Occurrences

Chāndogyopaniṣad
Mahābhārata
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mukundamālā
Haribhaktivilāsa
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Chāndogyopaniṣad
ChU, 3, 17, 6.1 taddhaitad ghora āṅgirasaḥ kṛṣṇāya devakīputrāyoktvovāca /
Mahābhārata
MBh, 1, 2, 93.1 haraṇaṃ gṛhya samprāpte kṛṣṇe devakinandane /
MBh, 1, 57, 83.2 vasudevāt tu devakyāṃ prādurbhūto mahāyaśāḥ //
MBh, 1, 189, 31.2 tau cāpi keśau viśatāṃ yadūnāṃ kule striyau rohiṇīṃ devakīṃ ca /
MBh, 1, 212, 1.171 evaṃ śokaparāṃ bhadrāṃ devakī vākyam abravīt /
MBh, 1, 212, 1.186 rukmiṇī satyabhāmā ca devakī rohiṇī tathā /
MBh, 1, 212, 1.279 vasudevena devakyā āhukena ca dhīmatā /
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 2, 2, 23.5 dārukeṇa ca sūtena sahito devakīsutaḥ /
MBh, 2, 22, 31.1 naitaccitraṃ mahābāho tvayi devakinandana /
MBh, 2, 22, 56.1 tato gate bhagavati kṛṣṇe devakinandane /
MBh, 2, 30, 19.1 so 'ham icchāmi tat sarvaṃ vidhivad devakīsuta /
MBh, 3, 20, 24.1 mṛtyur asya mahābāho raṇe devakinandanaḥ /
MBh, 3, 180, 7.2 upāyād devakīputro didṛkṣuḥ kurusattamān //
MBh, 3, 181, 3.2 ayaṃ ca devakīputraḥ prāpto 'smān avalokakaḥ //
MBh, 4, 48, 16.2 anyo devāt sahasrākṣāt kṛṣṇād vā devakīsutāt //
MBh, 4, 59, 19.1 ṛte śāṃtanavād bhīṣmāt kṛṣṇād vā devakīsutāt /
MBh, 5, 151, 24.1 uktavān devakīputraḥ kuntyāśca vidurasya ca /
MBh, 6, 55, 40.1 prabhajyamānaṃ tat sainyaṃ dṛṣṭvā devakinandanaḥ /
MBh, 7, 2, 17.1 yamau raṇe yatra yamopamau bale sasātyakir yatra ca devakīsutaḥ /
MBh, 7, 17, 5.1 paśyaitān devakīmātar mumūrṣūn adya saṃyuge /
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 119, 11.1 tāṃ dṛṣṭvā devakīṃ śaure rathasthāṃ puruṣarṣabhaḥ /
MBh, 7, 157, 44.2 iti sātyakaye prāha tadā devakinandanaḥ /
MBh, 7, 158, 3.2 na devakīsute muktā phalgune vāpi saṃjaya //
MBh, 7, 158, 7.2 na jaghāna raṇe pārthaṃ kṛṣṇaṃ vā devakīsutam //
MBh, 8, 69, 20.1 naitac citraṃ mahābāho tvayi devakinandana /
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 13, 11, 2.3 rukmiṇī devakīputrasaṃnidhau paryapṛcchata //
MBh, 13, 63, 2.3 devakyāścaiva saṃvādaṃ devarṣer nāradasya ca //
MBh, 13, 63, 3.2 papracchainaṃ tataḥ praśnaṃ devakī dharmadarśinī //
MBh, 13, 63, 36.3 devakyā nāradeneha sā snuṣābhyo 'bravīd idam //
MBh, 13, 126, 13.2 devakītanayaḥ prīto devakalpam akalpayat //
MBh, 13, 147, 1.2 ityuktavati vākyaṃ tu kṛṣṇe devakinandane /
MBh, 14, 16, 5.2 māhātmyaṃ devakīmātastacca te rūpam aiśvaram //
MBh, 14, 51, 21.1 ahaṃ ca prīyamāṇena tvayā devakinandana /
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 65, 15.1 vāsudeva mahābāho suprajā devakī tvayā /
MBh, 14, 70, 9.2 pūjārhaṃ pūjayāmāsuḥ kṛṣṇaṃ devakinandanam //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 16, 8, 18.1 taṃ devakī ca bhadrā ca rohiṇī madirā tathā /
Agnipurāṇa
AgniPur, 12, 4.1 bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ /
AgniPur, 12, 5.1 viṣṇuprayuktayā nītā devakījaṭharaṃ purā /
AgniPur, 12, 5.2 abhūcca saptamo garbho devakyā jaṭharād balaḥ //
AgniPur, 12, 7.1 devakyā vasudevena stuto bālo dvibāhukaḥ /
AgniPur, 12, 8.1 yaśodābālikāṃ gṛhya devakīśayane 'nayat /
AgniPur, 12, 9.1 vārito 'pi sa devakyā mṛtyurgarbho 'ṣṭamo mama /
AgniPur, 12, 10.1 samarpitāstu devakyā vivāhasamayeritāḥ /
AgniPur, 12, 35.1 vasudevaṃ devakīṃ ca bhaktaviprāṃś ca so 'rcayat /
Harivaṃśa
HV, 25, 4.1 vasudevāc ca devakyāṃ jajñe śaurir mahāyaśāḥ /
HV, 27, 27.1 devakī śāntidevā ca sudevā devarakṣitā /
Kūrmapurāṇa
KūPur, 1, 11, 183.1 subhadrā devakī sītā vedavedāṅgapāragā /
KūPur, 1, 23, 65.3 devakī cāpi tāsāṃ tu variṣṭhābhūt sumadhyamā //
KūPur, 1, 23, 72.2 babhūva tasyāṃ devakyāṃ rohiṇyāmapi mādhavaḥ //
KūPur, 1, 23, 77.2 asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam //
KūPur, 1, 23, 85.1 tacchṛṇudhvaṃ muniśreṣṭhā yathāsau devakīsutaḥ /
KūPur, 1, 24, 20.2 cakāra devakīsūnur devarṣipitṛtarpaṇam //
KūPur, 1, 24, 88.2 prārthito daivataiḥ pūrvaṃ saṃjāto devakīsutaḥ //
KūPur, 1, 25, 6.1 kadācit tatra līlārthaṃ devakīnandavardhanaḥ /
KūPur, 1, 25, 10.2 samprekṣya devakīsūnuṃ sundaryaḥ kāmamohitāḥ //
KūPur, 1, 25, 27.1 dadarśa devakīsūnuṃ bhavane ratnamaṇḍite /
KūPur, 1, 28, 63.2 muktvā satyavatīsūnuṃ kṛṣṇaṃ vā devakīsutam //
KūPur, 1, 32, 21.1 atra pūrvaṃ hṛṣīkeśo viśvātmā devakīsutaḥ /
KūPur, 2, 11, 131.1 nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
Liṅgapurāṇa
LiPur, 1, 69, 41.2 devakī cāpi tāsāṃ ca variṣṭhābhūtsumadhyamā //
LiPur, 1, 69, 46.2 vasudevo hariṃ dhīmāndevakyāmudapādayat //
LiPur, 1, 69, 48.2 babhūva tasyāṃ devakyāṃ vāsudevo janārdana //
LiPur, 1, 69, 56.1 ayaṃ sa garbho devakyā yo naḥ kleśyānhariṣyati /
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
LiPur, 1, 69, 61.2 smaranti vihito mṛtyur devakyās tanayo 'ṣṭamaḥ //
LiPur, 2, 3, 79.2 devakyāṃ vasudevasya kṛṣṇo nāmnā mahāmate //
LiPur, 2, 5, 36.2 tvāṃ prapanno'smi govinda jaya devakinandana /
Matsyapurāṇa
MPur, 13, 38.1 devakī mathurāyāṃ tu pātāle parameśvarī /
MPur, 44, 73.1 devakī śrutadevī ca mitradevī yaśodharā /
MPur, 46, 13.1 devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi /
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 19.1 saptamaṃ devakīputraṃ madanaṃ suṣuve nṛpa /
MPur, 47, 2.1 devakyāṃ vasudevasya tapasā puṣkarekṣaṇaḥ /
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 7.2 ka eṣa vasudevastu devakī ca yaśasvinī /
MPur, 47, 10.1 atha kāmānmahābāhurdevakyāḥ samapūrayat /
MPur, 50, 56.2 yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt //
Viṣṇupurāṇa
ViPur, 4, 14, 18.1 teṣāṃ vṛkadevopadevā devarakṣitā śrīdevā śāntidevā sahadevā devakī ca sapta bhaginyaḥ //
ViPur, 4, 15, 18.1 vasudevasya tv ānakadundubheḥ pauravīrohiṇīmadirābhadrādevakīpramukhā bahvyaḥ patnyo 'bhavan //
ViPur, 4, 15, 26.1 ānakadundubher devakyām api kīrtimatsuṣeṇodāyubhadrasenarjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 1, 5.2 upayeme mahābhāgāṃ devakīṃ devatopamām //
ViPur, 5, 1, 6.2 vasudevasya devakyāḥ saṃyoge bhojavardhanaḥ //
ViPur, 5, 1, 9.3 devakīṃ hantumārabdho vasudevo 'bravīdidam //
ViPur, 5, 1, 10.1 na hantavyā mahābhāga devakī bhavatā tava /
ViPur, 5, 1, 11.3 na ghātayāmāsa ca tāṃ devakīṃ tasya gauravāt //
ViPur, 5, 1, 64.1 vasudevasya yā patnī devakī devatopamā /
ViPur, 5, 1, 67.1 kaṃsāya cāṣṭame garbhe devakyāṃ dharaṇīdharaḥ /
ViPur, 5, 1, 68.2 devakīṃ vasudevaṃ ca gṛhe guptāvadhārayat //
ViPur, 5, 1, 72.3 ekaikaśyena ṣaḍgarbhāndevakījaṭharaṃ naya //
ViPur, 5, 1, 75.2 devakyāḥ patito garbha iti loko vadiṣyati //
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 1, 79.1 yaśodāśayane māṃ tu devakyāstvāmanindite /
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 5, 2, 5.1 na sehe devakīṃ draṣṭuṃ kaścidapyatitejasā /
ViPur, 5, 2, 6.1 adṛṣṭāḥ puruṣaiḥ strībhirdevakīṃ devatāgaṇāḥ /
ViPur, 5, 3, 2.2 devakīpūrvasaṃdhyāyām āvirbhūtaṃ mahātmanā //
ViPur, 5, 3, 12.1 devakyuvāca /
ViPur, 5, 3, 23.2 devakīśayane nyasya yathāpūrvamatiṣṭhata //
ViPur, 5, 3, 24.2 kaṃsāyāvedayāmāsurdevakīprasavaṃ dvija //
ViPur, 5, 3, 25.2 muñca muñceti devakyā sannakaṇṭhyā nivāritaḥ //
ViPur, 5, 4, 12.2 ityetadbālikā prāha devakīgarbhasaṃbhavā //
ViPur, 5, 4, 14.2 mumoca vasudevaṃ ca devakīṃ ca nirodhataḥ //
ViPur, 5, 15, 3.2 yaśodādevakīgarbhaparivartādyaśeṣataḥ //
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 20, 28.1 nāgarīyoṣitāṃ madhye devakī putragṛddhinī /
ViPur, 5, 20, 39.2 urastatāpa devakyāḥ snehasnutapayodharam //
ViPur, 5, 20, 80.2 devakyāśca mahābāhurbaladevasahāyavān //
ViPur, 5, 20, 81.1 utthāpya vasudevastaṃ devakī ca janārdanam /
ViPur, 5, 20, 86.2 devakyāścātmajaprītyā tadatyantaviḍambanā //
ViPur, 5, 21, 1.3 devakīvasudevau tu dṛṣṭvā māyāṃ punarhariḥ /
ViPur, 5, 29, 13.2 iti śrutvā smitaṃ kṛtvā bhagavāndevakīsutaḥ /
ViPur, 5, 30, 58.2 pṛthivyāṃ pātayāmāsa bhagavāndevakīsutaḥ //
ViPur, 5, 38, 4.2 devakī rohiṇī caiva viviśurjātavedasam //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 12.2 devakyāṃ vasudevasya jāto yasya cikīrṣayā //
BhāgPur, 1, 8, 23.1 yathā hṛṣīkeśa khalena devakī kaṃsena ruddhāticiraṃ śucārpitā /
BhāgPur, 1, 8, 33.1 apare vasudevasya devakyāṃ yācito 'bhyagāt /
BhāgPur, 1, 10, 14.1 nyarundhann udgaladbāṣpam autkaṇṭhyāddevakīsute /
BhāgPur, 1, 11, 29.2 vavande śirasā sapta devakīpramukhā mudā //
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 3, 2, 25.1 vasudevasya devakyāṃ jāto bhojendrabandhane /
