Occurrences

Mahābhārata
Rāmāyaṇa
Nāṭyaśāstra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 120, 5.2 bhṛśaṃ saṃtāpayāmāsa devarājaṃ sa gautamaḥ //
MBh, 1, 215, 11.144 devarājaṃ ca sahitau tatra me nāsti saṃśayaḥ /
MBh, 1, 219, 21.1 devarājaṃ tadā yāntaṃ saha devair udīkṣya tu /
MBh, 2, 6, 16.1 vāsavaṃ devarājaṃ ca yamaṃ vaivasvataṃ ca ke /
MBh, 2, 7, 7.2 upāsate mahātmānaṃ devarājam ariṃdamam //
MBh, 2, 7, 21.7 ramayanti sma nṛpate devarājaṃ śatakratum //
MBh, 3, 44, 15.2 tato 'paśyad devarājaṃ śatakratum ariṃdamam //
MBh, 3, 45, 10.1 sa sametya namaskṛtya devarājaṃ mahāmuniḥ /
MBh, 3, 140, 7.2 sthānāt pracyāvayeyur ye devarājam api dhruvam //
MBh, 3, 166, 8.2 manvānā devarājaṃ māṃ saṃvignā dānavābhavan //
MBh, 3, 176, 33.2 devarājam api sthānāt pracyāvayitum ojasā //
MBh, 3, 294, 1.2 devarājam anuprāptaṃ brāhmaṇacchadmanā vṛṣaḥ /
MBh, 5, 9, 17.2 kṛtāñjalipuṭāḥ sarvā devarājam athābruvan //
MBh, 5, 15, 29.2 bṛhaspate na paśyāmi devarājam ahaṃ kvacit /
MBh, 5, 102, 29.2 pratijagmatur abhyarcya devarājaṃ mahādyutim //
MBh, 7, 148, 31.2 paśyāmi karṇaṃ kaunteya devarājam ivāhave /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 29, 17.1 yaḥ spardhām anayacchakraṃ devarājaṃ śatakratum /
MBh, 12, 217, 37.1 paśyāmi tvā virājantaṃ devarājam avasthitam /
MBh, 12, 217, 55.1 tvām apyatibalaṃ śakraṃ devarājaṃ balotkaṭam /
MBh, 14, 7, 16.2 devarājam upāśritya tad viddhi munipuṃgava //
MBh, 14, 51, 35.2 dharmarājānam āsīnaṃ devarājam ivāśvinau //
Rāmāyaṇa
Rām, Ār, 22, 24.1 devarājam api kruddho mattairāvatayāyinam /
Nāṭyaśāstra
NāṭŚ, 1, 13.1 evamastviti tānuktvā devarājaṃ visṛjya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 5.2 meghagambhīrayā vācā devarājamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 136, 5.1 māṃ bhajasva varārohe devarājam anindite /
SkPur (Rkh), Revākhaṇḍa, 193, 63.1 ādāya corvaśīṃ bhūyo devarājamupāgatāḥ /