Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 16, 27.9 tatastu brahmaṇo vākyād devadevo maheśvaraḥ /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 34, 7.3 ṛte kadrūṃ tīkṣṇarūpāṃ devadeva tavāgrataḥ //
MBh, 1, 49, 12.3 tathā vidhīyatām etad devadeva jagatpate //
MBh, 1, 61, 90.1 yastu nārāyaṇo nāma devadevaḥ sanātanaḥ /
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 189, 45.3 tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ //
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 1, 212, 1.286 devadeva namaste 'stu lokanātha jagatpate /
MBh, 1, 220, 29.6 tvam ātmā jagataḥ stutyo devadeva namo 'stu te /
MBh, 3, 39, 9.2 pārthasya devadevena śṛṇu samyak samāgamam //
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 40, 50.2 phalguno gātrasaṃruddho devadevena bhārata //
MBh, 3, 80, 41.1 nṛloke devadevasya tīrthaṃ trailokyaviśrutam /
MBh, 3, 86, 24.1 trailokyaṃ puṇḍarīkākṣo devadevaḥ sanātanaḥ /
MBh, 3, 164, 1.3 prasādād devadevasya tryambakasya mahātmanaḥ //
MBh, 3, 164, 10.2 purastād devadevasya jagur gītāni sarvaśaḥ //
MBh, 3, 170, 38.1 tato 'haṃ devadevāya rudrāya praṇato raṇe /
MBh, 3, 186, 129.1 ityuktaḥ sa mayā śrīmān devadevo mahādyutiḥ /
MBh, 3, 298, 22.2 devadevo mayā dṛṣṭo bhavān sākṣāt sanātanaḥ /
MBh, 5, 13, 9.1 devadevena saṃgamya viṣṇunā prabhaviṣṇunā /
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 5, 81, 35.2 īśvaraḥ sarvabhūtānāṃ devadevaḥ pratāpavān //
MBh, 5, 189, 5.2 ityukto devadevena strīpumāṃste bhaviṣyati //
MBh, 6, BhaGī 10, 15.2 bhūtabhāvana bhūteśa devadeva jagatpate //
MBh, 6, BhaGī 11, 13.2 apaśyaddevadevasya śarīre pāṇḍavastadā //
MBh, 6, 64, 4.2 devadevo 'si devānām iti dvaipāyano 'bravīt //
MBh, 6, 102, 60.1 ehyehi puṇḍarīkākṣa devadeva namo 'stu te /
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 24, 136.1 ity ukto jāmadagnyas tu devadevena śūlinā /
MBh, 8, 24, 153.1 uktaś ca devadevena prītiyuktena śūlinā /
MBh, 8, 63, 57.1 ity ukto devadevābhyāṃ sahasrākṣo 'bravīd vacaḥ /
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 12, 20, 12.1 mahādevaḥ sarvamedhe mahātmā hutvātmānaṃ devadevo vibhūtaḥ /
MBh, 12, 122, 52.1 devadevaḥ śivaḥ śarvo jāgarti satataṃ prabhuḥ /
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 193, 12.2 nāgāḥ siddhāśca munayo devadevaḥ prajāpatiḥ /
MBh, 12, 203, 10.2 māhātmyaṃ devadevasya viṣṇor amitatejasaḥ /
MBh, 12, 250, 26.2 tadābravīd devadevo nigṛhyedaṃ vacastataḥ //
MBh, 12, 274, 31.3 sahasā ghātayāmāsa devadevaḥ pinākadhṛk //
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 12, 322, 20.3 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam //
MBh, 12, 323, 11.1 prītastato 'sya bhagavān devadevaḥ purātanaḥ /
MBh, 12, 325, 4.2 namaste devadeva niṣkriya nirguṇa lokasākṣin kṣetrajña ananta puruṣa mahāpuruṣa triguṇa pradhāna /
MBh, 12, 327, 48.1 śrutvaitad devadevasya vākyaṃ hṛṣṭatanūruhāḥ /
MBh, 12, 328, 20.1 tasmin hi pūjyamāne vai devadeve maheśvare /
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 12, 333, 21.2 ityevam uktvā vacanaṃ devadevo vṛṣākapiḥ //
MBh, 13, 6, 4.1 tataḥ padmodbhavo rājan devadevaḥ pitāmahaḥ /
MBh, 13, 14, 72.1 mayāpi ca yathā dṛṣṭo devadevaḥ purā vibhuḥ /
MBh, 13, 14, 74.1 yad avāptaṃ ca me pūrvaṃ devadevānmaheśvarāt /
MBh, 13, 14, 110.1 tam āsthitaśca bhagavān devadevaḥ sahomayā /
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 14, 197.1 evaṃ dṛṣṭo mayā kṛṣṇa devadevaḥ samādhinā /
MBh, 13, 16, 11.1 namaskṛtvā tu sa prāha devadevāya suvrata /
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
MBh, 13, 129, 34.2 sarvadharmārthatattvajña devadeva vadasva me /
MBh, 13, 132, 27.3 tanme brūhi mahābhāga devadeva pinākadhṛk //
MBh, 13, 134, 18.1 ityuktvā devadevasya patnī dharmabhṛtāṃ varā /
MBh, 13, 135, 4.2 jagatprabhuṃ devadevam anantaṃ puruṣottamam /
MBh, 14, 8, 15.2 bhāskarāya sutīrthāya devadevāya raṃhase //
MBh, 14, 53, 7.2 tataḥ paraṃ nāsti caiva devadevāt sanātanāt //
MBh, 14, 64, 7.2 śuśubhe sthānam atyarthaṃ devadevasya pārthiva //
MBh, 14, 77, 44.2 tārāmṛgam ivākāśe devadevaḥ pinākadhṛk //
MBh, 15, 35, 16.1 bhrātā tava mahārāja devadevaḥ sanātanaḥ /
MBh, 15, 35, 20.2 dṛśyate devadevaḥ sa siddhair nirdagdhakilbiṣaiḥ //
Rāmāyaṇa
Rām, Bā, 35, 9.2 devadeva mahādeva lokasyāsya hite rata /
Rām, Bā, 42, 1.1 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām /
Rām, Bā, 54, 18.1 tava prasādād bhavatu devadeva mamepsitam /
Rām, Bā, 65, 13.1 tad etad devadevasya dhanūratnaṃ mahātmanaḥ /
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 10, 39.2 svaptuṃ varṣāṇyanekāni devadeva mamepsitam //
