Occurrences

Mātṛkābhedatantra

Mātṛkābhedatantra
MBhT, 2, 4.3 tasya nālena deveśi nābhipadmaṃ manoharam //
MBhT, 2, 19.2 evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi /
MBhT, 3, 19.2 sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
MBhT, 5, 30.1 mṛte bhartari deveśi yā kanyā anyajā śive /
MBhT, 6, 10.1 śambhunāthena deveśi ramaṇaṃ kriyate yadā /
MBhT, 6, 35.1 atisnehena deveśi tava sthāne prakāśitam /
MBhT, 6, 42.1 namo'ntena tu deveśi āsanaṃ ca samarcayet /
MBhT, 6, 46.2 aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 6, 52.2 sakṛt pāṭhena deveśi kiṃ punar brahma kevalam //
MBhT, 6, 55.2 sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 25.2 stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram /
MBhT, 7, 43.2 abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet //
MBhT, 7, 67.2 aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam //
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 9, 1.2 bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 11.1 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 20.2 sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ //
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 9, 22.1 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 11, 9.1 trimadhvaktena deveśi bilvapatreṇa homayet /
MBhT, 11, 12.2 kumbhatoyena deveśi snāpayed yajamānakam //
MBhT, 11, 34.1 pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //