Occurrences

Śāṅkhāyanagṛhyasūtra

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.1 yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 3, 4.0 sthālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābhyaḥ //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 11, 6.1 etā eva devatāḥ puṃsaḥ //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 17.0 avijñātābhyo devatābhya uttarato dhanapataye ca //
ŚāṅkhGS, 2, 16, 6.1 devatāḥ puruṣaṃ gṛhyā aharahar gṛhamedhinam /
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 4, 6, 6.0 ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn //
ŚāṅkhGS, 4, 9, 2.0 upasparśanakāle 'vagāhya devatās tarpayati //
ŚāṅkhGS, 4, 11, 12.0 pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta //