Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 34, 7.3 ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ //
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 3, 39, 9.2 pārthasya devadevena śṛṇu samyak samāgamam //
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 86, 24.1 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ /
MBh, 3, 164, 1.3 prasādād devadevasya tryambakasya mahātmanaḥ //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 170, 38.1 tato 'haṃ devadevāya rudrāya praṇato raṇe /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 6, BhaGī 10, 15.2 bhūtabhāvana bhūteśa devadeva jagatpate //
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 12, 20, 12.1 mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 322, 20.3 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam //
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
MBh, 12, 328, 20.1 tasmin hi pūjyamāne vai devadeve maheśvare /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 13, 6, 4.1 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ /
MBh, 13, 14, 72.1 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ /
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 129, 34.2 sarvadharmārthatattvajña devadeva vadasva me /
MBh, 13, 132, 27.3 tanme brūhi mahābhāga devadeva pinākadhṛk //
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 135, 4.2 jagatprabhuṃ devadevam anantaṃ puruṣottamam /
MBh, 14, 8, 15.2 bhāskarāya sutīrthāya devadevāya raṃhase //
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //