Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 23, 41.2 samānodānavaruṇā devatā viṣṇukāraṇam //
GarPur, 1, 23, 44.2 nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā //
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 30, 5.1 oṃ śrīdharāsanadevatāḥ āgacchatā /
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 14.2 viṣṇvāsanadevatā āgacchata //
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 15.2 oṃ hayagrīvāsanasya āgacchata ca devatāḥ //
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 40, 4.1 oṃ hāṃ śivāsanadevatā āgacchateti /
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 43, 12.1 vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 47, 18.2 traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ //
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
GarPur, 1, 47, 42.2 prāsāde niyamo nāsti devatānāṃ svayambhuvām //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 59, 3.2 aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ //
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 83, 50.2 mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ //
GarPur, 1, 83, 66.2 pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ //
GarPur, 1, 84, 12.2 agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ //
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 45.1 prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 142, 6.2 pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ //
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //