Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 1, 142.1 yadāśrauṣaṃ devarājena dattāṃ divyāṃ śaktiṃ vyaṃsitāṃ mādhavena /
MBh, 1, 27, 15.1 tad buddhvā bhṛśasaṃtapto devarājaḥ śatakratuḥ /
MBh, 1, 27, 16.1 tacchrutvā devarājasya kaśyapo 'tha prajāpatiḥ /
MBh, 1, 27, 20.2 prasādaḥ kriyatāṃ caiva devarājasya yācataḥ //
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 61, 84.2 bhīmasenaṃ tu vātasya devarājasya cārjunam //
MBh, 1, 63, 10.3 taṃ devarājapratimaṃ mattavāraṇadhūrgatam /
MBh, 1, 65, 40.2 rakṣāṃ tu me cintaya devarāja yathā tvadarthaṃ rakṣitāhaṃ careyam //
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 92, 40.2 śaṃtano rājasiṃhasya devarājasamadyuteḥ //
MBh, 1, 94, 32.3 kṛtāstraḥ parameṣvāso devarājasamo yudhi //
MBh, 1, 99, 48.1 putraṃ janaya suśroṇi devarājasamaprabham /
MBh, 1, 105, 7.59 sa rājā devarājābho vijigīṣur vasuṃdharām /
MBh, 1, 109, 3.1 te hi sarve mahātmāno devarājaparākramāḥ /
MBh, 1, 120, 5.2 bhṛśaṃ saṃtāpayāmāsa devarājaṃ sa gautamaḥ //
MBh, 1, 189, 15.1 tam abravīd devarājo mamedaṃ tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam /
MBh, 1, 189, 16.2 saṃstambhito 'bhūd atha devarājas tenekṣitaḥ sthāṇur ivāvatasthe //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 7, 7.2 upāsate mahātmānaṃ devarājam ariṃdamam //
MBh, 2, 7, 21.7 ramayanti sma nṛpate devarājaṃ śatakratum //
MBh, 2, 8, 23.1 uśadgavaḥ śataratho devarājo jayadrathaḥ /
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya vā /
MBh, 2, 46, 9.1 devarṣir vāsavagurur devarājāya dhīmate /
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 43, 1.3 cintayāmāsa rājendra devarājarathāgamam //
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 48, 2.1 devaputrau mahābhāgau devarājasamadyutī /
MBh, 3, 51, 12.2 devarājasya bhavanaṃ viviśate supūjitau //
MBh, 3, 51, 22.2 ājagmur devarājasya samīpam amarottamāḥ //
MBh, 3, 61, 76.1 nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ /
MBh, 3, 69, 24.1 kiṃ nu syānmātalir ayaṃ devarājasya sārathiḥ /
MBh, 3, 83, 35.1 yatra kratuśatair iṣṭvā devarājo divaṃ gataḥ /
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 123, 22.2 miṣato devarājasya satyam etad bravīmi vām //
MBh, 3, 125, 2.2 tato 'bravīd devarājaś cyavanaṃ bhayapīḍitaḥ //
MBh, 3, 134, 7.3 eko vīro devarājo nihantā yamaḥ pitṝṇām īśvaraś caika eva //
MBh, 3, 135, 28.2 yadyetad evaṃ na karoṣi kāmaṃ mamepsitaṃ devarājeha sarvam //
MBh, 3, 140, 7.2 sthānāt pracyāvayeyur ye devarājam api dhruvam //
MBh, 3, 162, 5.1 pārthān abhyājagāmāśu devarājaḥ puraṃdaraḥ /
MBh, 3, 164, 38.1 devarājo 'pi hi mayā nityam atropalakṣitaḥ /
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 3, 167, 19.2 dayitaṃ devarājasya mādhavaṃ nāma bhārata //
MBh, 3, 169, 13.2 devarājasya dayitaṃ vajram astraṃ narādhipa //
MBh, 3, 169, 28.2 āsīd idaṃ purā pārtha devarājasya naḥ puram /
MBh, 3, 170, 60.2 devarājasya bhavanaṃ kṛtakarmāṇam āhavāt //
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 171, 1.3 devarājo 'nugṛhyedaṃ kāle vacanam abravīt //
MBh, 3, 176, 33.2 devarājam api sthānāt pracyāvayitum ojasā //
MBh, 3, 235, 7.1 vacanād devarājasya tato 'smīhāgato drutam /
MBh, 3, 285, 13.2 vihantuṃ devarājasya hetuyuktaiḥ punaḥ punaḥ //
MBh, 3, 286, 16.2 sā śaktir devarājasya śataśo 'tha sahasraśaḥ //
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 4, 1, 2.37 diteḥ putrair hṛte rājye devarājo 'tiduḥkhitaḥ /
MBh, 4, 51, 7.2 vimānaṃ devarājasya śuśubhe khecaraṃ tadā //
MBh, 4, 51, 10.2 vimāne devarājasya samadṛśyanta suprabhāḥ //
MBh, 4, 59, 34.2 śaśaṃsa devarājāya citrasenaḥ pratāpavān //
MBh, 4, 59, 39.1 ityukto devarājastu pārthabhīṣmasamāgamam /
MBh, 5, 8, 37.2 anubhūtaṃ mahad duḥkhaṃ devarājena bhārata //
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 9, 20.1 sa tūṣṇīṃ cintayan vīro devarājaḥ pratāpavān /
MBh, 5, 9, 29.2 aham indro devarājastakṣan viditam astu te /
MBh, 5, 10, 47.1 divi devarṣayaścāpi devarājavinākṛtāḥ /
MBh, 5, 11, 17.2 devarājasya dayitām atyantasukhabhāginīm //
MBh, 5, 13, 25.1 yatrāste devarājo 'sau taṃ deśaṃ darśayasva me /
MBh, 5, 15, 26.2 bṛhaspatir mahātejā devarājopalabdhaye //
MBh, 5, 15, 29.2 bṛhaspate na paśyāmi devarājam ahaṃ kvacit /
MBh, 5, 16, 16.3 tvayā vṛtro hataḥ pūrvaṃ devarāja jagatpate //
MBh, 5, 17, 1.2 atha saṃcintayānasya devarājasya dhīmataḥ /
MBh, 5, 18, 4.1 sa sametya mahendrāṇyā devarājaḥ śatakratuḥ /
MBh, 5, 18, 8.2 vyasarjayanmahārāja devarājaḥ śatakratuḥ //
MBh, 5, 47, 5.1 yathā nūnaṃ devarājasya devāḥ śuśrūṣante vajrahastasya sarve /
MBh, 5, 98, 8.2 nirbhagno devarājaśca sahaputraḥ śacīpatiḥ //
MBh, 5, 101, 1.3 yādṛśī devarājasya purīvaryāmarāvatī //
MBh, 5, 102, 29.2 pratijagmatur abhyarcya devarājaṃ mahādyutim //
MBh, 5, 103, 6.2 krīḍase kāmakāreṇa devarāja yathecchakam //
MBh, 5, 119, 6.2 yayātim abravīd rājan devarājasya śāsanāt //
MBh, 6, 86, 13.2 prītimān abhavat pārtho devarājaniveśane //
MBh, 7, 25, 40.2 airāvatasthena yathā devarājena dānavāḥ //
MBh, 7, 33, 17.2 devarājopamaḥ śrīmāñ śvetacchatrābhisaṃvṛtaḥ /
MBh, 7, 53, 22.2 jaghān ekarathenaiva devarājapracoditaḥ //
MBh, 7, 80, 25.2 yathā śveto mahānāgo devarājacamūṃ tathā //
MBh, 7, 121, 49.1 sa devaśatrūn iva devarājaḥ kirīṭamālī vyadhamat samantāt /
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 8, 4, 15.2 devarājasya dharmātmā priyo bahumataḥ sakhā //
MBh, 8, 14, 58.2 divi vā devarājasya tvayā yat kṛtam āhave //
MBh, 8, 18, 40.1 yathā daityacamūṃ rājan devarājo mamarda ha /
MBh, 8, 29, 4.2 tatrāpi me devarājena vighno hitārthinā phalgunasyaiva śalya //
MBh, 9, 47, 3.2 bhartā me devarājaḥ syād iti niścitya bhāminī //
MBh, 11, 26, 12.3 devarājasamāṃl lokān gatāste satyavikramāḥ //
MBh, 12, 5, 13.1 rudrasya devarājasya yamasya varuṇasya ca /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 31, 15.3 āyuṣmantaṃ mahābhāgaṃ devarājasamadyutim //
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 31, 17.2 rakṣyaśca devarājāt sa devarājasamadyutiḥ //
MBh, 12, 31, 17.2 rakṣyaśca devarājāt sa devarājasamadyutiḥ //
MBh, 12, 31, 30.1 sṛñjayo 'pi sutaṃ prāpya devarājasamadyutim /
MBh, 12, 31, 34.2 śārdūlo devarājasya māyayāntarhitastadā //
MBh, 12, 46, 12.2 na sahed devarājo 'pi tam asmi manasā gataḥ //
MBh, 12, 52, 5.1 kathayed devalokaṃ yo devarājasamīpataḥ /
MBh, 12, 99, 10.1 devarāja sudevo 'yaṃ mama senāpatiḥ purā /
MBh, 12, 167, 6.1 tato 'bhyayād devarājo virūpākṣapuraṃ tadā /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 217, 41.2 tejāṃsyekena sarveṣāṃ devarāja hṛtāni me //
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 12, 220, 7.2 viṣṇukrānteṣu lokeṣu devarāje śatakratau //
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 340, 6.1 sa kadācinmaheṣvāsa devarājālayaṃ gataḥ /
MBh, 12, 353, 5.1 devarājena ca purā kathaiṣā kathitā śubhā /
MBh, 13, 2, 10.2 dharmātmā kośavāṃścāpi devarāja ivāparaḥ //
MBh, 13, 5, 13.2 svāgataṃ devarājāya vijñātastapasā mayā //
MBh, 13, 12, 25.1 tato brāhmaṇarūpeṇa devarājaḥ śatakratuḥ /
MBh, 13, 14, 148.1 brahmā nārāyaṇaścaiva devarājaśca kauśikaḥ /
MBh, 13, 40, 41.2 rakṣāṃ ca paramāṃ cakre devarājānmahābalāt //
MBh, 13, 41, 16.1 sa tad vaikṛtam ālakṣya devarājo viśāṃ pate /
MBh, 13, 110, 18.2 devarājasya ca krīḍāṃ nityakālam avekṣate //
MBh, 14, 5, 13.1 spardhate satataṃ sa sma devarājena pārthivaḥ /
MBh, 14, 6, 2.1 devarājasya samayaṃ kṛtam āṅgirasena ha /
MBh, 14, 6, 6.3 vṛto 'smi devarājena pratijñātaṃ ca tasya me //
MBh, 14, 7, 16.2 devarājam upāśritya tad viddhi munipuṃgava //
MBh, 14, 8, 35.1 taṃ śrutvā bhṛśasaṃtaptaṃ devarājo bṛhaspatim /
MBh, 14, 9, 13.2 kaccicchrīmān devarājaḥ sukhī ca kacciccāsmān prīyate dhūmaketo /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 10, 19.2 tato devaiḥ sahito devarājo rathe yuktvā tān harīn vājimukhyān /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 30.2 yasmiñ śakro brāhmaṇaiḥ pūjyamānaḥ sadasyo 'bhūddharimān devarājaḥ //
MBh, 14, 51, 35.2 dharmarājānam āsīnaṃ devarājam ivāśvinau //
MBh, 14, 82, 20.2 na hi tvāṃ devarājo 'pi samareṣu parājayet //
MBh, 14, 94, 4.1 devarājaḥ sahasrākṣaḥ kratubhir bhūridakṣiṇaiḥ /
MBh, 14, 94, 5.2 sadṛśo devarājena samṛddhyā vikrameṇa ca //
MBh, 14, 95, 33.2 tathā kathayatām eva devarājaḥ puraṃdaraḥ /
MBh, 17, 3, 30.1 rājñas tu vacanaṃ śrutvā devarājaḥ puraṃdaraḥ /
MBh, 18, 2, 13.3 priye hi tava vartāmo devarājasya śāsanāt //
Rāmāyaṇa
Rām, Bā, 32, 19.2 kāmpilyāṃ parayā lakṣmyā devarājo yathā divam //
Rām, Bā, 47, 19.2 matiṃ cakāra durmedhā devarājakutūhalāt //
Rām, Ay, 9, 9.2 agacchat tvām upādāya devarājasya sāhyakṛt //
Rām, Ār, 22, 24.1 devarājam api kruddho mattairāvatayāyinam /
Rām, Ki, 17, 2.2 apatad devarājasya muktaraśmir iva dhvajaḥ //
Rām, Su, 1, 163.1 devarājagajākrānte candrasūryapathe śive /
Rām, Su, 21, 10.1 yena devāstrayastriṃśad devarājaśca nirjitaḥ /
Rām, Yu, 57, 7.1 śambaro devarājena narako viṣṇunā yathā /
Rām, Yu, 90, 7.1 rukmaveṇudhvajaḥ śrīmān devarājaratho varaḥ /
Rām, Utt, 8, 6.1 uvāca rākṣasendraṃ taṃ devarājānujo balī /
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 53.1 bhavān iva mahīpāla devarājo virājate /
Kūrmapurāṇa
KūPur, 1, 1, 123.2 sannidhau devarājasya tad vakṣye bhavatāmaham //
Liṅgapurāṇa
LiPur, 1, 92, 61.1 devarājastathā śakro ye'pi cānye divaukasaḥ /
LiPur, 2, 48, 18.1 devarājāya vidmahe vajrahastāya dhīmahi /
Matsyapurāṇa
MPur, 25, 6.2 yayātirāsīdrājarṣir devarājasamadyutiḥ /
MPur, 35, 8.1 devarājasamo hy āsīdyayātiḥ pṛthivīpatiḥ /
MPur, 37, 4.3 icchāmyahaṃ suralokādvihīnaḥ satāṃ madhye patituṃ devarāja //
MPur, 147, 1.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 147, 3.2 śakto'pi devarājasya pratikartuṃ mahāsuraḥ //
MPur, 147, 13.3 raudreṇa devarājena naṣṭanātheva bhūriśaḥ //
MPur, 148, 62.1 tacchrutvā devarājastu nimīlitavilocanaḥ /
MPur, 148, 81.1 rathaṃ mātalinā kᄆptaṃ devarājasya durjayam /
MPur, 148, 99.1 senā sā devarājasya durjayā bhuvanatraye /
MPur, 153, 162.2 taṃ rathaṃ devarājasya parivārya samantataḥ //
MPur, 154, 207.1 ityukto devarājastu muninā kāryadarśinā /
MPur, 174, 49.2 dvijarājaparikṣiptaṃ devarājavirājitam //
MPur, 176, 11.2 yanmāṃ vadasi yuddhārthe devarāja varaprada /
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.7 yathendro devarāja uttarāḥ kuravaḥ svarge 'psarasa iti parokṣam āptavacanāt siddham /
Viṣṇupurāṇa
ViPur, 1, 9, 17.2 taṃ tvaṃ mām atigarveṇa devarājāvamanyase //
ViPur, 1, 9, 25.2 ity uktvā prayayau vipro devarājo 'pi taṃ punaḥ /
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 15, 21.1 gamanāya mahābhāgo devarājaniveśanam /
ViPur, 1, 15, 40.2 devarājasya matkṣobhaṃ kurvantyā bhāvaceṣṭitaiḥ //
ViPur, 4, 2, 34.2 vaktre cāsya pradeśinī devarājena nyastā tāṃ papau /
ViPur, 5, 7, 65.1 yasyāvatārarūpāṇi devarājaḥ sadārcati /
ViPur, 5, 10, 19.1 meghānāṃ payasāṃ ceśo devarājaḥ śatakratuḥ /
ViPur, 5, 12, 25.2 ityuktaḥ sampariṣvajya devarājo janārdanam /
ViPur, 5, 30, 28.2 adityā tu kṛtānujño devarājo janārdanam /
ViPur, 5, 30, 38.1 bho śacī devarājasya mahiṣī tatparigraham /
ViPur, 5, 30, 40.1 devarājo mukhaprekṣo yasyāstasyāḥ parigraham /
ViPur, 5, 30, 66.2 vajracakradharau dṛṣṭvā devarājajanārdanau //
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 31, 1.2 saṃstuto bhagavānitthaṃ devarājena keśavaḥ /
ViPur, 5, 31, 2.2 devarājo bhavānindro vayaṃ martyā jagatpate /
ViPur, 5, 36, 3.2 narakaṃ hatavānkṛṣṇo devarājena coditaḥ //
Bhāratamañjarī
BhāMañj, 13, 1333.1 ityukte devarājena bhṛṅgāśvastamayācata /
BhāMañj, 18, 25.2 ityukte devarājena vītaśoko yudhiṣṭhiraḥ //
Kathāsaritsāgara
KSS, 3, 3, 13.2 jagāma devarājasya nikaṭaṃ nārado muniḥ //
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
Skandapurāṇa
SkPur, 12, 44.3 nainaṃ mocayituṃ śakto devarājo 'pi sa svayam //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 173.2 eṣa devadatto bhikṣuranāgate 'dhvani aprameyaiḥ kalpairasaṃkhyeyairdevarājo nāma tathāgato 'rhan samyaksaṃbuddho bhaviṣyati vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca bhagavān devasopānāyāṃ lokadhātau //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 50.1 devarāja namaste 'stu mahābhūtabhayānnṛpa /
SkPur (Rkh), Revākhaṇḍa, 42, 51.1 tasya tadvacanaṃ śrutvā devarājo 'bravīd idam /
SkPur (Rkh), Revākhaṇḍa, 47, 5.2 meghagambhīrayā vācā devarājamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 111, 9.1 devarājastato jñātvā mahāmaithunagaṃ haram /
SkPur (Rkh), Revākhaṇḍa, 118, 13.1 devarājo jagāmāsau tīrthānyāyatanāni ca /
SkPur (Rkh), Revākhaṇḍa, 118, 38.1 gateṣu devadeveṣu devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 4.1 asyā apyatirūpeṇa devarājaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 136, 5.1 māṃ bhajasva varārohe devarājam anindite /
SkPur (Rkh), Revākhaṇḍa, 136, 10.1 kṣaṇamātrāntare tatra devarājasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 138, 1.3 yatra siddho mahābhāgo devarājaḥ śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 13.1 evamuktāstu te sarve devarājena bhārata /
SkPur (Rkh), Revākhaṇḍa, 156, 6.1 devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 17.1 devarājastathā śakraḥ saṃtaptastapasā tayoḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 24.2 ityuktvā devarājena madanena samaṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 192, 89.1 tadiyaṃ devarājasya nīyatāṃ varavarṇinī /
SkPur (Rkh), Revākhaṇḍa, 193, 63.1 ādāya corvaśīṃ bhūyo devarājamupāgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 63.2 ācakhyuśca yathāvṛttaṃ devarājāya tattathā //
SkPur (Rkh), Revākhaṇḍa, 194, 1.3 devarājastathā devāḥ paraṃ vismayamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 39.1 tato bhṛguṃ devarājo nārāyaṇavicintitam /
Sātvatatantra
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //