Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 6, 8.0 preṇā tad eṣāṃ nihitaṃ guhāvir itīdam u ha guhādhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 1, 3, 8, 9.0 cakṣuḥ śrotraṃ mano vāk prāṇaḥ tā etāḥ pañca devatā imaṃ viṣṭāḥ puruṣaṃ pañco haivaitā devatā ayaṃ viṣṭaḥ puruṣaḥ //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
AĀ, 2, 1, 8, 13.0 tā śaśvantā viṣūcīnā viyantā ny anyaṃ cikyur na ni cikyur anyam iti nicinvanti haivemāni śarīrāṇī3ṃ amṛtaivaiṣā devatā //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 3, 3, 5.0 tā etā devatāḥ prāṇāpānayor eva niviṣṭāś cakṣuḥ śrotraṃ mano vāg iti prāṇasya hy anv apāyam etā apiyanti //
AĀ, 5, 2, 2, 19.0 arcanty arkaṃ devatāḥ svarkā ā stobhati śruto yuvā sa indraḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
AB, 1, 1, 3.0 sarvābhya evainaṃ tad devatābhyo 'nantarāyaṃ nirvapanti //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 1, 12.0 ārabdhayajño vā eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 2, 6.0 yad vāva sa tatra yathābhājanaṃ devatā amum āvahāmum āvahety āvāhayati tad eva hotur hotṛtvam //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto vā etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 13, 6.0 soma yās te mayobhuva iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani prohyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 22, 15.0 ṛṅmayo yajurmayaḥ sāmamayo vedamayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda yaś caivaṃ vidvānetena yajñakratunā yajate //
AB, 1, 30, 14.0 somo jigāti gātuvid iti tṛcaṃ saumyaṃ gāyatram anvāha some rājani praṇīyamāne svayaivainaṃ taddevatayā svena chandasā samardhayati //
AB, 1, 30, 26.0 varuṇadevatyo vā eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 13, 3.0 tad āhuḥ kā devatāḥ svāhākṛtaya iti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
AB, 2, 16, 3.0 sarvābhir hāsya devatābhiḥ prātaranuvākaḥ pratipanno bhavati ya evaṃ veda //
AB, 2, 17, 17.0 tisro devatā anvāha trayo vā ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 7.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 18, 9.0 ubhayyo hāsyaitā devatāḥ prītā abhīṣṭā bhavanti ya evaṃ veda //
AB, 2, 24, 10.0 etāsām eva tad devatānāṃ yajamānaṃ sāyujyaṃ sarūpatāṃ salokatāṃ gamayati gacchati śreyasaḥ sāyujyaṃ gacchati śreṣṭhatāṃ ya evaṃ veda //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 9.0 sa evaṃ vidvāṃś chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 2, 41, 11.0 sa evaṃ vidvān etanmayo devatāmayo bhavati bhavati //
AB, 3, 2, 1.0 annādyaṃ vā etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 4, 2.0 agner vā etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 4, 11.0 evam u hāsya vāyavyayaiva pratipadyamānasya tṛcena tṛcenaivaitābhir devatābhiḥ stotriyo 'nuśasto bhavati //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 5, 1.0 devapātraṃ vā etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 5, 2.0 anuvaṣaṭkaroti tad yathādo 'śvān vā gā vā punarabhyākāraṃ tarpayanty evam evaitad devatāḥ punarabhyākāraṃ tarpayanti yad anuvaṣaṭkaroti //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 8, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ dhyāyed vaṣaṭkariṣyan sākṣād eva tad devatām prīṇāti pratyakṣād devatāṃ yajati //
AB, 3, 11, 1.0 sauryā vā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 3.0 marutvatīyam ukthaṃ śastvā marutvatīyayā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 3, 31, 15.0 viśve devāḥ śṛṇutemaṃ havam ma iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 3, 50, 4.0 dvandvam indreṇa devatāḥ śasyante dvandvaṃ vai mithunaṃ tasmād dvandvān mithunam prajāyate prajātyai //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 6, 11.0 dvādaśa stotrāṇy apiśarvarāṇi tisṛbhir devatābhiḥ saṃdhinā rāthaṃtareṇa stuvate tena rātriḥ pañcadaśastotrā tenobhe pañcadaśastotre bhavatas tena te samāvadbhājau bhavataḥ //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 24, 5.0 bhūtvā śarīraṃ dhūtvā śuddhaḥ pūto devatā apyeti ya evaṃ veda //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 8.0 indra nedīya ed ihītīndranihavaḥ pragāthaḥ prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 7.0 devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame pade devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 16, 3.0 yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyuditaḥ //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 20, 3.0 yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 7.0 tāṃ vā etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 10, 8.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 12, 14.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 7, 2, 3.0 tad āhur ya āhitāgnir āsanneṣu haviṣṣu mriyeta kā tatra prāyaścittir iti yābhya eva tāni devatābhyo havīṃṣi gṛhītāni bhavanti tābhyaḥ svāhety evaināny āhavanīye sarvahunti juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 28, 1.0 yatrendraṃ devatāḥ paryavṛñjan viśvarūpaṃ tvāṣṭram abhyamaṃsta vṛtram astṛta yatīn sālāvṛkebhyaḥ prādād arurmaghān avadhīd bṛhaspateḥ pratyavadhīd iti tatrendraḥ somapīthena vyārdhyatendrasyānu vyṛddhiṃ kṣatraṃ somapīthena vyārdhyatāpīndraḥ somapīthe 'bhavat tvaṣṭur āmuṣya somaṃ tad vyṛddham evādyāpi kṣatraṃ somapīthena sa yas tam bhakṣaṃ vidyād yaḥ kṣatrasya somapīthena vyṛddhasya yena kṣatraṃ samṛdhyate kathaṃ taṃ veder utthāpayantīti //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 11.0 tā vā etā devatā ata eva punar jāyante //
Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
AU, 1, 2, 5.2 te abravīd etāsv eva vāṃ devatāsv ābhajāmy etāsu bhāginyau karomīti /
AU, 1, 2, 5.3 tasmād yasyai kasyai ca devatāyai havir gṛhyate bhāginyāv evāsyām aśanāpipāse bhavataḥ //
Atharvaprāyaścittāni
AVPr, 3, 2, 27.0 devatā vibhakte //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 14.0 tathotpūtam utpūyamānaṃ ced ghṛtaṃ dadyād athotpūtam utpūyamānaṃ ced ghṛtaṃ prāṇaṃ dadyād devatāntare ced ghṛtam //
AVPr, 4, 1, 19.0 devatāvadāne yājyānuvākyāvyatyāse 'nāmnātaprāyaścittānāṃ vā yady ṛkto 'bhy ābādhaḥ syād bhūr janad iti gārhapatye juhuyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 6, 1, 6.0 śiro yajñasya pratidhīyatām amṛtaṃ devatāmayaṃ //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
Atharvaveda (Paippalāda)
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 5, 2, 4.2 sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 5.1 sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ /
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
AVŚ, 7, 78, 2.2 dīdihy asmabhyaṃ draviṇeha bhadraṃ premaṃ voco havirdām devatāsu //
AVŚ, 7, 82, 1.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavantām //
AVŚ, 8, 8, 21.1 saṃkrośatām enān dyāvāpṛthivī sam antarikṣaṃ saha devatābhiḥ /
AVŚ, 10, 6, 17.2 tam imaṃ devatā maṇiṃ praty amuñcanta śambhuvam /
AVŚ, 10, 6, 29.1 tam imaṃ devatā maṇiṃ mahyaṃ dadatu puṣṭaye /
AVŚ, 10, 8, 25.2 tataḥ pariṣvajīyasī devatā sā mama priyā //
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 4, 20.1 antar garbhaś carati devatāsv ābhūto bhūtaḥ sa u jāyate punaḥ /
AVŚ, 11, 7, 4.2 nābhim iva sarvataś cakram ucchiṣṭe devatāḥ śritāḥ //
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
AVŚ, 11, 8, 30.1 yā āpo yāś ca devatā yā virāḍ brahmaṇā saha /
AVŚ, 11, 8, 32.2 sarvā hyasmin devatā gāvo goṣṭha ivāsate //
AVŚ, 12, 3, 12.2 yam odanaṃ pacato devate iha taṃ nas tapa uta satyaṃ ca vettu //
AVŚ, 12, 3, 16.2 trayastriṃśad devatās tānt sacante sa naḥ svargam abhi neṣa lokam //
AVŚ, 12, 3, 33.1 vanaspate stīrṇam āsīda barhir agniṣṭomaiḥ saṃmito devatābhiḥ /
AVŚ, 12, 3, 35.1 dhartā dhriyasva dharuṇe pṛthivyā acyutaṃ tvā devatāś cyāvayantu /
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 12, 3, 46.1 satyāya ca tapase devatābhyo nidhiṃ śevadhiṃ paridadma etam /
AVŚ, 12, 4, 23.2 durgā tasmā adhiṣṭhāne pṛthivī sahadevatā //
AVŚ, 12, 4, 32.1 svadhākāreṇa pitṛbhyo yajñena devatābhyaḥ /
AVŚ, 15, 6, 8.1 sa diśo 'nuvyacalat taṃ virāḍ anuvyacalat sarve ca devāḥ sarvāś ca devatāḥ /
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 8.1 asyai devatāyā udakaṃ yācāmīmāṃ devatāṃ vāsaya imām imāṃ devatāṃ pariveveṣmīty enaṃ pariveviṣyāt //
AVŚ, 15, 13, 9.1 tasyām evāsya tad devatāyāṃ hutaṃ bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 7.3 tasmād aśraddhayā dattaṃ havir nāśnanti devatāḥ //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 2, 5, 2.1 devatās tarpayitvā pitṛtarpaṇam //
BaudhDhS, 2, 5, 18.2 yo mām adattvā pitṛdevatābhyo bhṛtyātithīnāṃ ca suhṛjjanasya /
BaudhDhS, 2, 8, 16.1 pūtaḥ pañcabhir brahmayajñair athottaraṃ devatās tarpayati //
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 4, 3, 5.1 yat savyaṃ pāṇiṃ prokṣati pādau śiro hṛdayaṃ nāsike cakṣuṣī śrotre nābhiṃ copaspṛśati tenauṣadhivanaspatayaḥ sarvāś ca devatāḥ prīṇāti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 10.1 atha yat gṛhyābhyo devatābhyo 'nnaṃ saṃprakiranti tat baliharaṇam //
BaudhGS, 1, 4, 20.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
BaudhGS, 1, 10, 16.1 viṣṇur hi garbhasya devatā //
BaudhGS, 2, 1, 28.1 ṛṣyaṇūkaṃ devatāṇūkaṃ vā //
BaudhGS, 2, 2, 9.1 svastyayanaṃ tārkṣyamariṣṭanemiṃ mahadbhūtaṃ vāyasaṃ devatānām /
BaudhGS, 2, 5, 27.1 athainaṃ devatābhyaḥ paridadāti /
BaudhGS, 2, 5, 27.2 devebhyastvā paridadāmi viśvadevebhyastvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvābhyastvā devatābhyaḥ paridadāmyasau iti //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 16.1 devatāvakāśe ṛṣabhāya svāhā rudrāya svāhā rudrāṇyai svāhā iti //
BaudhGS, 2, 9, 16.1 etāsāṃ sāmyatāṃ gatvā devatānāṃ śataṃ samāḥ /
BaudhGS, 3, 1, 4.2 yājñikībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.3 sāṃhitībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.4 vāruṇībhyo devatābhyaḥ svāhā /
BaudhGS, 3, 1, 4.5 sarvābhyo devatābhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 18.1 yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā iti catasṛbhiḥ //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 43.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 7.1 atha yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyaḥ saṃmitībhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 3, 24.1 sarvāḥ sammitadevatās tarpayati brahmāṇaṃ tarpayāmi prajāpatiṃ tarpayāmi parameṣṭhinaṃ tarpayāmi sthāṇuṃ tarpayāmi śivaṃ tarpayāmi śarvaṃ tarpayāmi bahurūpaṃ tarpayāmi skandaṃ tarpayāmi indraṃ tarpayāmi yamaṃ tarpayāmi ṛṣīṃs tarpayāmi pitṝṃs tarpayāmi sarvāḥ sammitadevatās tarpayāmi iti prasaṃkhyāya samāpnuyāt //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 8.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayati //
BaudhGS, 3, 4, 14.1 athāpa upaspṛśya sarvāḥ pravargyadevatās tarpayāmīti //
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 32.1 atha devatā upatiṣṭhate āditya vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 11, 1.1 atheme devate prabādhinyāv udvāhakāle yakṣyatamyau bhavatas tayos tad upakᄆptaṃ bhavati yat sarpabalau //
BaudhGS, 3, 14, 1.3 atheme devate /
BaudhGS, 3, 14, 2.11 atheme devate /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 11, 14.0 atha devatā upatiṣṭhate //
BaudhŚS, 10, 23, 27.0 śvetam aśvam abhimṛśyāntaḥśarkaram imām upadadhāti prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdeti //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 11.0 amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 14, 1.1 agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt /
BhārGS, 2, 20, 2.1 sārvasurabhiṇā pralepsyamānaḥ prokṣati namaḥ śākajañjabhābhyāṃ namas tābhyo devatābhyo yā abhigrāhiṇīr iti //
BhārGS, 2, 22, 8.1 upamucyābhimantrayate pratiṣṭhe stho devate mā mā saṃtāptam iti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 4, 3.0 sāṃhitībhyo devatābhya upaniṣadbhyaḥ svāhā vāruṇībhyo devatābhya upaniṣadbhyaḥ svāhā sarvābhyo devatābhya upaniṣadbhyaḥ svāhety upaniṣatsu //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 7, 3.0 madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā tata āvṛttaiḥ pṛthivī samid ity etair mantraiś catasra audumbarīḥ samidha ādhāyāvṛttair devatā upatiṣṭhate //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 5.0 bhūḥ svāheti sarvadevatābhyo 'ntarikṣāya svāhauṣadhivanaspatibhyaḥ svāheti madhye 'gāre //
BhārGS, 3, 15, 12.11 eteṣāṃ sātmatāṃ gatvā devatānāṃ śataṃ samāḥ /
BhārGS, 3, 18, 4.0 homadevatāyāḥ samāmnānāt phalaśruteś ca //
BhārGS, 3, 18, 5.0 yā evāgnihotre devatās tā aupāsane ya evāhitāgner dharmaḥ sa eva dharmo ya evāhitāgner lokaḥ sa evaupāsanikasyeti śāṭyāyanibrāhmaṇaṃ bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 11.2 dhattād asmāsu draviṇaṃ yac ca bhadraṃ pra ṇo brūtād bhāgadhān devatāsv iti //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 7.7 paśūn devatābhyaḥ pratyauhat /
BĀU, 1, 2, 7.14 so punar ekaiva devatā bhavati mṛtyur eva /
BĀU, 1, 2, 7.19 etāsāṃ devatānām eko bhavati //
BĀU, 1, 3, 6.10 evam u khalv etā devatāḥ pāpmabhir upāsṛjan /
BĀU, 1, 3, 9.1 sā vā eṣā devatā dūr nāma /
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 10.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 11.1 sā vā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 16.4 evaṃ ha vā enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 4, 10.12 atha yo 'nyāṃ devatām upāste 'nyo 'sāvanyo 'ham asmīti na sa veda /
BĀU, 1, 5, 14.6 tasmād etāṃ rātriṃ prāṇabhṛtaḥ prāṇaṃ na vicchindyād api kṛkalāsasyaitasyā eva devatāyā apacityai //
BĀU, 1, 5, 20.4 yathaiṣā devataivaṃ saḥ /
BĀU, 1, 5, 20.5 yathaitāṃ devatāṃ sarvāṇi bhūtāny avanty evaṃ haivaṃvidaṃ sarvāṇi bhūtāny avanti /
BĀU, 1, 5, 22.4 evam anyā devatā yathādevatam /
BĀU, 1, 5, 22.5 sa yathaiṣāṃ prāṇānāṃ madhyamaḥ prāṇa evam etāsāṃ devatānāṃ vāyuḥ /
BĀU, 1, 5, 22.6 mlocanti hy anyā devatā na vāyuḥ /
BĀU, 1, 5, 22.7 saiṣānastamitā devatā yad vāyuḥ //
BĀU, 1, 5, 23.7 yady u caret samāpipayiṣet teno etasyai devatāyai sāyujyaṃ salokatāṃ jayati //
BĀU, 3, 1, 9.1 yājñavalkyeti hovāca katibhir ayam adya brahmā yajñaṃ dakṣiṇato devatābhir gopāyatīti /
BĀU, 3, 2, 10.1 yājñavalkyeti hovāca yad idaṃ sarvaṃ mṛtyor annaṃ kā svit sā devatā yasyā mṛtyur annam iti /
BĀU, 3, 6, 1.25 anatipraśnyāṃ vai devatām atipṛcchasi /
BĀU, 3, 9, 10.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 11.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 12.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 13.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 14.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 15.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 16.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 17.4 vadaiva śākalya tasya kā devateti /
BĀU, 3, 9, 20.2 ādityadevata iti /
BĀU, 3, 9, 21.2 yamadevata iti /
BĀU, 3, 9, 22.2 varuṇadevata iti /
BĀU, 3, 9, 23.2 somadevata iti /
BĀU, 3, 9, 24.2 agnidevata iti /
BĀU, 5, 12, 1.7 ete ha tv eva devate ekadhābhūyaṃ bhūtvā paramatāṃ gacchataḥ /
Chāndogyopaniṣad
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 3, 9.1 yasyām ṛci tām ṛcaṃ yadārṣeyaṃ tam ṛṣiṃ yāṃ devatām abhiṣṭoṣyan syāt tāṃ devatām upadhāvet //
ChU, 1, 10, 9.1 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 10.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti //
ChU, 1, 10, 11.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti /
ChU, 1, 11, 4.2 prastotar yā devatā prastāvam anvāyattā tāṃ ced avidvān prastoṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 4.3 katamā sā devateti //
ChU, 1, 11, 5.4 saiṣā devatā prastāvam anvāyattā /
ChU, 1, 11, 6.2 udgātar yā devatodgītham anvāyattā tāṃ ced avidvān udgāsyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 6.3 katamā sā devatā iti //
ChU, 1, 11, 7.3 saiṣā devatodgītham anvāyattā /
ChU, 1, 11, 8.2 pratihartar yā devatā pratihāram anvāyattā tāṃ ced avidvān pratihariṣyasi mūrdhā te vipatiṣyatīti mā bhagavān avocat /
ChU, 1, 11, 8.3 katamā sā devateti //
ChU, 1, 11, 9.3 saiṣā devatā pratihāram anvāyattā /
ChU, 2, 20, 1.6 etad rājanaṃ devatāsu protam //
ChU, 2, 20, 2.1 sa ya evam etad rājanaṃ devatāsu protaṃ veda /
ChU, 2, 20, 2.2 etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati /
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 2, 2.2 anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatām upāssa iti //
ChU, 4, 17, 2.1 sa etās tisro devatā abhyatapat /
ChU, 4, 17, 8.1 evam eṣāṃ lokānām āsāṃ devatānām asyās trayyā vidyāyā vīryeṇa yajñasya viriṣṭaṃ saṃdadhāti /
ChU, 6, 3, 2.1 seyaṃ devataikṣata /
ChU, 6, 3, 2.2 hantāham imās tisro devatā anena jīvenātmanānupraviśya nāmarūpe vyākaravāṇīti //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 3.2 seyaṃ devatemās tisro devatā anenaiva jīvenātmanānupraviśya nāmarūpe vyākarot //
ChU, 6, 3, 4.2 yathā tu khalu somyemās tisro devatās trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 4, 7.1 yad v avijñātam ivābhūd ity etāsām eva devatānāṃ samāsa iti tad vidāṃcakruḥ /
ChU, 6, 4, 7.2 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tan me vijānīhīti //
ChU, 6, 8, 6.5 yathā nu khalu somyemās tisro devatāḥ puruṣaṃ prāpya trivṛt trivṛd ekaikā bhavati tad uktaṃ purastād eva bhavati /
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 4, 10.0 athaitair eva devatā udasya rājyaśabdaṃ cāmunā tvā chandasārohāmīti vairājapañcamair iti gautamaḥ //
Gautamadharmasūtra
GautDhS, 1, 5, 12.1 gṛhadevatābhyaḥ praviśya //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
GautDhS, 3, 8, 27.1 dvādaśarātrasyānte caruṃ śrapayitvā etābhyo devatābhyo juhuyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 3.0 amuṣmai tvā juṣṭaṃ nirvapāmīti devatānāmādeśaṃ sakṛd dvis tūṣṇīm //
GobhGS, 2, 3, 20.0 tasya devatā agniḥ prajāpatir viśve devā anumatir iti //
GobhGS, 2, 8, 12.0 atha juhoti prajāpataye tithaye nakṣatrāya devatāyā iti //
GobhGS, 2, 10, 24.0 devatāśrayaṃ vā nakṣatrāśrayaṃ vā //
GobhGS, 3, 6, 14.0 yamavaruṇau devatānām atrādhikau //
GobhGS, 3, 10, 1.0 aṣṭakā rātridevatā //
GobhGS, 3, 10, 3.0 āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
GobhGS, 3, 10, 3.0 āgneyī pitryā vā prājāpatyartudevatā vaiśvadevīti devatāvicārāḥ //
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
GobhGS, 4, 4, 30.0 etā eva devatāḥ sītāyajñakhalayajñapravapaṇapralavanaparyayaṇeṣu //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
