Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 11.0 apāṃ medhyaṃ yajñiyam iti pitṛbhyaḥ samūlam upamūlalūnaṃ vā sakṛd ācchinnaṃ barhir ācchidya tūṣṇīṃ saṃbharati paribhojanīyaṃ ca //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 16, 3.0 vaṣaṭkṛte hutvā pratyākramya prayājaśeṣeṇa dhruvāṃ pṛṣadājyaṃ ca sakṛtsakṛd abhighārya vapām abhighārayati nopabhṛtaṃ //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 18, 20.0 sauviṣṭakṛtāni sakṛtsakṛd avadāyopabhṛti nidhāya śeṣāṇi samavattadhānyāṃ nidadhāti //
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
VaikhŚS, 10, 19, 14.0 atraiva tiṣṭhan juhvām upastīrya pṛṣadājyāt sakṛt sruveṇādāya juhvām avadāya dvir āghārayati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 21, 1.0 yad upabhṛti pṛṣadājyaṃ taj juhvām ānīya tām evopabhṛtya sakṛd dakṣiṇātikrāntaḥ pṛṣadājyenaikādaśānūyājān yajati //