Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 4, 14, 18.1 teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 26.1 ānakadundubher devakyām api kīrtimatsuṣeṇodāyubhadrasenarjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 1, 5.2 upayeme mahābhāgāṃ devakīṃ devatopamām //
ViPur, 5, 1, 6.2 vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ //
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 1, 64.1 vasudevasya yā patnī devakī devatopamā /
ViPur, 5, 1, 67.1 kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ /
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 1, 72.3 ekaikaśyena ṣaḍgarbhāndevakījaṭharaṃ naya //
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 5, 2, 5.1 na sehe devakīṃ draṣṭuṃ kaścidapyatitejasā /
ViPur, 5, 2, 6.1 adṛṣṭāḥ puruṣaiḥ strībhirdevakīṃ devatāgaṇāḥ /
ViPur, 5, 3, 2.2 devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
ViPur, 5, 3, 12.1 devakyuvāca /
ViPur, 5, 3, 23.2 devakīśayane nyasya yathāpūrvamatiṣṭhata //
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
ViPur, 5, 3, 25.2 muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ //
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
ViPur, 5, 4, 14.2 mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
ViPur, 5, 15, 3.2 yaśodādevakīgarbhaparivartādyaśeṣataḥ //
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 20, 28.1 nāgarīyoṣitāṃ madhye devakī putragṛddhinī /
ViPur, 5, 20, 39.2 urastatāpa devakyāḥ snehasnutapayodharam //
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 20, 81.1 utthāpya vasudevastaṃ devakī ca janārdanam /
ViPur, 5, 20, 86.2 devakyāścātmajaprītyā tadatyantaviḍambanā //
ViPur, 5, 21, 1.3 devakīvasudevau tu dṛṣṭvā māyāṃ punarhariḥ /
ViPur, 5, 29, 13.2 iti śrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //