Occurrences

Kūrmapurāṇa
Liṅgapurāṇa
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasārṇava
Sarvadarśanasaṃgraha
Tantrāloka
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kūrmapurāṇa
KūPur, 1, 23, 27.1 sthāpayāmāsa deveśīṃ tatra bhaktisamanvitaḥ /
KūPur, 2, 37, 103.2 sā ca pūrvavad deveśī devadāruvanaṃ gatā //
Liṅgapurāṇa
LiPur, 1, 10, 51.1 bhāvaṃ bhāvena deveśi dṛṣṭavānmāṃ hṛdīśvaram /
LiPur, 1, 23, 4.1 matprasūtā ca deveśī śvetāṅgā śvetalohitā /
LiPur, 1, 23, 14.1 matprasūtā ca deveśī pītāṅgī pītalohitā /
LiPur, 1, 77, 77.1 madhyadeśe ca deveśīṃ prakṛtiṃ brahmarūpiṇīm /
LiPur, 1, 85, 43.2 śaktistvameva deveśi sarvadevanamaskṛte //
LiPur, 1, 92, 144.2 sudṛṣṭaṃ kuru deveśi avimuktaṃ gṛhaṃ mama //
LiPur, 1, 106, 10.2 viveśa dehe devasya deveśī janmatatparā //
Mātṛkābhedatantra
MBhT, 2, 4.3 tasya nālena deveśi nābhipadmaṃ manoharam //
MBhT, 2, 19.2 evaṃ krameṇa deveśi sahasraṃ saṃtatir yadi /
MBhT, 3, 19.2 sarvakuṇḍasya deveśi vipraḥ kartā vidhīyate //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 5, 7.2 ṣaḍaṅgadhūpaṃ deveśi pradadyāc ca punaḥ punaḥ //
MBhT, 5, 18.1 sāṣṭasahasraṃ deveśi prajapet sādhakāgraṇīḥ /
MBhT, 5, 30.1 mṛte bhartari deveśi yā kanyā anyajā śive /
MBhT, 6, 10.1 śambhunāthena deveśi ramaṇaṃ kriyate yadā /
MBhT, 6, 35.1 atisnehena deveśi tava sthāne prakāśitam /
MBhT, 6, 42.1 namo'ntena tu deveśi āsanaṃ ca samarcayet /
MBhT, 6, 46.2 aikyaṃ vibhāvya deveśi mūlamantraṃ japec chatam //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
MBhT, 6, 52.2 sakṛt pāṭhena deveśi kiṃ punar brahma kevalam //
MBhT, 6, 55.2 sakṛt pāṭhasya deveśi kalāṃ nārhati ṣoḍaśīm //
MBhT, 6, 67.2 evaṃ pāṭhena deveśi mucyate nātra saṃśayaḥ //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 25.2 stotraṃ samāptaṃ deveśi kavacaṃ śṛṇu sādaram /
MBhT, 7, 43.2 abhaktebhyo 'pi deveśi putrebhyo 'pi na darśayet //
MBhT, 7, 67.2 aṅguṣṭhamānaṃ deveśi yad vā hemādrimānakam //
MBhT, 7, 68.1 evaṃ krameṇa deveśi phalaṃ bahuvidhaṃ labhet /
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
MBhT, 8, 10.2 ata eva hi deveśi viratā bhava pārvati //
MBhT, 9, 1.2 bhasmaprakāraṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 11.1 homasya dravyaṃ deveśi śṛṇu matprāṇavallabhe /
MBhT, 9, 20.2 sūtrayogeṇa deveśi baddhaṃ kuryāt prayatnataḥ //
MBhT, 9, 21.2 gajapramāṇaṃ deveśi dīrghaprasthaṃ tu khātakam //
MBhT, 9, 22.1 karīṣakeṇa deveśi pūrṇaṃ kuryād vicakṣaṇaḥ /
MBhT, 9, 29.1 evaṃ prayogaṃ deveśi na kuryāt putravān gṛhī /
MBhT, 10, 23.2 asya tantrasya deveśi kalāṃ nārhanti ṣoḍaśīm //
MBhT, 11, 9.1 trimadhvaktena deveśi bilvapatreṇa homayet /
MBhT, 11, 12.2 kumbhatoyena deveśi snāpayed yajamānakam //
MBhT, 11, 34.1 pūrṇaśasyena deveśi saptadvīpāṃ vasuṃdharām /
MBhT, 12, 56.2 uktamārgeṇa deveśi japel lakṣacatuṣṭayam //
MBhT, 12, 60.2 uktamārgeṇa deveśi japel lakṣaṃ catuṣṭayam //
Rasaratnasamuccaya
RRS, 11, 2.2 ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //
Rasārṇava
RArṇ, 1, 13.2 akathyamapi deveśi sadbhāvaṃ kathayāmi te //
RArṇ, 1, 14.2 devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam //
RArṇ, 1, 18.2 karmayogena deveśi prāpyate piṇḍadhāraṇam /
RArṇ, 1, 30.2 khaṇḍajñānena deveśi rañjitaṃ sacarācaram //
RArṇ, 1, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 2, 77.2 kuṇḍaṃ vidhāya deveśi yonicakraṃ samekhalam //
RArṇ, 2, 85.2 tasya sidhyati deveśi nirvighnaṃ rasabhairavaḥ //
RArṇ, 2, 112.1 bindur deveśi tasyordhve bindorūrdhve sthito nadaḥ /
RArṇ, 2, 133.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 4, 39.1 prakāśamūṣā deveśi śarāvākārasaṃyutā /
RArṇ, 4, 64.2 deveśi rasasiddhyarthaṃ jānīyāt oṣadhīrapi //
RArṇ, 4, 65.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 5, 23.1 devadālī ca deveśi drāvikāḥ parikīrtitāḥ /
RArṇ, 5, 39.2 raktavargastu deveśi pītavargamataḥ śṛṇu /
RArṇ, 5, 45.1 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 6, 139.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 7, 125.2 tattīkṣṇacūrṇaṃ deveśi rasarūpaṃ prajāyate //
RArṇ, 7, 130.2 matsyapittena deveśi vahnisthaṃ dhārayet priye //
RArṇ, 7, 154.2 tanmamācakṣva deveśi kimanyacchrotumarhasi //
RArṇ, 8, 9.2 mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //
RArṇ, 8, 12.2 tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //
RArṇ, 8, 27.1 vaṅgamāvartya deveśi punaḥ sūtakayojitam /
RArṇ, 8, 88.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 9, 19.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 10, 33.2 ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RArṇ, 10, 60.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 11, 36.1 rasena saha deveśi caṇakāmlena kāñjikam /
RArṇ, 11, 62.1 krameṇānena deveśi jāryate divasais tribhiḥ /
RArṇ, 11, 89.1 snuhyarkadugdhairdeveśi mūṣālepaṃ tu kārayet /
RArṇ, 11, 102.2 rāgajīrṇastu deveśi liṅgākāro bhavedrasaḥ //
RArṇ, 11, 157.2 tadvādameti deveśi koṭivedhī bhavedrasaḥ //
RArṇ, 11, 166.1 nāgasya mūtre deveśi vatsasya mahiṣasya vā /
RArṇ, 11, 221.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 12, 7.1 māsamātreṇa deveśi jīryate tat samaṃ same /
RArṇ, 12, 21.2 tena tailena deveśi rasaṃ saṃkocayed budhaḥ //
RArṇ, 12, 31.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RArṇ, 12, 113.2 tatpattrāṇi ca deveśi śukapicchanibhāni ca /
RArṇ, 12, 126.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
RArṇ, 12, 140.2 candrārkapattraṃ deveśi jāyate hema śobhanam //
RArṇ, 12, 172.1 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam /
RArṇ, 12, 189.0 candrodakena deveśi vakṣyāmi rasabandhanam //
RArṇ, 12, 217.2 tat puṭena ca deveśi sindūrāruṇasaṃnibham /
RArṇ, 12, 217.3 śatāṃśenaiva deveśi sarvalohāni vedhayet //
