Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Ayurvedarasāyana
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 3, 25.1 rāsnā haridre naladaṃ śatāhve dve devadārūṇi sitopalā ca /
Ca, Sū., 23, 12.1 mustamāragvadhaḥ pāṭhā triphalā devadāru ca /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Cik., 3, 210.1 bṛhatyau vatsakaṃ mustaṃ devadāru mahauṣadham /
Mahābhārata
MBh, 1, 118, 23.2 saralaṃ devadāruṃ ca gugguluṃ lākṣayā saha /
MBh, 3, 155, 46.1 pārijātān kovidārān devadārutarūṃs tathā /
MBh, 3, 175, 10.1 vanāni devadārūṇāṃ meghānām iva vāgurāḥ /
MBh, 3, 212, 13.1 āsyāt sugandhi tejaś ca asthibhyo devadāru ca /
MBh, 12, 150, 34.1 candanaiḥ spandanaiḥ śālaiḥ saralair devadārubhiḥ /
MBh, 13, 26, 25.1 devadāruvane snātvā dhūtapāpmā kṛtodakaḥ /
MBh, 14, 90, 27.1 devadārumayau dvau tu yūpau kurupateḥ kratau /
Rāmāyaṇa
Rām, Bā, 13, 18.1 śleṣmātakamayo diṣṭo devadārumayas tathā /
Rām, Ay, 70, 16.2 devadārūṇi cāhṛtya citāṃ cakrus tathāpare //
Rām, Ki, 42, 13.1 lodhrapadmakaṣaṇḍeṣu devadāruvaneṣu ca /
Rām, Utt, 41, 2.2 devadāruvanaiścāpi samantād upaśobhitām //
Saundarānanda
SaundĀ, 10, 5.1 tau devadārūttamagandhavantaṃ nadīsaraḥprasravaṇaughavantam /
SaundĀ, 10, 14.1 nagānnagasyopari devadārūnāyāsayantaḥ kapayo viceruḥ /
Amarakośa
AKośa, 2, 103.1 pūtikāṣṭhaṃ ca sapta syur devadāruṇy atha dvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 2.1 upanāho vacākiṇvaśatāhvādevadārubhiḥ /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Cikitsitasthāna, 1, 65.2 saṃnipātajvare vyāghrīdevadāruniśāghanam //
AHS, Cikitsitasthāna, 3, 49.2 devadāruśaṭhīrāsnākarkaṭākhyādurālabhāḥ //
AHS, Cikitsitasthāna, 3, 172.1 padmakaṃ triphalā vyoṣaṃ viḍaṅgaṃ devadāru ca /
AHS, Cikitsitasthāna, 4, 11.1 sadevadārvalaṃ māṃsīṃ piṣṭvā vartiṃ prakalpayet /
AHS, Cikitsitasthāna, 4, 28.2 daśamūlasya vā kvātham athavā devadāruṇaḥ //
AHS, Cikitsitasthāna, 6, 27.1 bilvaṃ rāsnāṃ yavān kolaṃ devadāruṃ punarnavām /
AHS, Cikitsitasthāna, 6, 57.1 sadevadārvativiṣaiścūrṇam uṣṇāmbunā pibet /
AHS, Cikitsitasthāna, 8, 90.1 kuṣṭhaṃ śaṭhīṃ puṣkarākhyaṃ citrakaṃ devadāru ca /
AHS, Cikitsitasthāna, 8, 131.2 dārvītvaṅ nāgaraṃ māṃsī citrako devadāru ca //
AHS, Cikitsitasthāna, 11, 36.1 devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm /
AHS, Cikitsitasthāna, 14, 25.1 sāmlavetasasindhūtthadevadārūn paced ghṛtāt /
AHS, Cikitsitasthāna, 14, 103.1 devadārutrivṛddantīkaṭukāpañcakolakam /
AHS, Cikitsitasthāna, 15, 48.1 devadārupalāśārkahastipippaliśigrukaiḥ /
AHS, Cikitsitasthāna, 15, 70.1 hiṅgūpakulye triphalāṃ devadāru niśādvayam /
AHS, Cikitsitasthāna, 16, 16.2 tāpyaṃ dārvyās tvacaṃ cavyaṃ granthikaṃ devadāru ca //
AHS, Cikitsitasthāna, 16, 36.2 mustānyayorajaḥ pāṭhā viḍaṅgaṃ devadāru ca //
AHS, Cikitsitasthāna, 17, 2.2 athavā vijayāśuṇṭhīdevadārupunarnavam //
AHS, Cikitsitasthāna, 17, 23.1 śrīveṣṭakanakhaspṛkkādevadārupriyaṅgubhiḥ /
AHS, Cikitsitasthāna, 17, 26.1 viśālātriphalālodhranalikādevadārubhiḥ /
AHS, Cikitsitasthāna, 18, 15.2 dhavasaptāhvakhadiradevadārukuraṇṭakam //
AHS, Cikitsitasthāna, 18, 30.1 devadāruguḍūcyośca prayogair girijasya ca /
AHS, Cikitsitasthāna, 19, 39.2 kalpayet khadiranimbaguḍūcīdevadārurajanīḥ pṛthag evam //
AHS, Cikitsitasthāna, 19, 86.1 citrakaśobhāñjanakau guḍūcyapāmārgadevadārūṇi /
AHS, Kalpasiddhisthāna, 4, 7.2 rāsnābalāchinnaruhāśvagandhāpunarnavāragvadhadevadāru //
AHS, Kalpasiddhisthāna, 4, 17.1 kośātakāragvadhadevadārumūrvāśvadaṃṣṭrākuṭajārkapāṭhāḥ /
AHS, Kalpasiddhisthāna, 4, 63.1 hrīveraṃ madhukaṃ bhārgī devadāru sakaṭphalam /
AHS, Utt., 2, 12.2 rāsnājamodāsaraladevadārurajo'nvitam //
AHS, Utt., 2, 51.2 śṛṅgīmadhūlikābhārgīpippalīdevadārubhiḥ //
AHS, Utt., 5, 35.1 devadārūtpalaṃ padmaṃ uśīraṃ vastrakāñcanam /
AHS, Utt., 6, 26.2 varāviśālābhadrailādevadārvelavālukaiḥ //
AHS, Utt., 11, 9.1 jātīmukulasindhūtthadevadārumahauṣadhaiḥ /
AHS, Utt., 13, 59.1 prapauṇḍarīkasaralapippalīdevadārubhiḥ /
AHS, Utt., 16, 54.1 bhāvitaṃ bastamūtreṇa sasnehaṃ devadāru ca /
AHS, Utt., 22, 57.2 niculaṃ kaṭabhī mustaṃ devadāru mahauṣadham //
AHS, Utt., 22, 68.2 sādhitaṃ pāyayet tailaṃ sakṛṣṇādevadārubhiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 15.1 bhāgīrathīnirjharasīkarāṇāṃ voḍhā muhuḥ kampitadevadāruḥ /
KumSaṃ, 1, 54.1 sa kṛttivāsās tapase yatātmā gaṅgāpravāhokṣitadevadāru /
KumSaṃ, 3, 44.1 sa devadārudrumavedikāyāṃ śārdūlacarmavyavadhānavatyām /
KumSaṃ, 6, 51.1 dhātutāmrādharaḥ prāṃśur devadārubṛhadbhujaḥ /
Kāmasūtra
KāSū, 7, 2, 41.0 bahupādikākuṣṭhatagaratālīśadevadāruvajrakandakair upaliptaṃ vaṃśaṃ vādayato yā śabdaṃ śṛṇoti sā vaśyā bhavati //
Kāvyālaṃkāra
KāvyAl, 4, 29.2 sugandhikusumānamrā rājante devadāravaḥ //
Kūrmapurāṇa
KūPur, 1, 15, 102.1 tena te muditāḥ santo devadāruvanaṃ śubham /
KūPur, 1, 19, 48.1 himavacchikhare ramye devadāruvane śubhe /
KūPur, 2, 36, 49.1 devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
KūPur, 2, 36, 56.2 devadāruvanaṃ puṇyaṃ mahādevaniṣevitam //
KūPur, 2, 37, 12.1 evaṃ sa bhagavānīśo devadāruvane haraḥ /
KūPur, 2, 37, 92.2 jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ //
KūPur, 2, 37, 99.2 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ //
KūPur, 2, 37, 103.2 sā ca pūrvavad deveśī devadāruvanaṃ gatā //
KūPur, 2, 37, 163.2 devadāruvane pūrvaṃ purāṇe yanmayā śrutam //
KūPur, 2, 44, 93.1 tataśca śāpaḥ kathito devadāruvanaukasām /
KūPur, 2, 44, 116.2 devadāruvane śaṃbhoḥ praveśo mādhavasya ca //
Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 24, 101.1 tasmādbhaviṣyate puṇyaṃ devadāruvanaṃ śubham /
LiPur, 1, 29, 8.2 devadāruvanasthānāṃ pravṛttijñānacetasām //
LiPur, 1, 31, 1.2 kathaṃ bhavaprasādena devadāruvanaukasaḥ /
LiPur, 1, 31, 2.3 devadāruvanasthāṃstu tapasā pāvakaprabhān //
LiPur, 1, 31, 22.1 samprasthitā vanaukāste devadāruvanaṃ tataḥ /
LiPur, 1, 31, 28.1 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ /
LiPur, 1, 31, 46.2 punastuṣṭuvurīśānaṃ devadāruvanaukasaḥ //
Matsyapurāṇa
MPur, 13, 46.1 devadāruvane puṣṭirmedhā kāśmīramaṇḍale /
MPur, 117, 4.1 devadāruvanairnīlaiḥ kṛtādhovasanaṃ śubham /
MPur, 117, 19.1 devadārumahāvṛkṣavrajaśākhānirantaraiḥ /
MPur, 118, 5.2 devadārumahāvṛkṣaistathā kāleyakadrumaiḥ //
Meghadūta
Megh, Uttarameghaḥ, 48.1 bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ /
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 37, 21.1 śrīveṣṭake sarjarase sarale devadāruṇi /
Su, Sū., 37, 26.1 kālānusāryāguruṇī haridre devadāru ca /
Su, Sū., 45, 123.1 saraladevadārugaṇḍīraśiṃśapāgurusārasnehāstiktakaṭukaṣāyā duṣṭavraṇaśodhanāḥ kṛmikaphakuṣṭhānilaharāśca //
Su, Śār., 10, 57.2 athādṛṣṭaśoṇitavedanāyāṃ madhukadevadārumañjiṣṭhāpayasyāsiddhaṃ payaḥ pāyayet tadevāśmantakaśatāvarīpayasyāsiddhaṃ vidārigandhādisiddhaṃ vā bṛhatīdvayotpalaśatāvarīsārivāpayasyāmadhukasiddhaṃ vā evaṃ kṣipram upakrāntāyā upāvartante rujo garbhaścāpyāyate vyavasthite ca garbhe gavyenoḍumbaraśalāṭusiddhena payasā bhojayet atīte lavaṇasnehavarjyābhir yavāgūbhiruddālakādīnāṃ pācanīyopasaṃskṛtābhirupakrameta yāvanto māsā garbhasya tāvantyahāni bastyudaraśūleṣu purāṇaguḍaṃ dīpanīyasaṃyuktaṃ pāyayedariṣṭaṃ vā vātopadravagṛhītatvāt srotasāṃ līyate garbhaḥ so 'tikālamavatiṣṭhamāno vyāpadyate tāṃ mṛdunā snehādikrameṇopacaret utkrośarasasaṃsiddhām analpasnehāṃ yavāgūṃ pāyayet māṣatilabilvaśalāṭusiddhān vā kulmāṣān bhakṣayenmadhumādhvīkaṃ cānupibet saptarātraṃ kālātītasthāyini garbhe viśeṣataḥ sadhānyamudūkhalaṃ musalenābhihanyādviṣame vā yānāsane seveta /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 9, 47.1 mañjiṣṭhākṣau vāsako devadāru pathyāvahnī vyoṣadhātrīviḍaṅgāḥ /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 15, 31.2 tathāguruṃ sarjarasaṃ saralaṃ devadāru ca //
Su, Cik., 18, 47.2 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 23, 12.1 ata ūrdhvaṃ sāmānyacikitsitam upadekṣyāmaḥ tilvakaghṛtacaturthāni yānyuktānyudareṣu tato 'nyatamam upayujyamānaṃ śvayathumapahanti mūtravartikriyāṃ vā seveta navāyasaṃ vāharaharmadhunā viḍaṅgātiviṣākuṭajaphalabhadradārunāgaramaricacūrṇaṃ vā dharaṇamuṣṇāmbunā trikaṭukṣārāyaścūrṇāni vā triphalākaṣāyeṇa mūtraṃ vā tulyakṣīraṃ harītakīṃ vā tulyaguḍām upayuñjīta devadāruśuṇṭhīṃ vā gugguluṃ vā mūtreṇa varṣābhūkaṣāyānupānaṃ vā