃ raṅgamaṇḍalaṃ pradakṣiṇīkṛtya vikrīḍamāno bodhisattvamabhipatati sma /
LalVis, 12, 74.6 atha bodhisattvo 'saṃbhrānta evātvaran dakṣiṇena pāṇinā salīlaṃ devadattaṃ kumāraṃ gṛhītvā trirgaganatale parivartya mānanigrahārthamavihiṃsābuddhyā maitreṇa cittena dharaṇītale nikṣipati sma /
LalVis, 12, 81.4 asyānantaraṃ devadattasya caturṣu krośeṣvayasmayī bherī sthāpitābhūt /
LalVis, 12, 81.9 devadattena catuḥkrośasthā bheryāhatābhūt nottari śaknoti sma /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 2, 3, 7.1 vāruṇaśca mahāśaṅkho devadattaḥ sughoṣavān /
MBh, 2, 3, 18.2 devadattaṃ ca pārthāya dadau śaṅkham anuttamam /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 166, 11.1 tataḥ śaṅkham upādāya devadattaṃ mahāsvanam /
MBh, 3, 171, 5.1 devadattaṃ ca me śaṅkhaṃ devaḥ prādān mahāravam /
MBh, 3, 172, 5.2 dhanur ādāya gāṇḍīvaṃ devadattaṃ ca vārijam //
MBh, 4, 61, 28.1 sa devadattaṃ sahasā vinādya vidārya vīro dviṣatāṃ manāṃsi /
MBh, 5, 47, 58.2 tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān //
MBh, 6, 1, 18.1 pāñcajanyasya nirghoṣaṃ devadattasya cobhayoḥ /
MBh, 6, BhaGī 1, 15.1 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ /
MBh, 6, 47, 25.1 pāñcajanyaṃ hṛṣīkeśo devadattaṃ dhanaṃjayaḥ /
MBh, 7, 17, 8.1 sa devadattam ādāya śaṅkhaṃ hemapariṣkṛtam /
MBh, 7, 18, 10.2 devadattaṃ mahāśaṅkhaṃ pūrayāmāsa pāṇḍavaḥ //
MBh, 7, 51, 41.2 pradadhmau tatra saṃkruddho devadattaṃ dhanaṃjayaḥ //
MBh, 7, 65, 14.3 devadattasya ghoṣeṇa gāṇḍīvaninadena ca //
MBh, 7, 79, 11.3 devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ //
MBh, 7, 79, 12.1 śabdastu devadattasya dhanaṃjayasamīritaḥ /
MBh, 8, 37, 19.1 ity evam uktvā bībhatsur devadattam athādhamat /
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 68, 57.1 pāñcajanyasya nirghoṣo devadattasya cobhayoḥ /
Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Vaiśeṣikasūtra
VaiśSū, 3, 2, 10.0 yadi ca dṛṣṭapratyakṣo'haṃ devadatto'haṃ yajñadatta iti //
VaiśSū, 3, 2, 11.1 devadatto gacchati viṣṇumitro gacchatīti copacārāccharīrapratyakṣaḥ //
Divyāvadāna
Divyāv, 8, 546.0 yaścāsau lohitākṣo nāma mahāyakṣaḥ sa eṣa eva devadattastena kalena tena samayena //
Divyāv, 19, 411.1 yadā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayameva ca paṭṭaṃ baddhvā pratiṣṭhitas tadā tena jyotiṣko 'bhihito gṛhapate tvaṃ mama bhrātā bhavasi //
Liṅgapurāṇa
LiPur, 1, 8, 62.1 nāgaḥ kūrmastu kṛkalo devadatto dhanaṃjayaḥ /
LiPur, 1, 8, 66.1 kṛkalaḥ kṣutakāyaiva devadatto vijṛmbhaṇe /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 8.1 sādṛśyaṃ citragataṃ pratirūpakaṃ devadattasyetyevamādi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 11.0 brāhmaṇadevadattādivac ca //
Saṃvitsiddhi
SaṃSi, 1, 63.2 na hi daṇḍiśiraśchedād devadatto na hiṃsitaḥ //
Suśrutasaṃhitā
Su, Utt., 65, 16.2 yathā devadattasyānena śalyamuddhṛtaṃ tathā yajñadattasyāpyayamuddhariṣyatīti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 4.2, 3.14 devadattaḥ kaumārayauvanādiṣu /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 22, 1.0 ādau kuntalī devadatto dṛṣṭaḥ madhye muṇḍaḥ tṛtīyasyāmavasthāyāṃ kuntalī //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 9.0 devadattasya rūparasagandhasparśapratyayā ekānekanimittāḥ mayā iti pratyayena pratisaṃdhānāt kṛtasaṃketānāṃ bahūnāmekasmin nartakībhrūkṣepe yugapadanekapratyayavat iti uddyotakaraḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 1.0 yadi khalvahaṃ devadatto'haṃ yajñadatta ityātmani dṛṣṭapratyakṣamidaṃ bhavet evaṃ yujyeta ahaṃśabdasyātmavācakatvam yāvatā śarīrābhidhāyakadevadattaśabdaikārthādhikaraṇatvād ahaṃśabdo'pi śarīravācakaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 10, 3.0 devadattaśabdaḥ kathaṃ śarīre ityāha //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 1.0 gamanavācinā gacchati iti śabdena saha prayogād devadattaśabdaḥ śarīravacano 'vasīyate ātmano gatyasambhavāt //
VaiSūVṛ zu VaiśSū, 3, 2, 11.1, 2.0 tasmād ahaṃśabdo'pi śarīre eva devadattaśabdena saha dṛṣṭatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 12.1, 1.0 devadattaśabdena ekārthādhikaraṇatvād yo'yamupacāro 'haṃśabdasya śarīre sa saṃdigdhaḥ kiṃ śarīrasya ātmopakārakatvād ahaṃśabda ātmābhidhāyaka upacarita uta mukhyatayā śarīrasyābhidhāyakaḥ iti na śarīrātmanor ahaṃśabdasya niścayaḥ //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 19.1, 15.1 yathā devadatto daridrāti //
Amaraughaśāsana
AmarŚās, 1, 21.1 prāṇāpānasamānodānavyānā nāgakūrmakṛkaradevadattadhanaṃjayāś ceti daśa vātāḥ //
Garuḍapurāṇa
GarPur, 1, 23, 49.2 kuhūśca śaṅkhinī nāḍyo devadatto dhanañjayaḥ //
Kathāsaritsāgara
KSS, 1, 7, 51.1 taddṛṣṭvā devadattākhyastasyaikastanayastadā /
KSS, 1, 7, 58.2 sa devadattaḥ prayayau pratiṣṭhānam atandritaḥ //
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 1, 7, 101.2 sā dattā devadattāya tataḥ pañcaśikho yayau //
KSS, 1, 7, 102.1 devadatto 'pi tāṃ bhūyaḥ prakāśaṃ prāpya vallabhām /
KSS, 1, 7, 104.2 rājaputryā tayā sākaṃ devadatto 'pyaśiśriyat //
KSS, 1, 7, 108.1 yaḥ sa govindadattākhyo devadattapitā dvijaḥ /
KSS, 4, 1, 54.2 devadattābhidhānaśca putras tasyodapadyata //
KSS, 4, 1, 64.2 devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ //
KSS, 5, 3, 195.1 tathā hi śṛṇu nāthātra devadattakathām imām /
KSS, 5, 3, 196.2 devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā //
KSS, 5, 3, 201.1 tatastaṃ sa jagādaivaṃ devadattaṃ mahāvratī /
KSS, 5, 3, 204.2 sa devadattastatpārśve tadaiva sthitim agrahīt //
KSS, 5, 3, 209.2 devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ //
KSS, 5, 3, 217.2 ityuktaḥ sa tayā cakre devadattastatheti tat //
KSS, 5, 3, 221.2 preṣitastena bhūyastāṃ devadatto 'pyagāt priyām //
KSS, 5, 3, 226.1 taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt /
KSS, 5, 3, 229.1 devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ /
KSS, 5, 3, 231.2 vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm //
KSS, 5, 3, 234.2 tasminn utpatite so 'tha devadatto vyacintayat //
KSS, 5, 3, 248.1 devadatto 'pi tat khaḍgaṃ sa labdhvāpyavadhīnna tam /
KSS, 5, 3, 251.1 ityevaṃ vadatastasya devadattasya tatkṣaṇam /
KSS, 5, 3, 255.1 devadatto 'pi sahitaḥ sa vidyutprabhayā tayā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 50.0 yathā kaścid evaṃ vakti devadatto 'ham āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 51.0 tadvākyaśravaṇāc ca tadanye manyante hanta devadatto 'yam āyāta iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 52.0 na cātra devadattasya tadvākyasya cetaretarāśrayatvaṃ yuktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 5.0 yathāyaṃ devadatto yajñadattasakāśād abhirūpaḥ caitrāpekṣayā tu nīrūpa iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 514.0 tathā ca devadattasya svakīyaiḥ pitrādibhiḥ ṣaḍbhiḥ saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 2.0 yatra rūpaṃ dṛśyate na tatra tadgrāhakaṃ cakṣurindriyam asti tatra pramāṇānupalabhyamānatvāt tatrāvidyamānadevadattādivat //
Ānandakanda
ĀK, 1, 20, 66.1 nāgaḥ kūrmaśca kṛkalo devadatto dhanañjayaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 34.0 yadi vā adhyāyapratijñaivāstu tayaiva tantrapratijñāpyarthalabdhaiva na hy adhyāyas tantravyatiriktaḥ tenāvayavavyākhyāne tantrasyāpyavayavino vyākhyā bhavatyeva yathā aṅgulīgrahaṇena devadatto'pi gṛhīto bhavati //
ĀVDīp zu Ca, Śār., 1, 51.2, 7.0 kṛtaṃ karma yāgādi na phalarūpatayānyamupaiti evaṃ sati devadattakṛtena śubhakarmaṇā yajñadattādayo'pi sukhabhājaḥ syuḥ tasmāt kṣaṇabhaṅgiśarīrād atiriktaḥ karmakartā tatphalabhoktā cāstīti bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
Gheraṇḍasaṃhitā
GherS, 5, 61.2 nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ //
GherS, 5, 64.2 kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe /
Gorakṣaśataka
GorŚ, 1, 33.2 nāgaḥ kūrmo 'tha kṛkaro devadatto dhanaṃjayaḥ //
GorŚ, 1, 35.2 kṛkaraḥ kṣutakṛj jñeyo devadatto vijṛmbhaṇe //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 169.1 ayameva sa tena kālena tena samayena devadatto bhikṣurṛṣirabhūt //
SDhPS, 11, 170.1 devadatto hi bhikṣavo mama kalyāṇamitram //
SDhPS, 11, 171.1 devadattameva cāgamya mayā ṣaṭ pāramitāḥ paripūritā mahāmaitrī mahākaruṇā mahāmuditā mahopekṣā //
SDhPS, 11, 172.1 dvātriṃśanmahāpuruṣalakṣaṇāni aśītyanuvyañjanāni suvarṇavarṇacchavitā daśa balāni catvāri vaiśāradyāni catvāri saṃgrahavastūni aṣṭādaśāveṇikabuddhadharmā maharddhibalatā daśadiksattvanistāraṇatā sarvam etad devadattam āgamya //
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
Uḍḍāmareśvaratantra
UḍḍT, 12, 46.10 gorocanāviṣarājikāpippalīnīcayavair mahātailena saha devadattaiś ca lakṣitān ālikhet nimbakāṣṭhena pratikṛtiṃ hutvā pṛṣṭhato likhet sadyo jvaravilopo bhavati śāntir bhavati //