Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 93.1 haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane /
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.186 rukmiṇī satyabhāmā ca devakī rohiṇī tathā /
MBh, 1, 212, 1.279 vasudevena devakyā āhukena ca dhīmatā /
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 22, 56.1 tato gate bhagavati kṛṣṇe devakinandane /
MBh, 2, 30, 19.1 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta /
MBh, 3, 20, 24.1 mṛtyur asya mahābāho raṇe devakinandanaḥ /
MBh, 3, 180, 7.2 upāyād devakīputro didṛkṣuḥ kurusattamān //
MBh, 3, 181, 3.2 ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ //
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 4, 59, 19.1 ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt /
MBh, 5, 151, 24.1 uktavān devakīputraḥ kuntyāśca vidurasya ca /
MBh, 6, 55, 40.1 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 158, 3.2 na devakīsute muktā phalgune vāpi saṃjaya //
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam //
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 13, 11, 2.3 rukmiṇī devakīputrasaṃnidhau paryapṛcchata //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 63, 36.3 devakyā nāradeneha sā snuṣābhyo 'bravīd idam //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 147, 1.2 ityuktavati vākyaṃ tu kṛṣṇe devakinandane /
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //
MBh, 14, 51, 21.1 ahaṃ ca prīyamāṇena tvayā devakinandana /
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 70, 9.2 pūjārhaṃ pūjayāmāsuḥ kṛṣṇaṃ devakinandanam //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 16, 8, 18.1 taṃ devakī ca bhadrā ca rohiṇī madirā tathā /