tulyaguḍaṃ śṛṅgaveraṃ vā varṣābhūkaṣāyaṃ mūlakalkaṃ vā saśṛṅgaveraṃ payo 'nupānamaharaharmāsaṃ vyoṣavarṣābhūkaṣāyasiddhena vā sarpiṣā mudgolumbān bhakṣayet pippalīpippalīmūlacavyacitrakamayūrakavarṣābhūsiddhaṃ vā kṣīraṃ pibet sahauṣadhamuraṅgīmūlasiddhaṃ vā trikaṭukairaṇḍaśyāmāmūlasiddhaṃ vā varṣābhūśṛṅgaverasahādevadārusiddhaṃ vā tathālābubibhītakaphalakalkaṃ vā taṇḍulāmbunā kṣīrapippalīmaricaśṛṅgaverānusiddhena ca mudgayūṣeṇālavaṇenālpasnehena bhojayedyavānnaṃ godhūmānnaṃ vā vṛkṣakārkanaktamālanimbavarṣābhūkvāthaiśca pariṣekaḥ sarṣapasuvarcalāsaindhavaśārṅgeṣṭābhiśca pradehaḥ kāryo yathādoṣaṃ ca vamanavirecanāsthāpanāni tīkṣṇānyajasram upaseveta snehasvedopanāhāṃśca sirābhiścābhīkṣṇaṃ śoṇitamavasecayedanyatropadravaśophāditi //
Su, Cik., 24, 27.1 madhukaṃ kṣīraśuklā ca saralaṃ devadāru ca /
Su, Cik., 38, 25.1 elā trikaṭukaṃ rāsnā saralo devadāru ca /
Su, Ka., 6, 14.2 prapauṇḍarīkaṃ naladaṃ saralaṃ devadāru ca //
Su, Utt., 9, 14.2 madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet //
Su, Utt., 21, 15.1 ahiṃsrākendukānmūlaṃ saralaṃ devadāru ca /
Su, Utt., 23, 10.2 tīkṣṇaṃ dhūmaṃ devadārvagnikābhyāṃ māṃsaṃ vājaṃ yuktamatrādiśanti //
Su, Utt., 28, 5.1 devadāruṇi rāsnāyāṃ madhureṣu drumeṣu ca /
Su, Utt., 32, 6.1 devadāruvacāhiṅgukuṣṭhaṃ girikadambakaḥ /
Su, Utt., 39, 171.2 śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ //
Su, Utt., 39, 204.2 nalavetasayor mūle mūrvāyāṃ devadāruṇi //
Su, Utt., 39, 206.1 picumandaḥ paṭolī ca devadāru nidigdhikā /
Su, Utt., 40, 35.2 devadāruvacāmustānāgarātiviṣābhayāḥ //
Su, Utt., 40, 42.2 paṭolaṃ dīpyako bilvaṃ haridre devadāru ca //
Su, Utt., 42, 35.1 sauvarcalaṃ sarjikāṃ ca devadārvatha saindhavam /
Su, Utt., 51, 50.2 manaḥśilādevadāruharidrāchadanāmiṣaiḥ //
Su, Utt., 52, 31.1 śṛṅgīvacāmbhodharadevadārudurālabhābhārgyabhayāśaṭībhiḥ /
Su, Utt., 53, 12.1 devadārvagnikābhyāṃ vā siddham ājaṃ samākṣikam /
Su, Utt., 55, 45.1 devadārvagnikau kuṣṭhaṃ śuṇṭhīṃ pathyāṃ palaṅkaṣām /
Su, Utt., 55, 50.1 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet /
Su, Utt., 58, 36.1 mustābhayādevadārumūrvāṇāṃ madhukasya ca /
Su, Utt., 58, 44.2 śataparvakamūlaṃ ca devadāru sacitrakam //
Su, Utt., 65, 9.3 siddhaṃ balābhyāṃ ca sadevadāru hitāya nityaṃ galagaṇḍaroge /
Ayurvedarasāyana
Dhanvantarinighaṇṭu
DhanvNigh, 1, 75.1 devadāru smṛtaṃ dāru surāhvaṃ kilimaṃ ca tat /
DhanvNigh, 1, 77.1 devadāru rase tiktaṃ snigdhoṣṇaṃ śleṣmavātajit /
Kathāsaritsāgara
KSS, 3, 6, 131.2 devadāruvane pūrvam api śarvāya cukrudhuḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 191.1 devadāruḥ surāhvaṃ syādbhadradāru suradrumaḥ /
MPālNigh, Abhayādivarga, 192.1 devadāru kaṭusnigdhaṃ tiktoṣṇaṃ laghu nāśayet /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 92.2 dāru vasnehaviddaṃ ca devadruḥ svargajo drumaḥ //
Rasamañjarī
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
RMañj, 6, 196.1 punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 83.1 devadārubhavenāpi pācayenmatimān bhiṣak /
Rasaratnasamuccaya
RRS, 13, 48.1 indravāruṇikāmūlaṃ devadāru kaṭutrayam /
RRS, 16, 32.1 nāgarātiviṣāmustādevadāruvacānvitam /
Rasaratnākara
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
RRĀ, Ras.kh., 1, 7.1 saindhavaṃ devadāruś ca mustā caitat samaṃ samam /
RRĀ, V.kh., 10, 23.2 khādiraṃ devadāruṃ ca dviniśā raktacandanam //
Rasendracintāmaṇi
RCint, 3, 128.2 karavīraṃ devadāru saralo rajanīdvayam //
Rasendracūḍāmaṇi
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
Rasārṇava
RArṇ, 8, 80.2 karavīraṃ devadāruṃ saralaṃ rajanīdvayam //
Rājanighaṇṭu
RājNigh, 12, 2.1 devadāru dvidhā proktaṃ cīḍā saptacchadas tathā /
RājNigh, 12, 28.1 devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca /
RājNigh, 12, 32.1 devadāru dvidhā jñeyaṃ tatrādyaṃ snigdhadārukam /
RājNigh, Ekārthādivarga, Ekārthavarga, 22.2 spṛkkāyāṃ devaputrī syādaṅkole devadāru ca //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 3.2, 4.0 dāru devadāruḥ //
Ānandakanda
ĀK, 1, 2, 27.2 kapitthapūgasaraladevadārusubilvake //
ĀK, 1, 4, 40.2 āragvadhaḥ kṣīrakandamaṅkolo devadāru ca //
ĀK, 1, 4, 438.1 niśādvayaṃ ca saralaṃ devadāruṃ japāsumam /
ĀK, 1, 6, 25.2 saindhavaṃ devadāruṃ ca mustā caitatsamaṃ samam //
ĀK, 1, 9, 191.1 devadārujatailena karṣamātraṃ tu pārvati /
ĀK, 1, 16, 67.1 nistvagguñjāphalaṃ cailā devadāru ca kuṣṭhakam /
ĀK, 1, 23, 21.2 devadārumalayajajayāvāyasatuṇḍikā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 163.1 rāsnāviḍaṅgatriphalā devadāru kaṭutrayam /
ŚdhSaṃh, 2, 12, 169.1 rāmāmṛtādevadāruśuṇṭhīvātārijaṃ śṛtam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 24.1 devadāru smṛtaṃ dārubhadraṃ dārv indradāru ca /
BhPr, 6, Karpūrādivarga, 25.1 devadāru laghu snigdhaṃ tiktoṣṇaṃ kaṭupāki ca /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 38.1 devadāruviḍaṅgena palāśena kṛmau mataḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 200.2, 4.0 devakāṣṭhaṃ devadāru spaṣṭam anyat //
Mugdhāvabodhinī
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 4.0 punarguḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 14.2, 5.0 punar guḍasahitaḥ vā madhunā kṣaudreṇa sahito devadārurasaḥ kaphajān rogān hantīti vākyārthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.1 athāto himaśailāgre devadāruvanālaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 84.2 devadāruvane puṣṭirmedhā kāśmīramaṇḍale //
Uḍḍāmareśvaratantra
UḍḍT, 2, 66.2 kuṣṭhaṃ ca devadāruṃ ca sarvam ekīkṛtaṃ tathā //