Rām, Utt, 27, 12.1 tad ākhyāhi yathātattvaṃ devadeva mama svayam /
Rām, Utt, 61, 30.1 tasya te devadevasya niśamya madhurāṃ giram /
Rām, Utt, 69, 20.1 so 'haṃ bhagavataḥ śrutvā devadevasya niścayam /
Rām, Utt, 94, 17.1 śrutaṃ me devadevasya vākyaṃ paramam adbhutam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 312.2 prabhunā devadevena muktaḥ śāpo mahān iti //
BKŚS, 6, 9.2 tasmai vitīrṇavān svapne devadevaḥ śaraṃ hariḥ //
Daśakumāracarita
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
Harivaṃśa
HV, 13, 1.2 ity ukto 'haṃ bhagavatā devadevena bhāsvatā /
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kumārasaṃbhava
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
Kūrmapurāṇa
KūPur, 1, 1, 109.2 anādinidhanaṃ devaṃ devadevaṃ pitāmaham //
KūPur, 1, 1, 120.2 devadeva hṛṣīkeśa nātha nārāyaṇāmala /
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 2, 86.1 evaṃ varṇāśramān sṛṣṭvā devadevo nirañjanaḥ /
KūPur, 1, 6, 11.2 namaste devadevāya brahmaṇe parameṣṭhine /
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 9, 56.2 provācotthāya bhagavān devadevaṃ pitāmaham //
KūPur, 1, 9, 70.1 sa devadevavacanaṃ niśamya kamalodbhavaḥ /
KūPur, 1, 10, 3.2 karṇāntarasamudbhūtau devadevasya śārṅgiṇaḥ //
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 30.1 evaṃprakāro bhagavān devadevo maheśvaraḥ /
KūPur, 1, 10, 38.3 sthāṇutvaṃ tena tasyāsīd devadevasya śūlinaḥ //
KūPur, 1, 11, 1.2 evaṃ sṛṣṭvā marīcyādīn devadevaḥ pitāmahaḥ /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 14, 86.2 sa devadevo bhagavān mahādevo na saṃśayaḥ //
KūPur, 1, 15, 20.2 bādhitāstāḍitā jagmurdevadevaṃ pitāmaham //
KūPur, 1, 15, 106.1 devadevau mahādevau bhaktānāmārtināśanau /
KūPur, 1, 15, 145.2 ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam //
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
KūPur, 1, 15, 204.1 evaṃ vyāhṛtamātre tu devadevena devatāḥ /
KūPur, 1, 15, 206.2 uvāca bhagavān viṣṇurdevadevaṃ smayanniva //
KūPur, 1, 15, 232.2 tāmasī rājasī mūrtirdevadevaścaturmukhaḥ //
KūPur, 1, 15, 237.2 māhātmyaṃ devadevasya bhairavasyāmitaujasaḥ //
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 19, 41.3 sa devadevastapasā pūjanīyaḥ sanātanaḥ //
KūPur, 1, 20, 9.2 prasādād devadevasya mahādevasya dhīmataḥ //
KūPur, 1, 21, 46.2 sarveṣāṃ bhagavān brahmā devadevaḥ prajāpatiḥ //
KūPur, 1, 24, 35.1 iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
KūPur, 1, 24, 52.1 kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam /
KūPur, 1, 24, 73.2 kumāragurave tubhyaṃ devadevāya te namaḥ //
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 2.2 pūjayāṃcakrire kṛṣṇaṃ devadevamathācyutam //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 27.2 varāsanasthaṃ govindaṃ devadevāntike harim //
KūPur, 1, 25, 46.1 tadā madhyāhnasamaye devadevaḥ svayaṃ hariḥ /
KūPur, 1, 25, 105.2 mahādevāya rudrāya devadevāya liṅgine //
KūPur, 1, 25, 110.2 jagāma cepsitaṃ deśaṃ devadevasya śūlinaḥ //
KūPur, 1, 28, 43.1 namo rudrāya mahate devadevāya śūline /
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
KūPur, 1, 29, 17.2 devadeva mahādeva bhaktānāmārtināśana /
KūPur, 1, 29, 64.2 upāsate māṃ satataṃ devadevaṃ pitāmaham //
KūPur, 1, 30, 23.2 gopitaṃ devadevena mahādevena śaṃbhunā //
KūPur, 1, 31, 1.2 samābhāṣya munīn dhīmān devadevasya śūlinaḥ /
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 32, 15.2 prasādād devadevasya yat tanmāheśvaraṃ param //
KūPur, 1, 39, 36.2 jyotiṣāṃ cakramādāya devadevaḥ prajāpatiḥ //
KūPur, 1, 40, 7.2 grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham //
KūPur, 1, 41, 1.2 evameṣa mahādevo devadevaḥ pitāmahaḥ /
KūPur, 1, 44, 1.3 merorupari vikhyātā devadevasya vedhasaḥ //
KūPur, 1, 44, 27.2 nivāsaḥ kalpitaḥ pūrvaṃ devadevena śūlinā //
KūPur, 1, 46, 1.3 sphāṭikaṃ devadevasya vimānaṃ parameṣṭhinaḥ //
KūPur, 1, 46, 4.3 tatrāpi devadevasya bhavasyāyatanaṃ mahat //
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
KūPur, 1, 46, 34.1 tatraiva devadevasya viṣṇorāyatanaṃ mahat /
KūPur, 1, 46, 50.1 tathā ca jārudhaiḥ śṛṅge devadevasya dhīmataḥ /
KūPur, 1, 47, 37.2 vratopavāsairvividhairdevadevaṃ divākaram //
KūPur, 1, 49, 2.1 vedaśākhāpraṇayanaṃ devadevasya dhīmataḥ /
KūPur, 1, 49, 3.1 kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
KūPur, 1, 51, 2.1 ādye kaliyuge śveto devadevo mahādyutiḥ /
KūPur, 2, 1, 38.1 ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
KūPur, 2, 4, 1.3 māhātmyaṃ devadevasya yenedaṃ sampravartate //
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 7, 31.2 vikārā mahadādīni devadevaḥ sanātanaḥ //
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 11, 141.1 yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
KūPur, 2, 18, 34.1 upasthāya mahāyogaṃ devadevaṃ divākaram /
KūPur, 2, 31, 2.3 māhātmyaṃ devadevasya mahādevasya dhīmataḥ //
KūPur, 2, 34, 23.2 ekāmraṃ devadevasya gāṇapatyaphalapradam //
KūPur, 2, 34, 57.1 āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 36, 5.1 anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
KūPur, 2, 37, 13.2 māyayā mohitā nāryo devadevaṃ samanvayuḥ //
KūPur, 2, 37, 19.2 aśeṣaśaktyāsanasaṃniviṣṭo yathaikaśaktyā saha devadevaḥ //
KūPur, 2, 37, 81.2 devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram //
KūPur, 2, 37, 117.1 vāmadeva maheśāna devadeva trilocana /
KūPur, 2, 37, 127.1 devadeva uvāca /
KūPur, 2, 37, 160.2 cakāra viśvaṃ paraśaktiniṣṭhāṃ māyāmathāruhya sa devadevaḥ //
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
KūPur, 2, 39, 17.2 prītastasya dadau yogaṃ devadevo maheśvaraḥ //
KūPur, 2, 41, 41.1 etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
KūPur, 2, 42, 15.1 anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
KūPur, 2, 44, 79.1 saṃstavo devadevasya brahmaṇā parameṣṭhinā /
KūPur, 2, 44, 83.1 tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 84.2 bhūtiśca devadevasya varadānopadeśakau //
KūPur, 2, 44, 85.2 darśanaṃ devadevasya naranārīśarīratā //
KūPur, 2, 44, 86.1 devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
KūPur, 2, 44, 102.2 saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ //
KūPur, 2, 44, 117.1 darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ /
KūPur, 2, 44, 140.1 ityājñā devadevasya viṣṇoramitatejasaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 25.1 utpattirnandināmnā tu devadevasya śūlinaḥ /
LiPur, 1, 4, 53.2 līlayā devadevena sargāstvīdṛgvidhāḥ kṛtāḥ //
LiPur, 1, 10, 47.3 dṛṣṭo mayā tvaṃ gāyatryā devadeva maheśvara /
LiPur, 1, 16, 22.2 tasya tadvacanaṃ śrutvā devadevo vṛṣadhvajaḥ //
LiPur, 1, 17, 77.1 amastu tālunī tasya devadevasya dhīmataḥ /
LiPur, 1, 20, 82.1 tataś ca pratisaṃdhyātmā devadevo varaḥ prabhuḥ /
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 24, 144.1 sa devadevo bhagavāṃstava liṅgārcane rataḥ /
LiPur, 1, 25, 8.1 trividhaṃ snānamākhyātaṃ devadevena śaṃbhunā /
LiPur, 1, 26, 39.2 vyapohya bhasma cādāya devadevamanusmaran //
LiPur, 1, 27, 19.1 pārśvato devadevasya nandinaṃ māṃsamarcayet /
LiPur, 1, 28, 15.2 kimatra devadevasya mūrtyaṣṭakamidaṃ jagat //
LiPur, 1, 29, 3.2 vaktumarhasi tattvena devadevasya ceṣṭitam //
LiPur, 1, 29, 5.3 tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ //
LiPur, 1, 29, 30.2 kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam //
LiPur, 1, 29, 35.2 varjayitvā virūpākṣaṃ devadevamumāpatim //
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 32, 16.1 antaṃ gantuṃ na śaktāḥ sma devadeva namo 'stu te //
LiPur, 1, 34, 29.2 dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ //
LiPur, 1, 35, 1.3 dadhīcaḥ samare jitvā devadevaṃ janārdanam //
LiPur, 1, 35, 15.1 bho dadhīca mahābhāga devadevamumāpatim /
LiPur, 1, 35, 15.2 sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam //
LiPur, 1, 36, 35.1 yācito devadevena dadhīcaḥ prāha viṣṇunā /
LiPur, 1, 36, 45.1 prabhāvāddevadevasya śaṃbhoḥ sākṣātpinākinaḥ /
LiPur, 1, 37, 23.1 bhavantamavahadviṣṇurdevadevaṃ jagadgurum /
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 41, 57.2 tataḥ praṇamya taṃ brahmā devadevamuvāca ha //
LiPur, 1, 42, 11.1 śrīdevadeva uvāca /
LiPur, 1, 42, 33.1 putra pāhi mahābāho devadeva jagadguro /
LiPur, 1, 43, 38.2 payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā //
LiPur, 1, 43, 41.1 vṛṣadhvaniriti khyātā devadevena sā nadī /
LiPur, 1, 43, 46.1 svarṇodaketi tāmāha devadevastriyaṃbakaḥ /
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 46, 8.2 saṃhṛtaṃ devadevasya prasādātparameṣṭhinaḥ //
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 49, 66.1 śayanaṃ devadevasya sa hareḥ kaṅkaṇaṃ vibhoḥ /
LiPur, 1, 51, 21.1 tatrāpi devadevasya bhavasyāyatanaṃ mahat /
LiPur, 1, 52, 10.2 niyogāddevadevasya praviṣṭā sā mahārṇavam //
LiPur, 1, 55, 79.2 kathitaṃ muniśārdūlā devadevasya dhīmataḥ //
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 65, 11.1 labdhavāndevadevasya prabhāvācchūlapāṇinaḥ /
LiPur, 1, 65, 130.2 devadevaḥ sukhotsiktaḥ sadasatsarvaratnavit //
LiPur, 1, 66, 1.2 tridhanvā devadevasya prasādāttaṇḍinas tathā /
LiPur, 1, 69, 47.1 sa eva paramātmāsau devadevo janārdanaḥ /
LiPur, 1, 69, 49.2 niyogāddevadevasya yaśodātanayā hyabhūt //
LiPur, 1, 70, 346.1 anayā devadevo'sau satyā rudro maheśvaraḥ /
LiPur, 1, 71, 3.2 sudurgaṃ devadevena dagdhamityeva naḥ śrutam //
LiPur, 1, 71, 45.2 atha tasya vacaḥ śrutvā devadevasya dhīmataḥ /
LiPur, 1, 71, 90.1 māyayā devadevasya viṣṇostasyājñayā prabhoḥ /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 71, 163.1 rathaṃ cakruḥ susaṃrabdhā devadevasya dhīmataḥ //
LiPur, 1, 72, 36.1 iti śrutvā vacaḥ sarvaṃ devadevasya dhīmataḥ /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 84.1 samāvṛtya mahādevaṃ devadevaṃ maheśvaram /
LiPur, 1, 72, 115.1 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ /
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 72, 173.2 tvayi bhaktiṃ ca deveśa devadeva namo'stu te //
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 73, 10.1 paśavaś ca vayaṃ tasya devadevasya dhīmataḥ /
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 77, 73.1 nivedya devadevāya kṣitidānaphalaṃ labhet /
LiPur, 1, 77, 91.2 dattvā teṣāṃ munīndrāṇāṃ devadevāya śaṃbhave //
LiPur, 1, 77, 92.2 ante ca devadevāya dāpayeccūrṇamaṇḍalam //
LiPur, 1, 78, 25.1 ye bhaktā devadevasya śivasya parameṣṭhinaḥ /
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 80, 9.2 krīḍārthaṃ devadevasya bhavasya parameṣṭhinaḥ //
LiPur, 1, 80, 15.2 dvitīyaṃ devadevasya caturdvāraṃ suśobhanam //
LiPur, 1, 80, 35.1 strīsaṃghair devadevasya bhavasya paramātmanaḥ /
LiPur, 1, 80, 37.2 sphāṭikān devadevasya dadṛśuste vimānakān //
LiPur, 1, 80, 54.2 tataḥ samprekṣya tān sarvāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 82, 40.2 īśāno vijayo bhīmo devadevo bhavodbhavaḥ //
LiPur, 1, 82, 70.2 prasādāddevadevasya vyapohantu malaṃ mama //
LiPur, 1, 83, 18.2 bhavāya devadevāya śivāya parameṣṭhine //
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 85, 1.2 sarvavrateṣu sampūjya devadevamumāpatim /
LiPur, 1, 85, 4.2 purā devena rudreṇa devadevena śaṃbhunā /
LiPur, 1, 87, 18.1 prasādāddevadevasya nātra kāryā vicāraṇā /
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 36.2 vaktumarhasi deveśa devadeva vṛṣadhvaja //
LiPur, 1, 92, 37.2 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ /
LiPur, 1, 92, 65.1 devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ /
LiPur, 1, 92, 109.1 vilokya saṃsthite paścāddevadeve maheśvare /
LiPur, 1, 92, 112.2 sthitānāṃ sa tadā teṣāṃ devadeva umāpatiḥ //
LiPur, 1, 92, 150.2 vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam //
LiPur, 1, 94, 10.2 tatas tuṣṭāva deveśaṃ devadevaḥ pitāmahaḥ //
LiPur, 1, 94, 27.2 tasya daṃṣṭrābharākrāntā devadevasya dhīmataḥ //
LiPur, 1, 94, 29.2 devāś ca tuṣṭuvuḥ sendrā devadevasya vaibhavam //
LiPur, 1, 94, 30.1 dharā pratiṣṭhitā hyevaṃ devadevena līlayā /
LiPur, 1, 95, 13.2 nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam //
LiPur, 1, 95, 29.1 stoṣyāmastvāṃ kathaṃ bhāsi devadeva mṛgādhipa /
LiPur, 1, 96, 42.2 aṃśo'haṃ devadevasya mahābhairavarūpiṇaḥ //
LiPur, 1, 97, 6.2 jalandharo'pi taṃ jitvā devadevaṃ janārdanam //
LiPur, 1, 97, 15.2 vākyenālaṃ mahābāho devadeva vṛṣadhvaja //
LiPur, 1, 98, 1.2 kathaṃ devena vai sūta devadevānmaheśvarāt /
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
LiPur, 1, 98, 5.1 tān samīkṣyātha bhagavān devadeveśvaro hariḥ /
LiPur, 1, 98, 7.2 praṇamyāhuryathāvṛttaṃ devadevāya viṣṇave //
LiPur, 1, 98, 32.2 jñānagamyo dṛḍhaprajño devadevastrilocanaḥ //
LiPur, 1, 98, 166.2 hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ //
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 99, 2.2 viṣṇunā ca kathaṃ dattā devadevāya śaṃbhave //
LiPur, 1, 99, 15.2 avajñādurmado dakṣo devadevamumāpatim //
LiPur, 1, 101, 32.2 smaraṇāddevadevasya smaro'pi saha bhāryayā //
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 101, 38.2 devadevāśramaṃ gantuṃ matiṃ cakre tayā saha //
LiPur, 1, 101, 42.1 ratyāḥ pralāpamākarṇya devadevo vṛṣadhvajaḥ /
LiPur, 1, 102, 6.2 yasya vai devadevasya vayaṃ kiṅkaravādinaḥ //
LiPur, 1, 102, 16.2 duhiturdevadevena na jānannabhimantritam //
LiPur, 1, 102, 31.2 stambhitaḥ śiśurūpeṇa devadevena līlayā //
LiPur, 1, 102, 36.1 stambhitā devadevena tathānye ca divaukasaḥ /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 48.2 devadevam ihāyāntaṃ sarvadevanamaskṛtam //
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 103, 30.2 devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā //
LiPur, 1, 103, 45.3 bāḍham ityajam āhāsau devadevo janārdanaḥ //
LiPur, 1, 103, 46.1 devāś ca munayaḥ sarve devadevaś ca śaṅkaraḥ /
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 1, 103, 57.1 tamāha śaṅkaro devaṃ devadevo jagatpatiḥ /
LiPur, 1, 103, 58.1 kartāsmi vacanaṃ sarvaṃ devadeva pitāmaha /
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 1, 106, 13.1 sā praviṣṭā tanuṃ tasya devadevasya pārvatī /
LiPur, 1, 106, 25.1 kṛtamasyāḥ prasādārthaṃ devadevena tāṇḍavam /
LiPur, 1, 107, 39.2 prasaṃgāddevadevasya nirguṇatvaṃ mahātmanaḥ //
LiPur, 2, 5, 40.1 yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
LiPur, 2, 6, 1.2 māyāvitvaṃ śrutaṃ viṣṇordevadevasya dhīmataḥ /
LiPur, 2, 6, 1.3 kathaṃ jyeṣṭhāsamutpattir devadevājjanārdanāt //
LiPur, 2, 6, 32.2 devadevo mahādevo rudrastribhuvaneśvaraḥ //
LiPur, 2, 6, 76.1 viśeṣāddevadevasya viṣṇor nindāratātmanām /
LiPur, 2, 7, 4.2 devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam //
LiPur, 2, 7, 10.2 yā lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā //
LiPur, 2, 7, 14.2 anyacca devadevasya śṛṇvantu munisattamāḥ //
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 8, 10.1 bahumānena vai rudraṃ devadevo janārdanaḥ /
LiPur, 2, 9, 4.3 rudrasya devadevasya marudeśādihāgataḥ //
LiPur, 2, 9, 11.2 brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ //
LiPur, 2, 9, 52.2 uktastu devadevena sarveṣām anukaṃpayā //
LiPur, 2, 10, 23.1 nirdeśāddevadevasya saptaskandhagato marut /
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
LiPur, 2, 10, 41.2 manuṣyāśca pravartante devadevasya dhīmataḥ //
LiPur, 2, 12, 4.2 tasyāṣṭa mūrtayaḥ proktā devadevasya dhīmataḥ //
LiPur, 2, 12, 22.2 mūrtiḥ somāhvayā tasya devadevasya śāsituḥ //
LiPur, 2, 12, 43.1 mūrtayo 'ṣṭau śivasyāhurdevadevasya dhīmataḥ /
LiPur, 2, 18, 24.2 bhagavāṃścocyate devo devadevo maheśvaraḥ //
LiPur, 2, 18, 66.1 rudrādhyāyena sarveśaṃ devadevam umāpatim /
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 19, 35.2 udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva //
LiPur, 2, 20, 8.2 śivena devadevena bhaktānāṃ hitakāmyayā //
LiPur, 2, 21, 73.1 kṣantavyamiti viprendra devadevasya śāsanam /
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 77.2 nivedya devadevāya bhāskarāyāmitātmane //
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 25, 97.1 mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca /
LiPur, 2, 27, 7.1 devadeva jagannātha namaste bhuvaneśvara /
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
LiPur, 2, 28, 88.2 ghṛtena kevalenāpi devadevamumāpatim //
LiPur, 2, 30, 11.2 darśayettilamadhyasthaṃ devadevamumāpatim //
LiPur, 2, 45, 2.3 manave devadevena kathitaṃ brahmaṇā purā //
LiPur, 2, 48, 33.2 guhyāni devadevasya harernārāyaṇasya ca //
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
LiPur, 2, 54, 7.2 śivena devadevena śarveṇātyugraśūlinā //
LiPur, 2, 54, 8.2 skandena devadevena brahmaputrāya dhīmate //
LiPur, 2, 55, 1.2 kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
Matsyapurāṇa
MPur, 11, 33.2 na kvacitkārayetpādau devadevasya dhīmataḥ //
MPur, 22, 13.2 tathā yajñavarāhastu devadevaśca śūlabhṛt //
MPur, 22, 15.2 devadevasya tatrāpi vārāhasya tu darśanam //
MPur, 47, 128.2 saṃstutāya sutīrthāya devadevāya raṃhase //
MPur, 70, 38.2 sarvātmane ca sarvāṅgaṃ devadevasya pūjayet //
MPur, 71, 10.1 gītavāditranirghoṣaṃ devadevasya kīrtayet /
MPur, 71, 17.2 pratimāṃ devadevasya sodakumbhāṃ nivedayet //
MPur, 95, 16.1 prīyatāṃ devadevo'tra sadyojātaḥ pinākadhṛk /
MPur, 118, 73.2 tadāśramapadaṃ prāpto devadevaprasādataḥ //
MPur, 119, 28.1 prāsāde tatra bhagavāndevadevo janārdanaḥ /
MPur, 119, 29.1 jānunākuñcitastveko devadevasya cakriṇaḥ /
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
MPur, 120, 22.2 pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam //
MPur, 120, 32.1 pradoṣasamaye tāśca devadevaṃ janārdanam /
MPur, 120, 42.2 tasyaiva devadevasya śrutavāngaditaṃ śubham //
MPur, 120, 46.1 svapnaṃ tu devadevasya nyavedayata dhārmikaḥ /
MPur, 120, 47.2 evaṃ prasādaṃ samprāpya devadevājjanārdanāt //
MPur, 131, 35.1 kupyate no dhruvaṃ rudro devadevastrilocanaḥ /
MPur, 133, 48.1 ityuktvā devadevena devā viddhā iveṣubhiḥ /
MPur, 133, 51.1 deveṣvāha devadevo lokanāthasya dhūrgatān /
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 159, 9.1 patnyarthaṃ devadevasya dadau viṣṇustadāyudham /
MPur, 161, 29.2 devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam //
Nāṭyaśāstra
NāṭŚ, 3, 47.1 devadeva mahābhāga sarvalokapitāmaha /
NāṭŚ, 3, 48.1 devadeva mahābhāga gaṇeśa tripurāntaka /
NāṭŚ, 3, 52.1 mahādeva mahāyogindevadeva surottama /
Suśrutasaṃhitā
Su, Utt., 28, 13.1 devadevasya mahataḥ pāvakasya ca yaḥ sutaḥ /
Viṣṇupurāṇa
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 119.2 adhyāste devadevasya yogicintyaṃ gadābhṛtaḥ //
ViPur, 1, 9, 123.1 tvaṃ mātā sarvabhūtānāṃ devadevo hariḥ pitā /
ViPur, 1, 9, 139.1 evaṃ yadā jagatsvāmī devadevo janārdanaḥ /
ViPur, 1, 12, 5.1 yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ /
ViPur, 1, 12, 33.2 devadeva jagannātha pareśa puruṣottama /
ViPur, 1, 12, 40.2 ity uktā devadevena praṇamya tridaśās tataḥ /
ViPur, 1, 12, 44.2 śrutvetthaṃ gaditaṃ tasya devadevasya bālakaḥ /
ViPur, 1, 12, 46.2 stavāya devadevasya sa cakre mānasaṃ dhruvaḥ //
ViPur, 1, 12, 96.2 evaṃ pūrvaṃ jagannāthād devadevāj janārdanāt /
ViPur, 1, 14, 10.2 brahmaṇā devadevena samādiṣṭo 'smy ahaṃ sutāḥ /
ViPur, 1, 22, 35.2 caturdhā devadevasya maitreya pralaye tathā //
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
ViPur, 5, 2, 1.2 yathoktaṃ sā jagaddhātrī devadevena vai tadā /
ViPur, 5, 3, 12.3 prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
ViPur, 5, 7, 72.1 yadyanyathā pravarteyaṃ devadeva tato mayi /
ViPur, 5, 38, 62.1 sṛṣṭiṃ sarge karotyeṣa devadevaḥ sthitau sthitim /
Viṣṇusmṛti
ViSmṛ, 1, 19.1 avijñātāṃ gatiṃ yāte devadeve janārdane /
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 98, 5.1 devadevaṃ ca tuṣṭāva //
ViSmṛ, 98, 7.1 devadeva //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 26.1 kim idaṃ svit kuto veti devadeva na vedmyaham /
BhāgPur, 1, 8, 9.2 pāhi pāhi mahāyogin devadeva jagatpate /
BhāgPur, 1, 9, 24.1 sa devadevo bhagavān pratīkṣatāṃ kalevaraṃ yāvadidaṃ hinomyaham /
BhāgPur, 2, 5, 1.2 devadeva namaste 'stu bhūtabhāvana pūrvaja /
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 7, 20.2 yatropagīyate nityaṃ devadevo janārdanaḥ //
BhāgPur, 3, 14, 7.2 brahmaṇā devadevena devānām anupṛcchatām //
BhāgPur, 3, 15, 4.1 devadeva jagaddhātar lokanāthaśikhāmaṇe /
BhāgPur, 3, 16, 17.2 viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam //
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
BhāgPur, 8, 7, 21.2 devadeva mahādeva bhūtātman bhūtabhāvana /
BhāgPur, 8, 7, 45.1 niśamya karma tacchambhor devadevasya mīḍhuṣaḥ /
BhāgPur, 10, 1, 20.1 tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim /
BhāgPur, 11, 6, 42.2 devadeveśa yogeśa puṇyaśravaṇakīrtana /
Bhāratamañjarī
BhāMañj, 13, 1342.2 māhātmyaṃ devadevasya vaktumarhati keśavaḥ //
BhāMañj, 13, 1744.1 ananto bhagavānviṣṇurdevadevo jagatprabhuḥ /
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Garuḍapurāṇa
GarPur, 1, 2, 33.2 hare kathaya deveśa devadevaḥ ka īśvaraḥ /
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 11, 40.2 ityaṅgāniyathāyogaṃ devadevasya vai daśā //
GarPur, 1, 12, 7.1 devadevaṃ svabījena aṅgādibhirathācyutam /
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 30, 4.2 āsanaṃ pūjayedādau devadevasya śārṅgiṇaḥ /
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 31, 24.2 viṣṇave devadevāya namo vai prabhaviṣṇave //
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 32, 26.1 śaktayaścaiva pūrvādau devadevasya śaṅkara /
GarPur, 1, 34, 29.1 āvāhanaṃ prakartavyaṃ devadevasya śaṅkhinaḥ /
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
GarPur, 1, 83, 6.1 gayāyāṃ pitṛrūpeṇa devadevo janārdanaḥ /
Kathāsaritsāgara
KSS, 3, 6, 55.2 dṛṣṭaprabhāvo varado devadevo vināyakaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 13.2 samastalokanāthasya devadevasya śārṅgiṇaḥ /
KAM, 1, 20.2 sakṛd abhyarcito yena devadevo janārdanaḥ /
KAM, 1, 38.1 na kalau devadevasya janmaduḥkhāpahāriṇaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 1.2 devadeva mahādeva mahākāruṇika prabho /
Mahācīnatantra, 7, 27.2 devadeva mahādeva sarvajña sarvatattvavit /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.1 taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram /
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
RArṇ, 1, 4.2 devadeva mahādeva kāla kāmāṅgadāhaka /
RArṇ, 1, 17.2 jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /
RArṇ, 2, 36.2 devadeva mahādeva samastajñānabhājana /
RArṇ, 6, 1.2 devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /
RArṇ, 16, 12.2 īśvarastasya vijñeyo devadevo jagadguruḥ //
Skandapurāṇa
SkPur, 3, 19.1 tasyaivaṃ stuvato vyāsa devadevo maheśvaraḥ /
SkPur, 4, 14.2 preritaṃ devadevena nipapāta havirbhuji //
SkPur, 9, 11.2 brahmaṇyathaivaṃ stuvati devadevaḥ sa lokapaḥ /
SkPur, 9, 33.2 satatam abhidadhānaś cekitānātmacittaḥ karacaraṇalalāmaḥ sarvadṛgdevadevaḥ //
SkPur, 11, 41.1 sa devadevaḥ parameśvareśvaraḥ svayaṃ tavāyāsyati lokapo 'ntikam /
