Occurrences

Ṛgveda
Lalitavistara
Mahābhārata
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śukasaptati
Saddharmapuṇḍarīkasūtra

Ṛgveda
ṚV, 7, 18, 20.2 devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaram bhet //
Lalitavistara
LalVis, 1, 51.1 sa imaṃ ca lokaṃ paraṃ ca lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīn prajān sadevamānuṣān svayaṃ vijñāya sākṣātkṛtya upasaṃpadya viharati sma //
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 3, 28.63 anavadyaṃ ca tatkulaṃ bhavati sarvajātivādadoṣaiḥ sadevake loke samārake sabrahmake saśramaṇabrāhmaṇikāyāṃ prajāyām /
LalVis, 6, 48.6 sa khalu puna ratnavyūho bodhisattvaparibhoga evaṃ varṇasaṃsthāno yasya na kaścit sadevake loke samārake sabrahmake sadṛśo 'sti ākṛtyā vā varṇena vā /
LalVis, 6, 48.11 tasmin khalu punarbodhisattvaparibhoge paryaṅkaḥ prajñapto yasya sadevake loke nāsti kaścit sadṛśo varṇena vā saṃsthānena vā anyatra kambugrīvāyā bodhisattvasya /
LalVis, 7, 96.6 sadevakasya lokasya hitāya sukhāya dharmaṃ deśayiṣyati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇam /
Mahābhārata
MBh, 1, 61, 62.1 yastvāsīd devako nāma devarājasamadyutiḥ /
MBh, 1, 106, 12.1 atha pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
MBh, 5, 4, 23.1 bhūritejā devakaśca ekalavyasya cātmajaḥ /
MBh, 7, 119, 9.1 etasminn eva kāle tu devakasya mahātmanaḥ /
MBh, 8, 29, 18.1 yaḥ sarvabhūtāni sadevakāni prasthe 'jayat khāṇḍave savyasācī /
MBh, 12, 290, 43.2 sadevakeṣu lokeṣu ye na vartanti mānavāḥ //
Divyāvadāna
Divyāv, 20, 7.1 sa imaṃ sadevakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇabrāhmaṇīṃ prajāṃ sadevamānuṣīṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate //
Harivaṃśa
HV, 27, 25.2 devakaś cograsenaś ca devagarbhasamāv ubhau //
HV, 27, 26.1 devakasyābhavan putrāś catvāras tridaśopamāḥ /
Kūrmapurāṇa
KūPur, 1, 23, 63.1 āhukasyograsenaśca devakaśca dvijottamāḥ /
KūPur, 1, 23, 63.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
Liṅgapurāṇa
LiPur, 1, 69, 38.2 devakaścograsenaś ca devagarbhasamāvubhau //
LiPur, 1, 69, 39.1 devakasya sutā rājño jajñire tridaśopamāḥ /
LiPur, 1, 69, 43.1 devakasya sutā patnī vasudevasya dhīmataḥ /
Matsyapurāṇa
MPur, 44, 71.1 devakaścograsenaśca devagarbhasamāv ubhau /
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
Viṣṇupurāṇa
ViPur, 4, 14, 16.1 āhukasya devakograsenau dvau putrau //
ViPur, 4, 14, 17.1 devavān upadevaḥ sahadevo devarakṣitā ca devakasya catvāraḥ putrāḥ //
ViPur, 4, 20, 44.1 yaudheyī yudhiṣṭhirād devakaṃ putram avāpa //
ViPur, 5, 1, 5.1 devakasya sutāṃ pūrvaṃ vasudevo mahāmune /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 32.2 duhitre devakaḥ prādādyāne duhitṛvatsalaḥ //
Bhāratamañjarī
BhāMañj, 1, 519.1 bhīṣmaḥ pāraśavīṃ kanyāṃ devakasya mahīpateḥ /
Garuḍapurāṇa
GarPur, 1, 42, 20.1 ātmatattvātmakaṃ paścāddevakākhyaṃ tato 'rcayet /
GarPur, 1, 80, 2.2 sunīlakaṃ devakaromakaṃ ca sthānāni teṣu prabhavaṃ surāgam //
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 140, 40.1 devako ghaṭotkacaśca hyabhimanyuśca sarvagaḥ /
Śukasaptati
Śusa, 24, 2.5 tāṃ ca tadgṛhasthāṃ devako nāma ramate /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 2, 56.3 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 2, 62.1 uttrasiṣyati śāriputra ayaṃ sadevako loko 'sminnarthe vyākriyamāṇe //
SDhPS, 3, 37.2 ārocayāmi te śāriputra prativedayāmi te asya sadevakasya lokasya purataḥ samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purataḥ //
SDhPS, 7, 192.1 sahapravartitaṃ cedaṃ bhikṣavastena bhagavatā mahābhijñājñānābhibhuvā tathāgatenārhatā samyaksaṃbuddhena dharmacakraṃ sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ parṣadaḥ purastāt /
SDhPS, 10, 14.2 sa hi bhaiṣajyarāja kulaputro vā kuladuhitā vā tathāgato veditavyaḥ sadevakena lokena //
SDhPS, 11, 17.1 tena khalu punarmahāpratibhāna bhagavatā prabhūtaratnena tathāgatenārhatā samyaksaṃbuddhena parinirvāṇakālasamaye sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ purastādevamārocitam /
SDhPS, 12, 23.1 bhagavan vinetāsi vināyako 'si śāstāsi lokasya sadevakasya /
SDhPS, 16, 88.1 yatra ca ajita sa kulaputro vā kuladuhitā vā tiṣṭhedvā niṣīdedvā caṅkramedvā tatra ajita tathāgatamuddiśya caityaṃ kartavyaṃ tathāgatastūpo 'yamiti ca sa vaktavyaḥ sadevakena lokeneti //