RArṇ, 12, 272.2 krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam //
RArṇ, 12, 279.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
RArṇ, 12, 302.2 māsenaikena deveśi naṣṭapiṣṭaṃ bhaviṣyati //
RArṇ, 12, 347.3 śivaśaktiśca deveśi ratnādiśivagā yathā //
RArṇ, 13, 14.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ /
RArṇ, 14, 174.0 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 15, 7.1 vaikrāntasattvaṃ deveśi pāradena samanvitam /
RArṇ, 15, 86.2 sapta vārāṃstu deveśi chāyāśuṣkaṃ punaḥ punaḥ //
RArṇ, 15, 140.2 matprasādena deveśi tasya siddhirna saṃśayaḥ //
RArṇ, 15, 207.2 tanmamācakṣva deveśi kimanyacchrotum icchasi //
RArṇ, 16, 110.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 17, 19.2 samyag āvartya deveśi guṭikaikāṃ tu nikṣipet //
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 146.2 tārāriṣṭaṃ tu deveśi raktatailena pācayet //
RArṇ, 17, 149.1 tāraṃ niṣiktaṃ deveśi raktataile punaḥ punaḥ /
RArṇ, 17, 166.2 tanmamācakṣva deveśi kimanyacchrotumicchasi //
RArṇ, 18, 9.2 tailaṃ nirmathya deveśi dvicatuḥṣaṭpalānvitam //
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 46.1 guñjaikāmātraṃ deveśi jñātvā cāgnibalaṃ nijam /
RArṇ, 18, 52.2 tathā krāmyati deveśi sūtako'sau tataḥ kramāt //
RArṇ, 18, 99.1 guñjāmātraṃ tu deveśi mahākalpāyuṣo bhavet /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
RArṇ, 18, 150.1 tvacāvedhena deveśi pannagaḥ kuṭilo bhavet /
RArṇ, 18, 151.1 asthivedhena deveśi tīkṣṇaṃ kanakatāṃ vrajet /
RArṇ, 18, 190.2 śāstrahīnasya deveśi naiva siddhirvarānane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 13.2 karmayogena deveśi prāpyate piṇḍadhāraṇam /
Tantrāloka
TĀ, 4, 108.2 kiṃtvetadatra deveśi niyamena vidhīyate //
TĀ, 4, 218.1 kiṃ tvetadatra deveśi niyamena vidhīyate /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 12.1 evaṃ krameṇa deveśi śarīre nāḍayaḥ sthitāḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 13.1 nāḍīdvayena deveśi samīraṃ pūrayed yadi /
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.1 ṛjukāyena deveśi ājānu nāsikāṃ nayet /
ToḍalT, Dvitīyaḥ paṭalaḥ, 19.2 prāṇamantreṇa deveśi samīraṃ bahuyatnataḥ //
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.1 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 6.2 so 'haṃmantreṇa deveśi ānayettena vartmanā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 41.1 jalādutthāya deveśi tilakaṃ kulavartmataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.2 sūtrākāreṇa deveśi pūjāvidhirihocyate //
ToḍalT, Caturthaḥ paṭalaḥ, 8.2 tatra līnāni deveśi paramātmani sādhakaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 10.1 vadhūbījena deveśi bhasmanā saha recayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.2 makāreṇa tu deveśi pṛṣṭhaṃ caiva kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.1 kāśyāditīrthaṃ deveśi sārdhakoṭibhuvātmakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 36.2 pūrṇāṃ śasyena deveśi saptadvīpāṃ vasuṃdharām //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 40.1 ekoccāreṇa deveśi kiṃ punarbrahma kevalam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 53.2 pañcākṣareṇa deveśi tāriṇī kāmarūpiṇī //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.1 atisnehena deveśi kiṃ mayā na prakāśitam /
ToḍalT, Saptamaḥ paṭalaḥ, 8.2 tena rūpeṇa deveśi mūlādhāre tu jantavaḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 11.2 aṅgulyekena deveśi sahasrābdaṃ prajāyate /
ToḍalT, Saptamaḥ paṭalaḥ, 19.2 evaṃ krameṇa deveśi samatā yadi vā bhavet //
ToḍalT, Saptamaḥ paṭalaḥ, 21.1 prāṇāyāmena deveśi tathaiva yonimudrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 25.3 teṣāṃ mānena deveśi cārdhaṃ caiva dvisaptatiḥ //
ToḍalT, Saptamaḥ paṭalaḥ, 26.2 evaṃ krameṇa deveśi dviguṇaṃ parikīrtitam //
ToḍalT, Saptamaḥ paṭalaḥ, 37.1 mūlādhārācca deveśi dve'ṅgulī cāntike sthite /
ToḍalT, Navamaḥ paṭalaḥ, 12.2 evaṃ krameṇa deveśi sthiramāyuryadā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 27.2 etattattvena deveśi bhogo yogāyate dhruvam //
ToḍalT, Navamaḥ paṭalaḥ, 33.1 māhātmyaṃ tasya deveśi kiṃ vaktuṃ śakyate mayā /
ToḍalT, Daśamaḥ paṭalaḥ, 2.2 anākulena deveśi jihvāṃ paramayatnataḥ /
Ānandakanda
ĀK, 1, 1, 18.1 pañcavarṇāni deveśi sarvasattvayutāni ca /
ĀK, 1, 4, 307.2 tridvyekabhāgān deveśi tīkṣṇatālāmalān kramāt //
ĀK, 1, 5, 65.2 dattvā krameṇa deveśi koṭivedhī bhavedrasaḥ //
ĀK, 1, 5, 81.2 rasarājasya deveśi kramājjīrṇasya lakṣaṇam //
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 6, 80.2 tathā krāmati deveśi sūtako'sau tataḥ kṣaṇāt //
ĀK, 1, 9, 21.1 atha vakṣyāmi deveśi jāritaṃ rasamāraṇam /
ĀK, 1, 9, 41.2 kramādvakṣyāmi deveśi tatrāpyabhrakasevanam //
ĀK, 1, 9, 123.1 samaṃ sūtasya deveśi paścātkāryaṃ vicakṣaṇaiḥ /
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 15, 8.1 māsārdhamāsaṃ deveśi tasmāttailaṃ samāharet /
ĀK, 1, 15, 131.3 atha vakṣyāmi deveśi kalpaṃ śunakaśālmaleḥ /
ĀK, 1, 15, 156.2 atha vakṣyāmi deveśi kalpamāmalakībhavam //
ĀK, 1, 15, 172.1 triḥ saptavāraṃ deveśi tataḥ kṣaudraghṛtāplutām /
ĀK, 1, 15, 181.2 mayānubhūtaṃ deveśi kathitaṃ tava sauhṛdāt //
ĀK, 1, 15, 253.2 atha bravīmi deveśi musalīkalpamuttamam //
ĀK, 1, 15, 500.1 atha vakṣyāmi deveśi kañcukīkalpamuttamam /
ĀK, 1, 15, 599.2 atha bravīmi deveśi vṛddhadārukakalpakam //
ĀK, 1, 15, 627.1 atha vakṣyāmi deveśi brāhmīkalpamanuttamam /
ĀK, 1, 20, 16.1 śṛṇu vakṣyāmi deveśi jīvanmuktasya lakṣaṇam /
ĀK, 1, 20, 29.2 kathayiṣyāmi deveśi dehasthairyaṃ sadātanam //
ĀK, 1, 21, 88.1 kuṭīgatastu deveśi śivatoyamudāradhīḥ /
ĀK, 1, 23, 155.2 kṣipedūrdhvaṃ ca deveśi stambhitāṃ gandhapiṣṭikām //
ĀK, 1, 23, 248.2 māsamātreṇa deveśi jīryate tu samaṃ samam //
ĀK, 1, 23, 259.1 tena tailena deveśi rasaṃ saṃkocayed budhaḥ /
ĀK, 1, 23, 264.2 trisaptāhena deveśi daśalakṣāṇi vidhyati //
ĀK, 1, 23, 342.1 tatpatrāṇi ca deveśi śukapiñchanibhāni ca /
ĀK, 1, 23, 352.2 sahasrāṃśena deveśi viddhaṃ bhavati kāñcanam //
ĀK, 1, 23, 363.1 candrārkapatraṃ deveśi jāyate divyakāñcanam /
ĀK, 1, 23, 391.2 śākavṛkṣasya deveśi niṣpīḍya rasamuttamam //
ĀK, 1, 23, 474.2 krameṇānena deveśi śulbaṃ ṣoḍaśavarṇakam //
ĀK, 1, 23, 482.1 bahirantaśca deveśi vedhakaṃ tatprakīrtitam /
ĀK, 1, 23, 504.2 māsenaikena deveśi naṣṭapiṣṭirbhaviṣyati //
ĀK, 1, 23, 546.2 śivaḥ śaktiśca deveśi ratnāni sitagonasā //
ĀK, 1, 23, 595.2 bhakṣaṇāttasya deveśi rudratulyo bhavennaraḥ //
ĀK, 1, 23, 749.1 tanmamācakṣva deveśi kimanyacchrotumarhasi //
ĀK, 1, 24, 6.2 vaikrāntasattvaṃ deveśi pāradena samanvitam //
ĀK, 1, 24, 76.2 saptavārāṃstu deveśi chāyāśuṣkaṃ punaḥpunaḥ //
ĀK, 2, 9, 33.2 tatpatrāṇi ca deveśi śukapicchanibhāni ca //
Haribhaktivilāsa
HBhVil, 4, 313.2 tathā māṃ kuru deveśi nityaṃ viṣṇujanapriyam //
Rasakāmadhenu
RKDh, 1, 1, 187.2 prakāśamūṣā deveśi śarāvākārasaṃyutā /
RKDh, 1, 1, 239.1 snuhyarkadugdhaṃ deveśi mūṣālepaṃ tu kārayet /
RKDh, 1, 2, 62.2 ṣaṭ siddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //
RKDh, 1, 5, 13.2 rasena saha deveśi caṇakāmlena kāñjikam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 87.2, 6.2 bahirantaśca deveśi vedhakaṃ tat prakīrtitam //
Rasārṇavakalpa
RAK, 1, 85.1 tena tailena deveśi rasaṃ saṃkocayedbudhaḥ /
RAK, 1, 100.1 trisaptāhena deveśi daśalakṣāṇi vidhyati /
RAK, 1, 167.2 tatpatrāṇi tu deveśi śukapakṣanibhāni ca //
RAK, 1, 171.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 187.2 candrārkapatraṃ deveśi jāyate hemaśobhanam //
RAK, 1, 196.1 śākavṛkṣasya deveśi niṣpīḍya rasam uttamam /
RAK, 1, 472.2 tāreṇa saha deveśi rasaṃ ca drāvayedbudhaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 103, 91.2 tasya madhye tu deveśi puruṣo divyarūpadhṛk //
SkPur (Rkh), Revākhaṇḍa, 103, 97.3 tena pāpena deveśi narā yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 169, 16.2 yadi tuṣṭāsi deveśi varārho yadi vāpyaham /
SkPur (Rkh), Revākhaṇḍa, 178, 26.1 tasminparvaṇi deveśi śaṅkhaṃ saṃspṛśya mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 194, 29.1 varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 205, 2.2 taṃ taṃ dadāti deveśī kurkurī tīrthadevatā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 43.2 saptarātrau deveśi samūlaṃ naśyate gṛham //
UḍḍT, 8, 2.2 ādivandhyāpi deveśi bhaved garbhavatī hi sā //
UḍḍT, 9, 25.1 tribhir māsais tu deveśi svargalokaṃ na saṃśayaḥ /
UḍḍT, 12, 22.2 māsenaikena deveśi śrīlābhaś ca bhaved dhruvam //
UḍḍT, 12, 27.1 oṃ klīṃ mantreṇānena deveśi sādhakaḥ japam ārabhet /