Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 2, 24.1 devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 35, 13.1 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ /
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 58, 2.1 vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca /
MPur, 70, 31.1 devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite /
MPur, 71, 7.1 agnayo mā praṇaśyantu devatāḥ puruṣottama /
MPur, 85, 3.2 viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ //
MPur, 93, 9.2 devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā //
MPur, 93, 15.2 agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ //
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi vā /
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 120, 46.2 tataḥ śuśrāva vacanaṃ devatānāṃ samīritam //
MPur, 126, 9.2 tataḥ sūrye punaścānyā nivasanti sma devatāḥ //
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 51.2 sthānānyetāni coktāni sthāninyaścaiva devatāḥ //
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
MPur, 133, 10.2 airāvatādyā apahṛtā devatānāṃ maheśvara //
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 137, 29.2 tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ //
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 143, 35.2 ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve'ntare //
MPur, 148, 78.1 ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 153, 146.2 gatiṃ na vividuścāpi śrāntā daityasya devatāḥ //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 156, 39.1 dūtena mārutenāśugāminā nagadevatā /
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 161, 27.2 yajñiyānakaroddaityānayajñiyāśca devatāḥ //
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
MPur, 172, 44.1 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ /
MPur, 173, 28.2 bāhubhiḥ parighākāraistarjayanti sma devatāḥ //