Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaiśeṣikasūtravṛtti
Bhāgavatapurāṇa
Garuḍapurāṇa
Nibandhasaṃgraha
Sūryaśatakaṭīkā
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 14.5 oṃ devarṣīṃs tarpayāmi /
Buddhacarita
BCar, 7, 40.2 juṣṭāni dharmātmabhirātmavadbhirdevarṣibhiścaiva maharṣibhiśca //
Carakasaṃhitā
Ca, Sū., 1, 36.1 taṃ puṇyaṃ śuśruvuḥ śabdaṃ divi devarṣayaḥ sthitāḥ /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Cik., 1, 80.2 gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti cākṣayam //
Mahābhārata
MBh, 1, 2, 126.75 mārkaṇḍeyasya ca tathā devarṣer nāradasya ca //
MBh, 1, 7, 24.1 devarṣayaśca muditāstato jagmur yathāgatam /
MBh, 1, 59, 47.2 prāvāsūta mahābhāgā devī devarṣitaḥ purā /
MBh, 1, 61, 63.1 bṛhaspater bṛhatkīrter devarṣer viddhi bhārata /
MBh, 1, 93, 11.2 pṛthvādyā vasavaḥ sarve devadevarṣisevitam //
MBh, 1, 94, 15.1 devarṣipitṛyajñārtham ārabhyanta tadā kriyāḥ /
MBh, 1, 178, 7.1 daityāḥ suparṇāśca mahoragāśca devarṣayo guhyakāścāraṇāśca /
MBh, 1, 178, 12.5 viśvāvasur nāradaparvatau ca devarṣayaścāpsarasāṃ gaṇāśca //
MBh, 1, 178, 13.1 devarṣigandharvasamākulaṃ tat suparṇanāgāsurasiddhajuṣṭam /
MBh, 1, 188, 22.52 yadā yayau divaṃ cāpi tatra devarṣibhiḥ saha /
MBh, 1, 200, 9.57 nāradastvatha devarṣir ājagāma yadṛcchayā /
MBh, 1, 200, 10.1 devarṣer upaviṣṭasya svayam arghyaṃ yathāvidhi /
MBh, 1, 200, 14.1 tasyābhivādya caraṇau devarṣer dharmacāriṇī /
MBh, 1, 209, 14.2 dṛṣṭavatyo mahābhāgaṃ devarṣim uta nāradam //
MBh, 1, 209, 15.1 sarvā hṛṣṭāḥ sma taṃ dṛṣṭvā devarṣim amitadyutim /
MBh, 2, 5, 3.2 sumukhena ca saumyena devarṣir amitadyutiḥ /
MBh, 2, 6, 4.3 taṃ tu viśrāntam āsīnaṃ devarṣim amitadyutim //
MBh, 2, 7, 6.3 siddhā devarṣayaścaiva sādhyā devagaṇāstathā /
MBh, 2, 7, 8.1 tathā devarṣayaḥ sarve pārtha śakram upāsate /
MBh, 2, 7, 23.1 brahmarājarṣayaḥ sarve sarve devarṣayastathā /
MBh, 2, 11, 32.1 devo nārāyaṇastasyāṃ tathā devarṣayaśca ye /
MBh, 3, 88, 26.2 tatra devarṣayaḥ siddhāḥ sarve caiva tapodhanāḥ //
MBh, 3, 91, 13.2 yāny uvāca ca devarṣir lomaśaḥ sumahātapāḥ //
MBh, 3, 92, 21.2 devarṣayaśca kārtsnyena tathā tvam api vetsyase //
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 145, 37.1 tatrāpaśyat sa dharmātmā devadevarṣipūjitam /
MBh, 3, 152, 5.1 devarṣayas tathā yakṣā devāś cātra vṛkodara /
MBh, 3, 153, 30.1 te dṛṣṭvā dharmarājānaṃ devarṣiṃ cāpi lomaśam /
MBh, 3, 156, 23.2 gatiḥ paramasiddhānāṃ devarṣīṇāṃ prakāśate //
MBh, 3, 160, 15.2 sapta devarṣayas tāta vasiṣṭhapramukhāḥ sadā //
MBh, 3, 166, 22.1 tato devarṣayaś caiva dānavarṣigaṇāśca ye /
MBh, 3, 180, 44.1 teṣu tatropaviṣṭeṣu devarṣir api nāradaḥ /
MBh, 3, 180, 46.1 nāradas tvatha devarṣir jñātvā tāṃs tu kṛtakṣaṇān /
MBh, 3, 213, 37.3 tatrābhyagacchad devendro yatra devarṣayo 'bhavan /
MBh, 3, 275, 69.1 tato devarṣisahitaḥ saritaṃ gomatīm anu /
MBh, 3, 294, 42.3 mārkaṇḍeyācchrutavantaḥ purāṇaṃ devarṣīṇāṃ caritaṃ vistareṇa //
MBh, 5, 10, 47.1 divi devarṣayaścāpi devarājavinākṛtāḥ /
MBh, 5, 12, 11.2 dattābhayāṃ ca viprendra tvayā devarṣisattama //
MBh, 5, 16, 15.2 uttiṣṭha vajrin saṃpaśya devarṣīṃśca samāgatān //
MBh, 5, 17, 8.2 devarṣayo mahābhāgāstathā brahmarṣayo 'malāḥ /
MBh, 5, 101, 21.2 manaḥ praviṣṭo devarṣe guṇakeśyāḥ patir varaḥ //
MBh, 5, 102, 13.1 na me naitad bahumataṃ devarṣe vacanaṃ tava /
MBh, 5, 107, 5.1 atra devarṣayo nityaṃ pitṛlokarṣayastathā /
MBh, 6, 77, 39.1 devā devarṣayaścaiva gandharvāśca mahoragāḥ /
MBh, 9, 43, 32.1 devarṣayaśca siddhāśca bṛhaspatipurogamāḥ /
MBh, 9, 44, 7.2 devarṣibhir asaṃkhyeyaistathā brahmarṣibhir varaiḥ //
MBh, 9, 53, 19.2 devarṣiṃ paryapṛcchanta yathāvṛttaṃ kurūn prati //
MBh, 11, 26, 20.1 devarṣir lomaśo dṛṣṭastataḥ prāpto 'smyanusmṛtim /
MBh, 12, 6, 1.2 etāvad uktvā devarṣir virarāma sa nāradaḥ /
MBh, 12, 10, 22.2 abibhratā putrapautrān devarṣīn atithīn pitṝn //
MBh, 12, 38, 9.1 bṛhaspatipurogāṃśca devarṣīn asakṛt prabhuḥ /
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 12, 200, 44.2 devadevarṣir ācaṣṭa nāradaḥ sarvalokadṛk //
MBh, 12, 202, 9.1 dānavair ardyamānāstu devā devarṣayastathā /
MBh, 12, 203, 19.2 devarṣicaritaṃ gārgyaḥ kṛṣṇātreyaścikitsitam //
MBh, 12, 221, 7.2 tasyā devarṣijuṣṭāyāstīram abhyājagāma ha //
MBh, 12, 221, 9.1 puṇyakarmabhir ākhyātā devarṣikathitāḥ kathāḥ /
MBh, 12, 274, 9.2 aṅgiraḥpramukhāścaiva tathā devarṣayo 'pare //
MBh, 12, 276, 3.2 gālavasya ca saṃvādaṃ devarṣer nāradasya ca //
MBh, 12, 290, 9.1 devarṣiviṣayāñjñātvā yogānām api ceśvarān /
MBh, 12, 310, 17.1 tatra brahmarṣayaścaiva sarve devarṣayastathā /
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 311, 16.2 devā devarṣayaścaiva tathā brahmarṣayo 'pi ca //
MBh, 12, 314, 3.1 etasminn eva kāle tu devarṣir nāradastadā /
MBh, 12, 319, 7.1 tataḥ pradakṣiṇaṃ kṛtvā devarṣiṃ nāradaṃ tadā /
MBh, 12, 320, 40.1 etad ācaṣṭa me rājan devarṣir nāradaḥ purā /
MBh, 12, 348, 3.1 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini /
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 14, 8, 5.2 gandharvāpsarasaścaiva yakṣā devarṣayastathā //
MBh, 14, 26, 6.2 prajāpatau pannagānāṃ devarṣīṇāṃ ca saṃvidam //
MBh, 14, 76, 17.2 saptarṣayo jātabhayāstathā devarṣayo 'pi ca //
MBh, 14, 76, 24.1 tato devarṣayaḥ sarve tathā saptarṣayo 'pi ca /
MBh, 17, 3, 22.2 devā devarṣayaścaiva ratham āropya pāṇḍavam //
MBh, 17, 3, 33.2 svargo 'yaṃ paśya devarṣīn siddhāṃś ca tridivālayān //
Rāmāyaṇa
Rām, Bā, 1, 67.2 sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ //
Rām, Bā, 2, 2.1 yathāvat pūjitas tena devarṣir nāradas tadā /
Rām, Bā, 42, 8.1 tato devarṣigandharvā yakṣāḥ siddhagaṇās tathā /
Rām, Bā, 50, 25.1 brahmarṣigaṇasaṃkīrṇaṃ devarṣigaṇasevitam /
Rām, Bā, 55, 14.2 devarṣayaś ca saṃbhrāntā gandharvāḥ samahoragāḥ //
Rām, Ār, 6, 11.1 teṣu devarṣijuṣṭeṣu jiteṣu tapasā mayā /
Rām, Su, 33, 74.1 sa ca devarṣibhir dṛṣṭaḥ pitā mama mahākapiḥ /
Rām, Yu, 26, 10.1 tasya devarṣayaḥ sarve gandharvāśca jayaiṣiṇaḥ /
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Utt, 72, 1.1 sa muhūrtād upaśrutya devarṣir amitaprabhaḥ /
Harivaṃśa
HV, 3, 55.1 bhṛśāśvasya tu devarṣer devapraharaṇāḥ sutāḥ /
HV, 20, 30.1 sa yācyamāno devaiś ca tathā devarṣibhiḥ saha /
Kumārasaṃbhava
KumSaṃ, 6, 84.1 evaṃ vādini devarṣau pārśve pitur adhomukhī /
Kūrmapurāṇa
KūPur, 1, 7, 59.1 sṛṣṭvā catuṣṭayaṃ sargaṃ devarṣipitṛmānuṣam /
KūPur, 1, 16, 64.1 saṃstuvanti mahāyogaṃ siddhā devarṣikinnarāḥ /
KūPur, 1, 17, 19.1 kuśāśvasya tu devarṣerdevapraharaṇāḥ sutāḥ /
KūPur, 2, 18, 87.2 devarṣīṃstarpayed dhīmānudakāñjalibhiḥ pitṝn //
KūPur, 2, 36, 43.3 siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ //
Liṅgapurāṇa
LiPur, 1, 65, 161.2 devādhidevo devarṣir devāsuravarapradaḥ //
LiPur, 2, 3, 83.1 devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
LiPur, 2, 3, 104.2 tato nanarta devarṣiḥ praṇipatya janārdanam //
Matsyapurāṇa
MPur, 24, 4.2 brahmādyāstatra cājagmurdevā devarṣibhiḥ saha //
MPur, 35, 7.2 kathyamānaṃ tvayā vipra devarṣigaṇasaṃnidhau //
MPur, 50, 88.2 brahmakṣatrasya yo yonirvaṃśo devarṣisatkṛtaḥ /
MPur, 83, 1.3 yadakṣayaṃ pare loke devarṣigaṇapūjitam //
MPur, 112, 20.1 tathā tvamapi devarṣe prayāgābhimukho bhava /
MPur, 113, 32.1 dhanuḥsaṃsthe tu vijñeye devarṣe dakṣiṇottare /
MPur, 134, 3.1 raṇāṅgaṇātsamutpatya devarṣirnāradaḥ prabhuḥ /
MPur, 154, 112.1 devarṣimatha sasmāra kāryasādhanasatvaram /
MPur, 154, 131.1 ityuktavati devarṣau nārade sādaraṃ girā /
MPur, 154, 140.1 vatse vandaya devarṣiṃ tato dāsyāmi te śubham /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 28.1, 1.0 tatra yalliṅganirapekṣam atītānāgatavartamāneṣu dharmādiṣvatīndriyeṣu granthairanupātteṣu devarṣīṇāṃ yat prātibhamutpadyate vijñānaṃ laukikānāṃ kadācideva śvo me bhrātā āgantā hṛdayaṃ me kathayati iti anavadhāraṇaphalaṃ kevalaṃ tarkeṇa nīyate tadārṣamityucyate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
BhāgPur, 1, 5, 1.3 devarṣiḥ prāha viprarṣiṃ vīṇāpāṇiḥ smayann iva //
BhāgPur, 1, 6, 1.2 evaṃ niśamya bhagavān devarṣerjanma karma ca /
BhāgPur, 1, 6, 39.1 aho devarṣirdhanyo 'yaṃ yatkīrtiṃ śārṅgadhanvanaḥ /
BhāgPur, 1, 9, 5.1 tatra brahmarṣayaḥ sarve devarṣayaśca sattama /
BhāgPur, 1, 9, 19.2 devarṣirnāradaḥ sākṣādbhagavān kapilo nṛpa //
BhāgPur, 1, 19, 11.1 anye ca devarṣibrahmarṣivaryā rājarṣivaryā aruṇādayaśca /
BhāgPur, 1, 19, 30.1 sa saṃvṛtastatra mahān mahīyasāṃ brahmarṣirājarṣidevarṣisaṅghaiḥ /
BhāgPur, 2, 9, 42.2 devarṣiḥ paripapraccha bhavān yan mānupṛcchati //
BhāgPur, 3, 23, 4.1 sa vai devarṣivaryas tāṃ mānavīṃ samanuvratām /
BhāgPur, 11, 2, 3.1 tam ekadā tu devarṣiṃ vasudevo gṛhāgatam /
BhāgPur, 11, 2, 10.3 prītas tam āha devarṣir hareḥ saṃsmārito guṇaiḥ //
BhāgPur, 11, 5, 41.1 devarṣibhūtāptanṛṇāṃ pitṝṇāṃ na kiṃkaro nāyam ṛṇī ca rājan /
BhāgPur, 11, 16, 14.2 devarṣīṇāṃ nārado 'haṃ havirdhāny asmi dhenuṣu //
Garuḍapurāṇa
GarPur, 1, 1, 16.1 tṛtīyamṛṣisargaṃ tu devarṣitvamupetya saḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 5.0 bhūyo iti te suśrutenoktam devarṣibrahmarṣirājarṣisamūhair lakṣaṇaiḥ phenasahitam //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 13.2, 17.0 saptatridaśamuninutāni tridaśamunayo devarṣayo'triprabhṛtayaḥ sapta ca te tridaśamunayaśca tairnutāni //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 22.2 tato brahmā svabhavanaṃ sadevarṣigaṇo yayau //
Haṃsadūta
Haṃsadūta, 1, 54.2 kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 75.1 dṛṣṭvā devarṣim āyāntaṃ nāradaṃ surapūjitam /
SkPur (Rkh), Revākhaṇḍa, 103, 88.2 tvatprasādena devarṣe varaṃ prāptāsmi durlabham /
SkPur (Rkh), Revākhaṇḍa, 194, 57.2 sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam //
SkPur (Rkh), Revākhaṇḍa, 194, 66.1 nāradasya vacaḥ śrutvā devā devarṣayo 'pi ca /