SkPur, 12, 31.1 sa kṛtvā bālarūpaṃ tu devadevaḥ svayaṃ śivaḥ /
SkPur, 13, 2.2 duhiturdevadevena jñātvā tadabhimantritam //
SkPur, 13, 34.1 stambhitaḥ śiśurūpeṇa devadevena śambhunā /
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
SkPur, 13, 49.1 devadevaḥ paraṃ dhāma īśaḥ paśupatiḥ patiḥ /
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 13, 66.2 śuśubhe devadevasya maheśasya mahātmanaḥ //
SkPur, 13, 130.1 tamāha śaṃkaro devaṃ devadevo jagatpatiḥ /
SkPur, 16, 2.2 tenāsau varadānena devadevasya śūlinaḥ /
SkPur, 23, 2.1 bhagavandevatārighna devadevāmbikāpate /
SkPur, 23, 65.2 te devadevasya sahādriputryā iṣṭā variṣṭhāśca gaṇā bhavanti //
SkPur, 25, 36.2 ūcustaṃ divyabhāvajñā devadevasya saṃnidhau //
Tantrāloka
TĀ, 1, 17.2 devadevena nirdiṣṭaṃ svaśabdenātha liṅgataḥ //
TĀ, 3, 21.1 etacca devadevena darśitaṃ bodhavṛddhaye /
TĀ, 3, 251.2 etāvaddevadevasya mukhyaṃ tacchakticakrakam //
TĀ, 3, 252.1 etāvatā devadevaḥ pūrṇaśaktiḥ sa bhairavaḥ /
TĀ, 8, 333.1 devadevasya sā śaktiratidurghaṭakāritā /
TĀ, 8, 399.1 madhye tvanāśritaṃ tatra devadevo hyanāśritaḥ /
TĀ, 11, 7.1 kṛtaśca devadevena samayo 'paramārthatām /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 1.2 devadeva mahādeva saṃsārārṇavatāraka /
Ānandakanda
ĀK, 1, 1, 2.2 devadeva mahādeva janmadāridryanāśana //
ĀK, 1, 10, 2.2 devadeva kṛpāmūrte sarvānugrāhaka prabho /
ĀK, 1, 11, 1.2 devadeva mahādeva kathitāni tvayādhunā /
ĀK, 1, 15, 313.2 devadeva jagannātha surāsuranamaskṛta /
ĀK, 1, 20, 1.2 devadeva kṛpāmbhodhe kālakandarpanāśana /
ĀK, 2, 1, 1.2 devadeva cidānanda saccidānandadāyaka /
Haribhaktivilāsa
HBhVil, 2, 190.2 yajanaṃ devadevasya viṣṇoḥ putravasupradam //
HBhVil, 2, 202.2 bhakṣayitvā śayītorvyāṃ devadevasya sannidhau //
HBhVil, 2, 212.2 vāmato vinyasel lakṣmīṃ devadevasya buddhimān //
HBhVil, 2, 214.1 evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam /
HBhVil, 2, 228.1 tribhis tribhir āhutibhir devadevasya sannidhau /
HBhVil, 3, 264.2 devadeva jagannātha śaṅkhacakragadādhara /
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
HBhVil, 4, 194.3 lakṣmyā sārdhaṃ samāsīno devadevo janārdanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 19.2 prasādāddevadevasya viṣṇośca parameṣṭhinaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.2 vidmahe devadevāya tanno rudra namonamaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 61.2 revāṃ samāśritya mahānubhāvaḥ sa devadevo 'tha bhavetpinākī //
SkPur (Rkh), Revākhaṇḍa, 19, 53.1 kṛtvā tvaśeṣaṃ kila līlayaiva sa devadevo jagatāṃ vidhātā /
SkPur (Rkh), Revākhaṇḍa, 22, 23.2 sthitau tau praṇatau cāgre devadevasya dhīmataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 51.1 nāradasya vacaḥ śrutvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 28, 8.1 evaṃ sa suciraṃ kālaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 18.2 rathaṃ devamayaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 104.2 bhūyastasya varo datto devadevena bhārata /
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 29, 15.1 tato varṣaśatasyānte devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 6.2 prasthito devadevena svapnānte vāritaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 38, 16.1 etacchrutvā paraṃ vākyaṃ devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 38, 52.1 brahmaśāpābhibhūto 'sau devadevastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 16.1 prasannā tava vākyena devadeva jagadguro /
SkPur (Rkh), Revākhaṇḍa, 42, 55.2 muñca muñceti puruṣaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 70.2 punaśca devadevena śūlena dvidalīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 77.3 tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 49, 1.2 andhakaṃ tu nihatyātha devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 18.2 tasyaivottarakāṣṭhāyāṃ devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 20.2 tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 5.2 abhyarcyeśaṃ jagannāthaṃ devadevaṃ jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 56, 36.3 maheśvareṇa tuṣṭena devadevena śūlinā //
SkPur (Rkh), Revākhaṇḍa, 65, 3.3 dānavānāṃ vadhaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 3.3 dhyāyate parayā bhaktyā devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 90, 2.2 cakraṃ prakṣālitaṃ tatra devadevena cakriṇā /
SkPur (Rkh), Revākhaṇḍa, 108, 3.3 udadhau ca śayānasya devadevasya cakriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 2.1 saināpatyābhiṣekāya devadevena cakriṇā /
