Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 18.2 devatāyācanavyagrastrīkam antaḥpuraṃ yayau //
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 5, 6.2 ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ //
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 5, 19.1 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām /
BKŚS, 5, 26.2 vadati kṣaṇam atraiva sthīyatām iti devatā //
BKŚS, 5, 298.2 tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ //
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 12, 50.2 devatābhyo namaskṛtya śarīram udalambayat //
BKŚS, 12, 51.1 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām /
BKŚS, 12, 52.2 devatāvocad amṛtām amṛteneva siñcatī //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 15, 36.1 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ /
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 413.2 stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam //
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
BKŚS, 18, 664.1 atha bohittham āsthāya pūjitadvijadevatāḥ /
BKŚS, 18, 702.2 devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavān iti //
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 23, 94.1 tato nirvartitasnānadevatānalatarpaṇaḥ /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 28, 10.1 mayā vratakam uddiśya pūjitā devatādvijāḥ /
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //