Occurrences

Mahābhārata
Rāmāyaṇa
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Maṇimāhātmya
Rasārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 110.1 yadāśrauṣam arjuno devadevaṃ kirātarūpaṃ tryambakaṃ toṣya yuddhe /
MBh, 1, 16, 15.14 tryakṣaṃ triśūlinaṃ rudraṃ devadevam umāpatim /
MBh, 1, 30, 14.2 devadevaṃ mahātmānaṃ yoginām īśvaraṃ harim /
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 5, 49, 24.2 toṣayāmāsa yuddhena devadevam umāpatim //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 9, 43, 23.1 sa dadarśa mahāvīryaṃ devadevam umāpatim /
MBh, 10, 6, 33.1 kapardinaṃ prapadyātha devadevam umāpatim /
MBh, 12, 160, 63.2 jayenādbhutakalpena devadevam athārcayan //
MBh, 12, 322, 20.3 sarvabhāvena bhaktaḥ sa devadevaṃ janārdanam //
MBh, 12, 330, 69.2 taṃ viddhi rudraṃ kaunteya devadevaṃ kapardinam //
MBh, 12, 330, 71.1 aprameyaprabhāvaṃ taṃ devadevam umāpatim /
MBh, 13, 135, 4.2 jagatprabhuṃ devadevam anantaṃ puruṣottamam /
Rāmāyaṇa
Rām, Utt, 6, 1.2 bhayārtāḥ śaraṇaṃ jagmur devadevaṃ maheśvaram //
Harṣacarita
Harṣacarita, 1, 80.1 ananyaśaraṇā cādyaiva prabhṛti pratipadyasva manasā vācā kriyayā ca sarvavidyāvidhātāraṃ dātāraṃ ca śvaḥśreyasasya caraṇarajaḥpavitritatridaśāsuraṃ sudhāsūtikalikākalpitakarṇāvataṃsaṃ devadevaṃ tribhuvanaguruṃ tryambakam //
Kumārasaṃbhava
KumSaṃ, 1, 52.1 ayācitāraṃ na hi devadevam adriḥ sutāṃ grāhayituṃ śaśāka /
Kūrmapurāṇa
KūPur, 1, 1, 109.2 anādinidhanaṃ devaṃ devadevaṃ pitāmaham //
KūPur, 1, 2, 15.1 ye yajanti japair homair devadevaṃ maheśvaram /
KūPur, 1, 9, 34.2 ko hi bādhitumanvicched devadevaṃ pitāmaham //
KūPur, 1, 9, 56.2 provācotthāya bhagavān devadevaṃ pitāmaham //
KūPur, 1, 15, 20.2 bādhitāstāḍitā jagmurdevadevaṃ pitāmaham //
KūPur, 1, 15, 145.2 ājagmurmandaraṃ draṣṭuṃ devadevaṃ trilocanam //
KūPur, 1, 15, 206.2 uvāca bhagavān viṣṇurdevadevaṃ smayanniva //
KūPur, 1, 24, 35.1 iheśvaraṃ devadevaṃ munīndrā brahmavādinaḥ /
KūPur, 1, 24, 52.1 kirīṭinaṃ gadinaṃ citramālaṃ pinākinaṃ śūlinaṃ devadevam /
KūPur, 1, 25, 2.2 pūjayāṃcakrire kṛṣṇaṃ devadevamathācyutam //
KūPur, 1, 29, 64.2 upāsate māṃ satataṃ devadevaṃ pitāmaham //
KūPur, 1, 31, 52.1 ihaiva nityaṃ vatsyāmo devadevaṃ kapardinam /
KūPur, 1, 47, 37.2 vratopavāsairvividhairdevadevaṃ divākaram //
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 5, 13.2 kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram //
KūPur, 2, 11, 133.2 bhūteśaṃ giriśaṃ sthāṇuṃ devadevaṃ triśūlinam //
KūPur, 2, 18, 34.1 upasthāya mahāyogaṃ devadevaṃ divākaram /
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
KūPur, 2, 37, 13.2 māyayā mohitā nāryo devadevaṃ samanvayuḥ //
KūPur, 2, 37, 81.2 devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram //
Liṅgapurāṇa
LiPur, 1, 22, 26.2 labdhvāsūn bhagavānbrahma devadevamumāpatim //
LiPur, 1, 26, 39.2 vyapohya bhasma cādāya devadevamanusmaran //
LiPur, 1, 29, 30.2 kṣīreṇa cābhiṣicyeśaṃ devadevaṃ triyaṃbakam //
LiPur, 1, 29, 35.2 varjayitvā virūpākṣaṃ devadevamumāpatim //
LiPur, 1, 31, 36.2 stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram //
LiPur, 1, 31, 46.1 labdhadṛṣṭyā tayā dṛṣṭvā devadevaṃ triyaṃbakam /
LiPur, 1, 34, 29.2 dadhīcastu yathā devadevaṃ jitvā vyavasthitaḥ //
LiPur, 1, 35, 1.3 dadhīcaḥ samare jitvā devadevaṃ janārdanam //
LiPur, 1, 35, 15.1 bho dadhīca mahābhāga devadevamumāpatim /
LiPur, 1, 35, 15.2 sampūjya pūjyaṃ brahmādyairdevadevaṃ nirañjanam //
LiPur, 1, 37, 23.1 bhavantamavahadviṣṇurdevadevaṃ jagadgurum /
LiPur, 1, 41, 57.2 tataḥ praṇamya taṃ brahmā devadevamuvāca ha //
LiPur, 1, 43, 38.2 payasā śaṅkhagaureṇa devadevaṃ nirīkṣya sā //
LiPur, 1, 64, 97.1 tadā haraṃ praṇamyāśu devadevamumāṃ tathā /
LiPur, 1, 71, 154.1 tuṣṭuvur gaṇapeśānaṃ devadevamivāparam /
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 62.1 sevāṃ cakre puraṃ hantuṃ devadevaṃ triyaṃbakam /
LiPur, 1, 72, 84.1 samāvṛtya mahādevaṃ devadevaṃ maheśvaram /
LiPur, 1, 72, 115.1 devadevaṃ samāsādya namaskṛtvā vyavasthitaḥ /
LiPur, 1, 73, 28.2 tuṣṭāva vāgbhir iṣṭābhir devadevaṃ triyaṃbakam //
LiPur, 1, 79, 34.1 evaṃ sampūjayennityaṃ devadevamumāpatim /
LiPur, 1, 83, 33.1 paurṇamāsyāṃ tu sampūjya devadevamumāpatim /
LiPur, 1, 85, 1.2 sarvavrateṣu sampūjya devadevamumāpatim /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 65.1 devadevaṃ samāsādya dhīmantaḥ saṃgavarjitāḥ /
LiPur, 1, 97, 6.2 jalandharo'pi taṃ jitvā devadevaṃ janārdanam //
LiPur, 1, 98, 166.2 hṛṣṭo namaścakārāśu devadevaṃ janārdanaḥ //
LiPur, 1, 98, 180.1 ityukto devadevena devadevaṃ praṇamya tam /
LiPur, 1, 98, 194.1 jagmatuḥ praṇipatyainaṃ devadevaṃ jagadgurum /
LiPur, 1, 99, 15.2 avajñādurmado dakṣo devadevamumāpatim //
LiPur, 1, 101, 38.1 evamukto namaskṛtya devadevaṃ śacīpatim /
LiPur, 1, 102, 47.2 vijñāpyaivaṃ tadā brahmā devadevaṃ maheśvaram /
LiPur, 1, 102, 48.2 devadevam ihāyāntaṃ sarvadevanamaskṛtam //
LiPur, 1, 103, 53.1 brahmaṇā munibhiḥ sārdhaṃ devadevamumāpatim /
LiPur, 1, 103, 63.1 nanāma bhagavānbrahmā devadevamumāpatim /
LiPur, 2, 7, 4.2 devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam //
LiPur, 2, 8, 6.1 śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
LiPur, 2, 18, 66.1 rudrādhyāyena sarveśaṃ devadevam umāpatim /
LiPur, 2, 19, 6.1 maṇḍale cāgrataḥ paśyandevadevaṃ sahomayā /
LiPur, 2, 19, 25.2 dṛṣṭvaiva munayaḥ sarve devadevamumāpatim //
LiPur, 2, 22, 26.3 jānubhyāṃ dharaṇīṃ gatvā devadevaṃ namasya ca //
LiPur, 2, 22, 28.2 dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam //
LiPur, 2, 22, 80.1 yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
LiPur, 2, 25, 97.1 mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca /
LiPur, 2, 28, 1.2 snātvā devaṃ namaskṛtya devadevamumāpatim /
LiPur, 2, 28, 88.2 ghṛtena kevalenāpi devadevamumāpatim //
LiPur, 2, 30, 11.2 darśayettilamadhyasthaṃ devadevamumāpatim //
LiPur, 2, 54, 1.2 triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
Matsyapurāṇa
MPur, 120, 22.2 pūjyamānaṃ ca dadṛśe devadevaṃ janārdanam //
MPur, 120, 32.1 pradoṣasamaye tāśca devadevaṃ janārdanam /
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 161, 29.2 devadevaṃ yajñamayaṃ vāsudevaṃ sanātanam //
Viṣṇupurāṇa
ViPur, 3, 18, 55.1 sa tu rājā tayā sārdhaṃ devadevaṃ janārdanam /
Viṣṇusmṛti
ViSmṛ, 1, 48.1 evam uktā vasumatī devadevam abhāṣata /
ViSmṛ, 98, 5.1 devadevaṃ ca tuṣṭāva //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 5.1 ājñapta evaṃ kupitena manyunā sa devadevaṃ paricakrame vibhum /
BhāgPur, 10, 1, 20.1 tatra gatvā jagannāthaṃ devadevaṃ vṛṣākapim /
Bhāratamañjarī
BhāMañj, 14, 118.2 ārādhya tapasā rudraṃ devadevaṃ pinākinam //
Garuḍapurāṇa
GarPur, 1, 6, 2.1 muniprasādādārādhya devadevaṃ janārdanam /
GarPur, 1, 12, 7.1 devadevaṃ svabījena aṅgādibhirathācyutam /
GarPur, 1, 30, 18.2 stotraṃ kṛtvā namaskṛtya devadevaṃ visarjayet //
GarPur, 1, 34, 55.1 ityevaṃ saṃstavaṃ kṛtvā devadevaṃ vicintayet /
GarPur, 1, 50, 50.1 āvartayedvā praṇavaṃ devadevaṃ smareddharim /
Maṇimāhātmya
MaṇiMāh, 1, 1.1 kailāsaśikharāsīnaṃ devadevaṃ jagatpatim /
Rasārṇava
RArṇ, 1, 3.1 devadevaṃ sukhāsīnaṃ nīlakaṇṭhaṃ trilocanam /
Skandapurāṇa
SkPur, 13, 47.2 devadevamihāyātaṃ mamaivotpattikāraṇam //
Haribhaktivilāsa
HBhVil, 2, 214.1 evaṃ pūjya yathānyāyaṃ devadevaṃ janārdanam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 113.1 uddiśya jagato nāthaṃ devadevaṃ divākaram /
SkPur (Rkh), Revākhaṇḍa, 28, 124.1 trikālamarcayedīśaṃ devadevaṃ trilocanam /
SkPur (Rkh), Revākhaṇḍa, 42, 55.2 muñca muñceti puruṣaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 48, 77.3 tato vāgbhiḥ pratuṣṭāva devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 49, 20.2 tatra tīrthe pratiṣṭhāpya devadevaṃ jagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 5.2 abhyarcyeśaṃ jagannāthaṃ devadevaṃ jagadgurum //
SkPur (Rkh), Revākhaṇḍa, 73, 3.3 dhyāyate parayā bhaktyā devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 131, 34.2 sthāpayitvā tathā jagmurdevadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 150, 8.2 jagmuste śaraṇaṃ sarve devadevaṃ śacīpatim //
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
SkPur (Rkh), Revākhaṇḍa, 159, 6.2 dhyātvā sanātanaṃ sarvaṃ devadevaṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 168, 23.1 provāca rākṣaso vākyaṃ devadevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 204, 3.3 ārādhayad devadevaṃ mahābhaktyā maheśvaram //