SkPur (Rkh), Revākhaṇḍa, 110, 2.1 nihatair dānavair ghorair devadevo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 111, 44.3 sarvapāpaharaṃ puṇyaṃ devadevena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 120, 9.1 tatastutoṣa bhagavāndevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 32.1 taṃ dṛṣṭvā patitaṃ bhūmau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 35.2 mandire devadevasya tataḥ pūjāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 126, 4.2 sa vaseddevadevasya yāvatsikthasya saṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 126, 9.2 sakāśāddevadevasya tacchṛṇuṣva samādhinā //
SkPur (Rkh), Revākhaṇḍa, 131, 29.2 kadrūśāpabhayādbhītā devadeva maheśvara /
SkPur (Rkh), Revākhaṇḍa, 131, 33.1 evaṃ dattvā varaṃ teṣāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 143, 12.2 tenaiva sadṛśāḥ sarve devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 149, 1.3 darśanād devadevasya yatra pāpaṃ praṇaśyati //
SkPur (Rkh), Revākhaṇḍa, 150, 2.2 khyātaḥ sarveṣu lokeṣu devadevaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 7.2 ādau kṛtayuge tāta devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 9.1 vyāpakaḥ sarvabhūtānāṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 17.1 devadevo 'pi devānām avasthātritayaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 150, 39.1 tatheti coktvā vacanaṃ devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 10.2 vārāhaṃ rūpamāsthāya devadevo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 28.2 liṅgapātaḥ kṛto viprairdevadevasya śūlinaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 2.1 andhakaṃ samare hatvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 7.2 kathitaṃ devadevena śitikaṇṭhena bhārata /
SkPur (Rkh), Revākhaṇḍa, 155, 9.1 tataḥ pratyakṣatāmāgāddevadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 158, 10.1 snapanaṃ devadevasya dadhnā madhughṛtena vā /
SkPur (Rkh), Revākhaṇḍa, 159, 6.2 dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 168, 23.1 provāca rākṣaso vākyaṃ devadevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 173, 2.2 yatra śuddhiṃ parāṃ prāpto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 2.3 purā hatyāyutaḥ pārtha devadevas triśūladhṛk //
SkPur (Rkh), Revākhaṇḍa, 173, 7.2 paścime cottare pārtha devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 10.1 tato niṣkalmaṣo jāto devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 2.1 tatra sthāne purā pārtha devadevena śūlinā /
SkPur (Rkh), Revākhaṇḍa, 180, 21.1 ityukto devadevena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 58.1 etacchrutvā bhṛguśreṣṭho devadevena bhāṣitam /
SkPur (Rkh), Revākhaṇḍa, 184, 13.2 suvismito devadevo vareṇyo dṛṣṭvā dūre brahmahatyāṃ ca tīrthāt //
SkPur (Rkh), Revākhaṇḍa, 186, 6.3 devadevasya vāhanaṃ dvijendratvaṃ sudurlabham //
SkPur (Rkh), Revākhaṇḍa, 186, 7.2 tvayā sa katham ūhyeta devadevo jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 34.1 kiṃ vāparāddhaṃ tava devadeva yanmāyayā no hṛdayaṃ tavāpi /
SkPur (Rkh), Revākhaṇḍa, 194, 40.2 devadevasya rājarṣe devatārthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 35.1 sa dhanyo devadevasya prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 199, 5.3 saṃśrutaṃ devadevasya mārtaṇḍasya mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 3.3 ārādhayad devadevaṃ mahābhaktyā maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 204, 6.3 śaptastu devadevena kopāviṣṭena sattama //
SkPur (Rkh), Revākhaṇḍa, 209, 12.1 tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 47.2 evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 1.2 āścaryabhūtaṃ lokasya devadevena yatkṛtam /
SkPur (Rkh), Revākhaṇḍa, 211, 7.2 evameva tathetyuktvā devadevo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 22.1 tataścāyatanaṃ pārtha devadevasya śūlinaḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 2.1 bhikṣurūpaṃ paraṃ kṛtvā devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 5.1 tṛtīye caiva yatkarma devadevasya dhīmataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 3.1 etatsarvaṃ yathānyāyaṃ devadevasya cakriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 2.2 naśyate devadevasya darśanādeva tannṛpa //
SkPur (Rkh), Revākhaṇḍa, 220, 3.2 tatsarvaṃ vilayaṃ yāti devadevasya darśanāt //
SkPur (Rkh), Revākhaṇḍa, 229, 3.2 devadevasya gadataḥ sāmprataṃ kathitā tava //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 25.1 ādidevo devadevo deveśo devadhāraṇaḥ /
SātT, 9, 4.1 tadā tuṣṭo vibhuḥ prāha devadevo rameśvaraḥ /