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 1, 29.2 devakyā sūryayā sārdhaṃ prayāṇe rathamāruhat //
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 1, 62.2 vṛṣṇayo vasudevādyā devakyādyā yadustriyaḥ //
BhāgPur, 10, 1, 65.2 devakyā garbhasambhūtaṃ viṣṇuṃ ca svavadhaṃ prati //
BhāgPur, 10, 1, 66.1 devakīṃ vasudevaṃ ca nigṛhya nigaḍairgṛhe /
BhāgPur, 10, 2, 4.2 hateṣu ṣaṭsu bāleṣu devakyā augraseninā //
BhāgPur, 10, 2, 5.2 garbho babhūva devakyā harṣaśokavivardhanaḥ //
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
BhāgPur, 10, 2, 9.1 athāhamaṃśabhāgena devakyāḥ putratāṃ śubhe /
BhāgPur, 10, 2, 15.1 garbhe praṇīte devakyā rohiṇīṃ yoganidrayā /
BhāgPur, 10, 2, 19.1 sā devakī sarvajagannivāsanivāsabhūtā nitarāṃ na reje /
BhāgPur, 10, 3, 8.2 devakyāṃ devarūpiṇyāṃ viṣṇuḥ sarvaguhāśayaḥ /
BhāgPur, 10, 3, 23.3 devakī tamupādhāvatkaṃsādbhītā suvismitā //
BhāgPur, 10, 3, 24.1 śrīdevakyuvāca /
BhāgPur, 10, 3, 52.1 devakyāḥ śayane nyasya vasudevo 'tha dārikām /
BhāgPur, 10, 4, 2.1 te tu tūrṇamupavrajya devakyā garbhajanma tat /
BhāgPur, 10, 4, 14.2 devakīṃ vasudevaṃ ca vimucya praśrito 'bravīt //
BhāgPur, 10, 4, 24.2 devakīṃ vasudevaṃ ca darśayannātmasauhṛdam //
BhāgPur, 10, 4, 25.1 bhrātuḥ samanutaptasya kṣāntaroṣā ca devakī /
BhāgPur, 10, 4, 28.3 devakīvasudevābhyāmanujñāto 'viśadgṛham //
BhāgPur, 11, 5, 51.3 devakī ca mahābhāgā jahatur moham ātmanaḥ //
BhāgPur, 11, 6, 50.2 evaṃ vijñāpito rājan bhagavān devakīsutaḥ /
Bhāratamañjarī
BhāMañj, 16, 41.2 tatyāja devakīmukhyairanuyāto vadhūjanaiḥ //
Garuḍapurāṇa
GarPur, 1, 15, 141.2 dhūmakṛddhūmarūpaśca devakīputra uttamaḥ //
GarPur, 1, 15, 142.1 devakyānandano nando rohiṇyāḥ priya eva ca /
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 139, 48.1 devakaścograsenaśca devakāddevakī tvabhūt /
GarPur, 1, 139, 58.2 devakīpramukhā bhadrā rohiṇyāṃ balabhadrakaḥ //
GarPur, 1, 139, 59.2 niśaṭhaścolmuko jāto devakyāṃ ṣaṭ ca jajñire //
GarPur, 1, 144, 1.3 vasudevāttu devakyāṃ vāsudevo balo 'bhavat //
Mukundamālā
MukMā, 1, 25.2 muktirmadhye jagadavikalaṃ tāvake devakī te mātā mitraṃ balaripusutastattvato 'nyanna jāne //
Haribhaktivilāsa
HBhVil, 3, 23.1 jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam /
HBhVil, 5, 218.3 śrīmadvaktrāravindapratisahitaśaśāṅkākṛtiḥ pītavāsā devo 'sau veṇunādakṣapitajanadhṛtir devakīnandano naḥ //
HBhVil, 5, 219.1 asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu /
Haṃsadūta
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 29.2 jaya dānavanāśāya jaya devakinandana //
SkPur (Rkh), Revākhaṇḍa, 198, 76.2 devakī mathurāyāṃ tu pātāle parameśvarī //
Sātvatatantra
SātT, 3, 51.2 līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 180.1 tātātmajñānasaṃdātā devakīmṛtaputradaḥ /