Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendraṭīkā
Haribhaktivilāsa

Mahābhārata
MBh, 1, 190, 4.4 prāk karmaṇaḥ svakṛtāt pañca bhartṝn avāpyaiṣā devadevaprasādāt /
MBh, 12, 149, 112.2 devadevaprasādācca kṣipraṃ phalam avāpyate //
MBh, 12, 281, 14.1 gataḥ śukratvam uśanā devadevaprasādanāt /
MBh, 13, 75, 29.3 sa māndhātur devadevopadiṣṭaṃ samyag dharmaṃ dhārayāmāsa rājā //
Rāmāyaṇa
Rām, Ay, 2, 34.1 taṃ devadevopamam ātmajaṃ te sarvasya lokasya hite niviṣṭam /
Kūrmapurāṇa
KūPur, 1, 9, 70.1 sa devadevavacanaṃ niśamya kamalodbhavaḥ /
KūPur, 1, 16, 22.2 namo devadevādidevādideva prabho viśvayone 'tha bhūyo namaste //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 27.2 varāsanasthaṃ govindaṃ devadevāntike harim //
KūPur, 2, 6, 23.2 yamo vaivasvato devo devadevaniyogataḥ //
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 35, 37.1 sa devadevavacanād devadeveśvaro haraḥ /
KūPur, 2, 37, 163.1 etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
Liṅgapurāṇa
LiPur, 1, 39, 2.2 bhagavan śakra sarvajña devadevanamaskṛta /
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 92, 150.2 vivṛddhaṃ giriṇā sārdhaṃ devadevanamaskṛtam //
LiPur, 1, 98, 4.1 parājitāstadā devā devadeveśvaraṃ harim /
LiPur, 1, 98, 5.1 tān samīkṣyātha bhagavān devadeveśvaro hariḥ /
LiPur, 1, 101, 38.2 devadevāśramaṃ gantuṃ matiṃ cakre tayā saha //
LiPur, 1, 103, 30.2 devo bhṛṅgī riṭiḥ śrīmān devadevapriyas tathā //
Matsyapurāṇa
MPur, 118, 73.2 tadāśramapadaṃ prāpto devadevaprasādataḥ //
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 11.1 sāmudrīṃ devadevoktāmupayeme śatadrutim /
BhāgPur, 11, 6, 42.2 devadeveśa yogeśa puṇyaśravaṇakīrtana /
Garuḍapurāṇa
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.1 taṃ gaccha śaraṇaṃ devadevādiṃ bhuvaneśvaram /
Haribhaktivilāsa
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /