Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 26, 35.2 tavāparādhād devendra pramādācca śatakrato /
MBh, 1, 83, 11.1 bhayaṃ tu te vyetu viṣādamohau tyajāśu devendrasamānarūpa /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 2, 11, 31.4 puraṃdaraśca devendro varuṇo dhanado yamaḥ /
MBh, 2, 11, 48.2 kathitaste sabhānityo devendrasya mahātmanaḥ /
MBh, 2, 49, 12.2 mahendram iva devendraṃ divi saptarṣayo yathā //
MBh, 3, 37, 38.2 brāhmaṇās tapasā yuktā devendram ṛṣayo yathā //
MBh, 3, 44, 16.2 dadarśa sākṣād devendraṃ pitaraṃ pākaśāsanam //
MBh, 3, 44, 21.1 mūrdhni cainam upāghrāya devendraḥ paravīrahā /
MBh, 3, 117, 11.2 tarpayāmāsa devendram ṛtvigbhyaś ca mahīṃ dadau //
MBh, 3, 124, 11.2 aśvināvapi devendra devau viddhi puraṃdara //
MBh, 3, 135, 24.2 saṃtāpayāmāsa bhṛśaṃ devendram iti naḥ śrutam //
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 213, 19.2 tvayā devendra nirdiṣṭaṃ patim icchāmi durjayam //
MBh, 4, 36, 32.1 amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ /
MBh, 5, 9, 24.2 na śarma lebhe devendro dīpitastasya tejasā /
MBh, 5, 9, 42.3 sa ca paśyatu devendro durātmā pāpacetanaḥ //
MBh, 5, 10, 43.2 na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ /
MBh, 5, 10, 44.1 tataḥ pranaṣṭe devendre brahmahatyābhayārdite /
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 18, 5.2 atharvavedamantraiśca devendraṃ samapūjayat //
MBh, 7, 145, 63.1 devānām iva devendre jayāśā me tvayi sthitā /
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 12, 31, 25.2 bubudhe tacca devendro varadānaṃ mahātmanoḥ //
MBh, 12, 104, 19.2 hantukāmasya devendra puruṣasya ripuṃ prati //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 218, 19.2 sthāsyāmi nityaṃ devendra yathā tvayi nibodha tat /
MBh, 12, 220, 67.1 trāsayann iva devendra vāgbhis takṣasi mām iha /
MBh, 12, 220, 68.2 tena garjasi devendra pūrvaṃ kālahate mayi //
MBh, 12, 221, 79.2 nāhaṃ devendra vatsyāmi dānaveṣviti me matiḥ //
MBh, 12, 273, 15.2 kaṇṭhe jagrāha devendraṃ sulagnā cābhavat tadā //
MBh, 12, 273, 18.2 na cāśakat tāṃ devendro brahmahatyāṃ vyapohitum //
MBh, 12, 273, 19.1 gṛhīta eva tu tayā devendro bharatarṣabha /
MBh, 12, 273, 54.2 tato vimucya devendraṃ brahmahatyā yudhiṣṭhira /
MBh, 13, 17, 129.1 sahasramūrdhā devendraḥ sarvadevamayo guruḥ /
MBh, 13, 40, 39.1 yathā ruciṃ nāvalihed devendro bhṛgusattama /
MBh, 13, 41, 1.2 tataḥ kadācid devendro divyarūpavapurdharaḥ /
MBh, 14, 95, 34.2 nikāmavarṣī devendro babhūva janamejaya //