GobhGS, 4, 7, 24.0 ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ //
GobhGS, 4, 7, 26.0 etāś caiva devatā abhiyajet //
Gopathabrāhmaṇa
GB, 1, 1, 25, 29.0 rudro devatā //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 2, 24, 12.1 vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram /
GB, 1, 2, 24, 15.2 ādityo devatā jāgataṃ chandaḥ svar iti śukram //
GB, 1, 2, 24, 19.1 candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām /
GB, 1, 4, 7, 15.0 devībhyo devikābhyo devatāhavīṃṣi //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 2.0 śraddhā devī devatā bhavanti //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 5.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 7.0 atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 8.0 somo devo devatā bhavanti //
GB, 1, 4, 8, 10.0 atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 11.0 viṣṇur devo devatā bhavanti //
GB, 1, 4, 8, 13.0 atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 14.0 ādityo devo devatā bhavanti //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 1, 4, 8, 19.0 atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante //
GB, 1, 4, 8, 20.0 agnīṣomau devau devate bhavanti //
GB, 1, 4, 8, 21.0 agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti //
GB, 1, 4, 8, 22.0 atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante //
GB, 1, 4, 8, 23.0 prātaryāvāṇo devā devatā bhavanti //
GB, 1, 4, 8, 25.0 atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante //
GB, 1, 4, 8, 26.0 vasavo devā devatā bhavanti //
GB, 1, 4, 8, 28.0 atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante //
GB, 1, 4, 8, 29.0 rudrā devā devatā bhavanti //
GB, 1, 4, 8, 31.0 atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante //
GB, 1, 4, 8, 32.0 ādityā devā devatā bhavanti //
GB, 1, 4, 8, 34.0 atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 35.0 varuṇo devo devatā bhavanti //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 38.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 40.0 atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 8, 41.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 44.0 tvaṣṭā devo devatā bhavanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 48.0 atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 49.0 kāmo devo devatā bhavanti //
GB, 1, 4, 8, 51.0 atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 8, 52.0 svargo loko devo devatā bhavanti //
GB, 1, 4, 10, 1.0 atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante //
GB, 1, 4, 10, 2.0 ahorātrau devau devate bhavanti //
GB, 1, 4, 10, 4.0 atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante //
GB, 1, 4, 10, 5.0 ardhamāsā devā devatā bhavanti //
GB, 1, 4, 10, 7.0 atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 8.0 brahmā devo devatā bhavanti //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 11.0 kṣatraṃ devo devatā bhavanti //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 14.0 agnir devo devatā bhavanti //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 17.0 āpo devyo devatā bhavanti //
GB, 1, 4, 10, 19.0 atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 20.0 sūryo devo devatā bhavanti //
GB, 1, 4, 10, 23.0 atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 24.0 indro devo devatā bhavanti //
GB, 1, 4, 10, 27.0 atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante //
GB, 1, 4, 10, 28.0 mitrāvaruṇau devau devate bhavanti //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 10, 31.0 viśve devā devatā bhavanti //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 34.0 diśo devyo devatā bhavanti //
GB, 1, 4, 10, 36.0 atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante //
GB, 1, 4, 10, 37.0 ime lokā devā devatā bhavanti //
GB, 1, 4, 10, 39.0 atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 40.0 saṃvatsaro devo devatā bhavanti //
GB, 1, 4, 10, 42.0 atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 43.0 prajāpatir devo devatā bhavanti //
GB, 1, 4, 10, 45.0 atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante //
GB, 1, 4, 10, 46.0 svargo loko devo devatā bhavanti //
GB, 1, 5, 25, 7.1 agnir devata ṛgvedasya yajurvedo vāyudevataḥ /
GB, 2, 1, 2, 41.0 savitṛprasūta evainaṃ tad devatābhiḥ pratyagṛhṇāt //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 12, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
GB, 2, 1, 12, 3.0 devatāś caiva yajñaṃ cārabhata ṛddhyai //
GB, 2, 1, 16, 4.0 devatābhir vā eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 5.0 yad āgneyo 'gnir vai sarvā devatāḥ //
GB, 2, 1, 16, 6.0 sarvābhir evainaṃ tad devatābhiḥ samardhayati //
GB, 2, 1, 16, 9.0 tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samṛddhaḥ //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 23, 2.0 tad yathā mahārājaḥ purastāt senānīkāni vyuhyābhayaṃ panthānam anviyād evam evaitat purastād devatā yajati //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 2, 10, 10.0 devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃ viduṣo yasyaivaṃ vidvān yajñārtyā yajñe prāyaścittaṃ juhoti //
GB, 2, 2, 10, 11.0 devatāsv eva yajñaṃ pratiṣṭhāpayati //
GB, 2, 2, 20, 27.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 22, 24.0 yan nānādevatyās tenānyā devatāḥ prīṇāti //
GB, 2, 2, 24, 4.0 tasmāt pūrvedyur devatāḥ parigṛhṇīyāt //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 3, 1, 2.0 yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
GB, 2, 3, 1, 3.0 atho yadābhitṛṣyantīr abhisaṃsthaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 1, 4.0 tad yathaivādo 'śvān vā gā vā punarabhyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti //
GB, 2, 3, 2, 18.0 etā eva tad devatāḥ pratiṣṭhānyāḥ pratitiṣṭhantīr idaṃ sarvam anu pratitiṣṭhati //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 4, 2.0 sākṣād eva tad devatāṃ prīṇāti //
GB, 2, 3, 4, 3.0 pratyakṣād devatāṃ parigṛhṇāti //
GB, 2, 3, 13, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 14, 14.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 15, 12.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 3, 23, 3.0 aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 4, 1, 7.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 2, 22.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 3, 9.0 etām eva tad devatāṃ yathābhāgaṃ prīṇāti //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 11, 17.0 yat pañca devatā abhyuttasthus tasmāt pañca devatā ukthe śasyante //
GB, 2, 4, 11, 24.0 tasmād u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 12, 9.0 ye ha vā enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 13, 3.0 kanīyasīṣu devatāsu stuvate tiṣṭheti //
GB, 2, 4, 13, 4.0 atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 15, 8.0 devatayoḥ saṃśaṃsāyānatiśaṃsāya //
GB, 2, 4, 15, 12.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 4, 15, 22.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 16, 12.0 devatayoḥ saṃśaṃsāyānatiśaṃsāya //
GB, 2, 4, 16, 16.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 4, 16, 25.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 4, 17, 8.0 devatayoḥ saṃśaṃsāyānatiśaṃsāya //
GB, 2, 4, 17, 12.0 dvandvaṃ vā etā devatā bhūtvā vyajayanta //
GB, 2, 4, 17, 18.0 ete eva tad devate yathābhāgaṃ prīṇāti //
GB, 2, 5, 1, 12.0 na nivicchasyate na puroruṅ na dhāyyā nānyā devatā //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 33.0 gāyatreṇa chandasāgninā devatayeti brūyāt //
GB, 2, 6, 16, 28.0 tad yad etaṃ tṛcam aindrābārhaspatyam antyaṃ tṛcam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
HirGS, 1, 7, 7.0 atha devatā upatiṣṭhate //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 19.0 sarvatraivam anādiṣṭadevate //
HirGS, 1, 7, 20.0 amuṣmai svāheti yathādevatam ādiṣṭadevate //
HirGS, 1, 10, 4.0 āharantyasmai sarvasurabhi candanaṃ vā piṣṭaṃ tadabhyukṣya namo grahāya cābhigrahāya ca namaḥ śākajañjabhābhyāṃ namastābhyo devatābhyo yā abhigrāhiṇīr iti devebhyaḥ prācīnam añjaliṃ kṛtvā tenānulimpate 'psarāsu ca yo gandho gandharveṣu ca yadyaśo daivyo yo mānuṣo gandhaḥ sa mām āviśatād iheti //
HirGS, 1, 11, 9.1 pratiṣṭhe stho devate mā mā saṃtāptam /
HirGS, 1, 19, 7.2 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 9.0 śeṣasya baliharaṇaṃ pradakṣiṇaṃ gṛhyābhyo devatābhyo baliṃ nayāmi tanme juṣantāṃ tā mā pāntu tā mā gopāyantu tā mā rakṣantu tābhyo namastābhyaḥ svāhetyudadhāne madhye 'gārasyottarapūrvārdhe śayane dehalyāṃ saṃvaraṇe brahmāyatana eteṣvāyataneṣu //
JaimGS, 2, 1, 18.11 yeha pitara ūrg devatā ca tasyai jīvema śaradaḥ śataṃ vayam /
JaimGS, 2, 1, 21.2 ya skandati nirṛtiṃ vāta ugrāṃ yena naḥ prīyante pitaro devatāś ca //
JaimGS, 2, 1, 22.0 vāyuṣ ṭat sarvaṃ śundhatu tena śuddhena devatā mādayantāṃ tasmiñchuddhe pitaro mādayantām iti //
JaimGS, 2, 1, 25.2 vaiśvānaraḥ savitā tat punātu tena pūtena devatā mādayantāṃ tasmin pūte pitaro mādayantām iti //
JaimGS, 2, 9, 2.14 yamaṃ śanaiścaraṃ vidyād rāhoḥ kāladūtinaḥ ketoś citraguptaś cetyete grahadevatāḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 2.1 sa yathā vṛkṣam ākramaṇair ākramamāṇa iyād evam evaite dve dve devate saṃdhāyemāṃl lokān rohann eti //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 5, 1.1 sā haiṣā khalā devatāpasedhantī tiṣṭhati /
JUB, 1, 5, 3.2 satyaṃ haiṣā devatā /
JUB, 1, 5, 4.1 atha hovācaikṣvāko vā vārṣṇo 'nuvaktā vā sātyakīrta utaiṣā khalā devatāpaseddhum eva dhriyate 'syai diśaḥ //
JUB, 1, 5, 7.1 sa yathocchrāyam pratiyasya prapadyetaivam evaitayā devatayedam amṛtam abhiparyeti yatrāyam idaṃ tapatīti //
JUB, 1, 7, 1.1 tā etā aṣṭau devatāḥ /
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 14, 6.1 evaṃvidaṃ hy udgāyantaṃ sarvā devatā anusaṃtṛpyanti //
JUB, 1, 16, 5.3 atha yad amṛte devatāsu prātassavanaṃ gāyati tena svargaṃ lokam eti //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 23, 5.1 sa etā devatā abhyapīᄆayat /
JUB, 1, 24, 4.5 vedās tṛptā devatās tarpayanti /
JUB, 1, 24, 4.6 devatās tṛptā lokāṃs tarpayanti /
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 33, 6.1 tā vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 33, 8.1 tāsāṃ vā etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 1, 36, 9.1 athaitad devatāsu sāma /
JUB, 1, 36, 10.1 tad etad devatāsu sāma /
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 36, 10.2 sa ya evam etad devatāsu sāma veda devatānām eva salokatāṃ jayati //
JUB, 1, 42, 1.3 kāṃ tvaṃ devatām upāssa iti /
JUB, 1, 43, 9.4 iyaṃ devateti hovāca //
JUB, 1, 45, 3.1 imāṃ ha vā tad devatāṃ trayyāṃ vidyāyām imāṃ samānām abhy eka āpayanti naike /
JUB, 1, 45, 3.2 yo ha vāvaitad evaṃ veda sa evaitāṃ devatāṃ samprati veda //
JUB, 1, 58, 10.1 etā vai sarvā devatā etā hiraṇyam /
JUB, 1, 58, 10.2 asya sarvābhir devatābhiḥ stutam bhavati ya evaṃ veda /
JUB, 1, 58, 10.3 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.1 sa hovācāprakṣyaṃ vāva tvā devatām aprakṣyaṃ vāva tvā devatāyai devatāḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 2.1 sa vidyān neha kaścana pāpmā nyaṅgaḥ pariśekṣyate sarvam evaitā devatāḥ pāpmānaṃ nidhakṣyantīti /
JUB, 2, 12, 3.1 ya u ha vā evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 12, 3.2 etāsu hy evainaṃ devatāsu prapannam etāsu vasantam upavadati //
JUB, 2, 12, 5.1 sa ya enam ṛchād eva tā devatā upasṛtya brūyād ayam mārat sa imām ārtiṃ nyetv iti /
JUB, 2, 12, 6.1 yāvadāvāsā u hāsyeme prāṇā asmiṃlloka etāvadāvāsā u hāsyaitā devatā amuṣmiṃlloke bhavanti //
JUB, 2, 12, 7.2 etā me devatā asmiṃl loke gṛhān kariṣyanti /
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 2, 12, 8.2 etā me devatā asmiṃlloke gṛhebhyo gṛhān kariṣyanti svebhya āyatanebhya iti haiva vidyād etā devatā amuṣmiṃlloke lokam pradāsyantīti //
JUB, 3, 1, 1.1 ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ /
JUB, 3, 1, 1.1 ekā ha vāva kṛtsnā devatārdhadevatā evānyāḥ /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 10.1 tāsāṃ vā etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 5, 6.3 tad yathā bimbena mṛgam ānayed evam evainam etayā devatayānayati /
JUB, 3, 9, 3.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 5.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 9, 7.1 sa yas tāṃ devatāṃ veda yāṃ ca sa tato 'nusaṃbhavati yā cainaṃ tam mṛtyum ativahati sa udgātā mṛtyum ativahatīti //
JUB, 3, 28, 2.5 sa evam ete devate anusaṃcarati //
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.1 taddha sātyakīrtā āhur yāṃ vayaṃ devatām upāsmaha ekam eva vayaṃ tasyai devatāyai rūpaṃ gavy ādiśāma ekaṃ vāhana ekaṃ hastiny ekam puruṣa ekaṃ sarveṣu bhūteṣu /
JUB, 3, 32, 1.2 tasyā evedaṃ devatāyai sarvaṃ rūpam iti //
JUB, 3, 32, 6.2 iyam evaiṣā devatā yo 'yam pavate /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 35, 7.1 na ha vā etāsāṃ devatānām padam asti /
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 13, 1.1 tā abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 23, 7.2 sa aikṣata kva nu ma uttānāya śayānāyemā devatā baliṃ hareyur iti //
JUB, 4, 24, 3.1 tasmā atrasada etā devatā baliṃ haranti //
Jaiminīyabrāhmaṇa
JB, 1, 11, 4.0 sa yathā hastī hastyāsanam uparyāsīnam ādāyottiṣṭhed evam evaiṣā devataitad vidvāṃsaṃ juhvatam ādāyodeti //
JB, 1, 66, 2.0 agnir devatānāṃ jyotiḥ //
JB, 1, 68, 2.0 mano ha vai prajāpatir devatā //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 5.0 tasmād brāhmaṇo gāyatrīcchandā āgneyo devatayā //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 68, 9.0 tasmād rājanyas triṣṭupchandā aindro devatayā //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 2.0 tasmād vaiśyo jagatīcchandā vaiśvadevo devatayā //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 70, 6.0 yad udgātā prathamena karmaṇaudumbarīm anvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 73, 14.0 chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat //
JB, 1, 76, 10.0 jyotis tad yad devatā //
JB, 1, 78, 9.0 devatānām evainaṃ tat prauḍhim anuprohati //
JB, 1, 90, 8.0 abhi devaṃ iyakṣata iti sarvā evaitena devatā anantarāyam abhiyajate //
JB, 1, 97, 9.0 tasmin devatāś chandāṃsi puruṣe praviṣṭā apaśyan //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 98, 5.0 arātītam arātītaṃ hy eva tasmai yasmā etā devatā arātīyantīti //
JB, 1, 98, 6.0 atho hāsmā etā devatā nārātīyanti ya evaṃ veda //
JB, 1, 98, 8.0 te devā abruvan yā evemā devatāś chandāṃsi puruṣe praviṣṭā etābhir evāsurān dhūrvāmaiveti //
JB, 1, 110, 15.0 indrāgnī yajñasya devatā //
JB, 1, 110, 16.0 svāyām evaitad devatāyāṃ prātassavane yajñaṃ pratiṣṭhāpayanti //
JB, 1, 118, 11.0 ekaikasyai devatāyai hotā vaṣaṭkaroti sarvābhya udgātā //
JB, 1, 141, 9.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 13.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 141, 17.0 akṣare 'kṣare devatānvāyattā //
JB, 1, 156, 7.0 tad indro ha vā etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 8.0 indreṇa hāsya devatānāṃ stutaṃ bhavati ya evaṃ vidvāṃs tṛtīyasavanena stute //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 241, 9.0 te haite savāsinyau devate //
JB, 1, 241, 11.0 atho hāsyaite eva devate eṣu lokeṣu sarvapāpmānam apaghnatyau tiṣṭhataḥ //
JB, 1, 249, 10.0 etā u evainaṃ devatā dhūrvanti ya evaṃ vidvāṃsaṃ dhūrvatīti //
JB, 1, 249, 18.0 atho haitā yaśa evāpy anyāsāṃ devatānām //
JB, 1, 249, 20.0 sa ya evam etad devatānām indriyaṃ vīryaṃ rasaṃ tejaḥ saṃbhṛtaṃ vedendriyāvān eva vīryavān yaśasvī tviṣimān bhavati //
JB, 1, 250, 8.0 tad yathā vittaṃ pravāhaṃ kṣipraṃ pravahed evam evainam etā devatāḥ svargāya lokāya pravahanti //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 270, 32.0 devatāsv ātmānam upasaṃdadhāti //
JB, 1, 277, 6.0 nāsmād devatā apakrāmanti //
JB, 1, 277, 15.0 nāsmād devatā apakrāmanti //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate gā asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
JB, 1, 299, 9.0 tad yad gāyatraṃ svāram āgneyaṃ tad devatayā //
JB, 1, 299, 10.0 yat traiṣṭubhaṃ nidhanavad aindraṃ tad devatayā //
JB, 1, 299, 11.0 yaj jāgatam aiḍaṃ vaiśvadevaṃ tad devatayā //
JB, 1, 299, 12.0 yad ānuṣṭubham ṛksamaṃ prājāpatyaṃ tad devatayā //
JB, 1, 303, 19.0 atho āgneyam etad devatayā yat svāram //
JB, 1, 303, 22.0 agnir vai pathikṛd devatānām //
JB, 1, 304, 3.0 indro vai śreṣṭhī devatānām //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 312, 2.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 3.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 8.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 9.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 17.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 18.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 23.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 24.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 312, 29.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 312, 30.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 6.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 7.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 11.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 12.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 19.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 20.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 25.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 26.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 31.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 32.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 38.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 39.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 313, 44.0 sa ha saiva devatā bhūtvaitam āstāvam āsīdati //
JB, 1, 313, 45.0 yo haitasyai devatāyai lokaḥ sa haivaṃvido lokaḥ //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
JB, 1, 318, 2.0 ṣaḍḍhura etā devatāḥ //
JB, 1, 318, 5.0 etābhir asya sarvābhir devatābhiḥ stutaṃ bhavati ya evaṃ veda //
JB, 1, 318, 6.0 etābhya u eva sa sarvābhyo devatābhya āvṛścyate ya evaṃ vidvāṃsam upavadati //
JB, 1, 324, 9.0 tacchreṣṭhayā devatayā sampādyodgāyati //
JB, 1, 329, 5.0 devatāgāyinaḥ kurupañcālā āyatanād acyavanteti ha smāha śāṭyāyaniḥ //
JB, 1, 342, 2.0 pūrvo vācaṃ pūrvo devatāḥ pūrvaś chandāṃsi vṛṅkte //
JB, 1, 342, 3.0 chandāṃsi vai sarvā devatāḥ //
JB, 1, 342, 4.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 6.0 etā vai sarvā devatā yad vasatīvaryaḥ //
JB, 1, 342, 7.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 342, 10.0 sarvā u eva tad devatāḥ paśyanto yajante chandobhyo 'bhibhūtyai //
JB, 1, 342, 19.0 prajāpatir vai sarvā devatāḥ //
JB, 1, 342, 20.0 sarvā evaiṣāṃ devatā vṛñjate //
JB, 1, 344, 2.0 pravat tyad devatānāṃ rūpam abhibhūtyai rūpam //
JB, 1, 344, 7.0 tato yad vihavīyam indram eva tena devatānām āhvayante //
JB, 1, 344, 20.0 bhūyāṃsi stotrāṇi bhūyāṃsi śastrāṇi bhūyasīr devatā upayanty abhibhūtyai rūpam //
JB, 1, 361, 3.0 atho yad evaiṣā samānā satī devatā nānā prajāsu pratiṣṭhitā teno asaṃsutam iti //
JB, 1, 361, 14.0 sa etāṃ devatām upatiṣṭheta śivo 'si pra tvā padye namas te 'stu mā mā hiṃsīr yo māṃ dveṣṭi sa ārtim ārcchatv iti //
JB, 1, 364, 5.0 etā vai vyāhṛtaya etā devatāḥ //
JB, 1, 364, 6.0 etā devatā etā vyāhṛtaya ity etaddha tadviduṣaś śitibāhor aiṣakṛtasya naimiśer markaṭaḥ puroḍāśaṃ pramamātha //
JB, 2, 23, 1.0 tad āhuḥ kāṃ devatāṃ dīkṣamāṇā anuniṣīdanti kām anūttiṣṭhantīti //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 64, 23.0 sa yadā dīkṣaṇīyeṣṭiḥ saṃtiṣṭheta yadainam adhvaryur abhyañjayed yadā saṃpavayed athaitam ādityam upatiṣṭheta tvaṃ devatā dīkṣitāsi //
JB, 2, 64, 27.0 tasyaiṣā devatā dīkṣamāṇasyendriyaṃ jyaiṣṭhyaṃ śraiṣṭhyaṃ yaśo nādatte //
JB, 2, 129, 6.0 trayastriṃśad vai devatāḥ //
JB, 2, 129, 7.0 devatānām eva purodhām āśnuta //
JB, 2, 129, 10.0 saprajāpatikānām eva tena devatānāṃ purodhām āśnuta //
Kauśikasūtra
KauśS, 3, 2, 25.0 tam imaṃ devatā iti vāsitam ullupya brahmaṇā tejasā iti badhnāti //
KauśS, 5, 9, 6.0 hoṣyan dvirdvir devatānām avadyet //
KauśS, 6, 3, 6.0 uttamāḥ pratāpyādharāḥ pradāyainam enān adharācaḥ parāco 'vācas tapasas tam unnayata devāḥ pitṛbhiḥ saṃvidānaḥ prajāpatiḥ prathamo devatānām ity atisṛjati //
KauśS, 9, 5, 19.2 devatājñānam āvṛta āśiṣaś ca karma striyā apratiṣiddham āhuḥ //
KauśS, 9, 6, 12.3 devānāṃ devo brāhmaṇo bhāvo nāmaiṣa devateti //
KauśS, 12, 3, 21.1 api vā brāhmaṇa eva prāśnīyāt taddevataṃ hi taddhavir bhavati //
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 13, 10, 2.2 tṛptiṃ yāṃ devatā vidus tāṃ tvā saṃkalpayāmasi /
KauśS, 13, 43, 9.14 yasmai hutaṃ devatā bhakṣayanti vāyunetraḥ supraṇītiḥ sunītiḥ /
KauśS, 14, 4, 12.0 indradevatāḥ syuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 18.0 tad yad etā devatā yajati //
KauṣB, 2, 4, 22.0 abhivādo haiṣa devatāyai yad utkāśaṃ bhavati //
KauṣB, 3, 3, 20.0 atha yad vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 3, 22.0 tasmād vyavagrāhaṃ devatā āvāhayati //
KauṣB, 3, 4, 5.0 āvaha ca jātavedo devānt sayujā ca devatā yajety evainaṃ tad āha //
KauṣB, 3, 5, 1.0 atha yad uttame prayāje devatāḥ samāvapati //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 3, 7, 14.0 atha yad agniṃ prathamaṃ devatānāṃ yajati //
KauṣB, 3, 10, 12.0 abhyāvartate hāsya devatā punaryajña iti manvānā //
KauṣB, 3, 10, 16.0 atho yā evaitad devatāḥ purastād yajati //
KauṣB, 3, 11, 13.0 etā ha vai devatā mithunānām īśate //
KauṣB, 4, 2, 13.0 tad yad etā devatā yāti //
KauṣB, 4, 3, 13.0 tad yad etā devatā yajati //
KauṣB, 4, 9, 3.0 tasyā etad eva parva etat tantram eṣā devatā eṣā dakṣiṇā etad brāhmaṇam //
KauṣB, 4, 9, 17.0 tad yad etā devatā yajati //
KauṣB, 4, 9, 18.0 etābhir devatābhiḥ śāntam annam atsyāmīti //
KauṣB, 4, 10, 5.0 api vā paurṇamāse vāmāvāsye vā havīṃṣyanuvartayed devatānām aparihāṇāya //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 4, 10, 7.0 api vā sthālīpākam eva gārhapatye śrapayitvā navānām etābhya āgrayaṇadevatābhya āhavanīye juhuyāt sviṣṭakṛccaturthībhyo 'muṣyai svāhā amuṣyai svāheti devatānām aparihāṇāya //
KauṣB, 5, 2, 1.0 atha yad agnīṣomau prathamau devatānāṃ yajati //
KauṣB, 5, 2, 2.0 dārśapaurṇamāsike vā ete devate //
KauṣB, 5, 6, 3.0 evam evaitat purastād devatā yajati //
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
KauṣB, 6, 9, 8.0 etābhir evainat tad devatābhiḥ śamayati //
KauṣB, 6, 10, 9.0 yā imā antar devatās tad anyā iṣṭīḥ //
KauṣB, 7, 1, 9.0 tābhyām evaitat sarvā devatāḥ parigṛhya salokatām āpnoti //
KauṣB, 7, 1, 11.0 pūrvasya hyasya devatāḥ parigṛhītā bhavanti //
KauṣB, 7, 2, 6.0 prāṇāpānair dīkṣamāṇaiḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam //
KauṣB, 7, 5, 14.0 yā vā imāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 21.0 dīkṣayaty u haivaitā yāḥ puruṣe devatāḥ //
KauṣB, 7, 9, 12.0 tā vai pañca devatā yajati //
KauṣB, 7, 11, 5.0 sarvā ha vai devatāḥ prāyaṇīye saṃgacchante //
KauṣB, 7, 11, 12.0 devatānām asamarāya //
KauṣB, 8, 2, 19.0 ṛgyājyā vā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 3, 14.0 devatā upasatsu pratiyajati //
KauṣB, 8, 4, 16.0 tad atraiva yajamānaḥ sarvāsāṃ devatānāṃ salokatāṃ sāyujyam āpnoti //
KauṣB, 8, 8, 2.0 trayastriṃśad vai sarvā devatāḥ //
KauṣB, 8, 10, 13.0 kim u devatām anāvāhya jayed iti //
KauṣB, 8, 10, 16.0 tā vai tisro devatā yajati //
KauṣB, 8, 11, 18.0 ājyahaviṣo devatāḥ //
KauṣB, 10, 7, 11.0 devataiva medhapatir iti //
KauṣB, 10, 8, 21.0 tad yathāchandasaṃ devate prīṇāti //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 3, 2.0 sa ya ekāṃ devatām ādiśya pratipadyetāthetarābhyo devatābhyo vṛścyeta //
KauṣB, 11, 3, 4.0 teno na kasyai cana devatāyā āvṛścyate //
KauṣB, 11, 3, 6.0 āpo vai sarvā devatāḥ //
KauṣB, 11, 3, 7.0 sarvābhir eva tad devatābhiḥ pratipadyate //
KauṣB, 11, 4, 3.0 athaite baliṣṭhe ariṣṭe anārte devate //
KauṣB, 12, 6, 14.0 atha pavamāne ha vā u prātaḥ sarvā devatāḥ saṃtṛpyanti //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
Kauṣītakyupaniṣad
KU, 2, 1.10 tasmai vā etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
Kaṭhopaniṣad
KaṭhUp, 4, 7.1 yā prāṇena sambhavati aditir devatāmayī /
Khādiragṛhyasūtra
KhādGS, 2, 1, 9.0 havir nirvaped amuṣmai tvā juṣṭaṃ nirvapāmīti devatāśrayaṃ sakṛdyajurvā dvistūṣṇīm //
KhādGS, 2, 2, 16.0 devatā mantrānādeśe //
KhādGS, 2, 4, 12.0 ko nāmāsītyukto devatāśrayaṃ nakṣatrāśrayaṃ vābhivādanīyaṃ nāma brūyād asāvasmīti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 2.0 dravyaṃ devatā tyāgaḥ //
KātyŚS, 1, 6, 6.0 na devatāgniśabdakriyāḥ parārthatvāt //
KātyŚS, 1, 6, 7.0 kāmaṃ devatām //
KātyŚS, 1, 7, 3.0 phalakarmadeśakāladravyadevatāguṇasāmānye //
KātyŚS, 5, 1, 10.0 dvidevato 'pi niyamasāmarthyāt //
KātyŚS, 5, 1, 13.0 apiṣṭo vā devatānyatvāt //
KātyŚS, 6, 7, 16.0 paśudevatāyai puroḍāśa ekādaśakapālaḥ //
KātyŚS, 6, 9, 13.0 paśudevatāvanaspatibhyāṃ srugvyūhanam //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 15, 8, 15.0 upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam //
KātyŚS, 20, 6, 3.0 yathoktam aśvādau devatāḥ //
KātyŚS, 20, 7, 22.0 ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam //
KātyŚS, 20, 7, 24.0 devatātantreṇa tu //
KātyŚS, 20, 8, 4.0 sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ //
KātyŚS, 21, 1, 13.0 sviṣṭakṛdvanaspatyantare puruṣadevatābhyo juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 8.0 pratiṣṭhe stho devate mā mā hiṃsiṣṭam iti vārāhyā upānahau pratimuñcate //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 4, 24.0 samāpta etāsām eva devatānām annasya juhoti //
KāṭhGS, 18, 2.2 tāṃ tiṣyeṇa saha devatayā nirbhajāmi nirṇudāmi sā dviṣantaṃ gacchatu tiṣyabṛhaspatibhyāṃ namo nama iti //
KāṭhGS, 21, 2.0 etā eva devatāḥ puṃsaḥ kumbhaṃ vaiśravaṇam īśānaṃ ca yajeta //
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 11.0 nāmadheyena devatāṃ yajeta tad devatayā varcāgneyīṃ vohed agnīṣomīyām aindrāgnīṃ vā dvidevateṣu vaiśvadevīṃ bahudevateṣu //
KāṭhGS, 47, 12.0 ṛtutithinakṣatradevatāś ca yajeta //
KāṭhGS, 47, 16.0 evaṃ sarvā devatāś cejyāni ca //
KāṭhGS, 49, 1.1 nakṣatrayajñeṣu nakṣatradevatānām ṛcas tābhir yajeta /
KāṭhGS, 50, 2.0 yathācaritam annaṃ sādhayitvā sāvitreṇa devatāyai baliṃ haret //
KāṭhGS, 51, 4.0 devatāhomavarjam //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 53, 1.0 aupasade 'gnau sāyaṃ prātar agnihotradevatābhyo juhuyāt //
KāṭhGS, 53, 2.0 parvaṇi bhāryām upavāsya darśapūrṇamāsadevatābhyo juhuyāt //
KāṭhGS, 53, 3.0 navasyāgrāyaṇadevatābhyo 'jyānībhir abhijuhuyāt //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 70, 2.0 aryamā devatā ye te aryamann iti //
KāṭhGS, 73, 3.0 devatā aprajñāyamānā āgneyyā yajed vaiśvadevyā vā //
Kāṭhakasaṃhitā
KS, 7, 9, 58.0 prācī dig agnir devateti //
KS, 7, 9, 59.0 etā eva sa devatā ṛtvā parābhavati ya enam etābhyo digbhyo 'bhidāsati //
KS, 7, 11, 16.0 etābhya eva devatābhyo gṛhān paridadāti //
KS, 8, 4, 61.0 vāg vai devatāṃ niravadata //
KS, 8, 4, 62.0 niruditadevatā hi vai vāk //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 5, 40.0 sarvā evāsya tena devatā abhīṣṭāḥ prītā bhavanti //
KS, 8, 8, 5.0 devatānām abhīṣṭyai //
KS, 8, 10, 37.0 devatayā somarājā //
KS, 8, 10, 58.0 yad anyad anunirvaped devatayā yajñam antardadhyāt //
KS, 8, 12, 26.0 devatā vā etā āvirbhavanti //
KS, 9, 1, 26.0 tasmād agnir evaitāvatīr vibhaktīr aśnute nānyā devatāḥ //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 13, 22.0 sve eva devate saprasthe akaḥ //
KS, 9, 15, 41.0 pūrva eva yajñaṃ pūrvo devatā gṛhṇāti //
KS, 10, 1, 2.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 6.0 agninaivāsya devatābhir devatāḥ praticarati //
KS, 10, 1, 6.0 agninaivāsya devatābhir devatāḥ praticarati //
KS, 10, 1, 12.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 16.0 agninaivainaṃ devatābhir abhiprayuṅkte //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 23.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 25.0 devatāś caiva yajñaṃ cāvarudhya paśum ālabhate //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 28.0 devatābhiś caivainaṃ yajñena ca jayati //
KS, 10, 1, 35.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 37.0 devatāś caiva yajñaṃ ca madhyataḥ praviśati //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 1, 56.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 2, 26.0 agnīṣomau vai brāhmaṇasya svā devatā //
KS, 10, 7, 12.0 devatāsu vā ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 7, 13.0 agnis sarvā devatāḥ //
KS, 10, 7, 14.0 agninaivaiṣāṃ yaviṣṭhena devatā vṛṅkte //
KS, 10, 10, 9.0 aindro vai rājanyo devatayā //
KS, 10, 10, 99.0 trayastriṃśad vai devatāḥ //
KS, 10, 10, 104.0 yāvatīr eva devatās tās sarvā vīryair ātmānam anusamārambhayate //
KS, 11, 1, 34.0 saumyo brāhmaṇo devatayā //
KS, 11, 1, 47.0 yat samānī devatā dvedhā kriyate tasmāt samānaṃ sac cakṣur dvedhā //
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
KS, 11, 2, 19.0 yā evāsmai devatā hiraṇyaṃ dadati tā eva bhāginīḥ karoti //
KS, 11, 3, 22.0 etā evainaṃ devatā bhāgadheyam abhi saṃjānānās saṃjñāpayanti //
KS, 11, 4, 4.0 bṛhaspatir etasya devatā ya ānujāvaraḥ //
KS, 11, 4, 21.0 bārhaspatyo vai brāhmaṇo devatayā //
KS, 11, 4, 22.0 svām eva devatāṃ bhūyiṣṭhenārpayate //
KS, 11, 4, 43.0 aindro rājanyo devatayā //
KS, 11, 5, 46.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 48.0 svām eva devatāṃ paśubhir baṃhayate //
KS, 11, 5, 65.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 66.0 svāyām evāsmai devatāyāṃ dvitīyaṃ janayati //
KS, 11, 8, 2.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 6.0 etā eva devatāḥ pūrvedyur gṛhṇāti //
KS, 11, 8, 7.0 prāṇā vai devatāḥ //
KS, 11, 8, 15.0 etā vai devatāḥ puruṣasyeśate //
KS, 11, 8, 69.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 71.0 sarvābhir evāsmai devatābhir ābadhnāti //
KS, 11, 10, 45.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 63.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 81.0 diśaś caiva devatāś ca tarpayati //
KS, 12, 1, 4.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 6.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 8.0 aindro rājanyo devatayā //
KS, 12, 1, 10.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 12.0 agnis sarvā devatāḥ //
KS, 12, 1, 14.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 41.0 agnis sarvā devatāḥ //
KS, 12, 1, 46.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 48.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 61.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 63.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 1, 76.0 maitro brāhmaṇo devatayā //
KS, 12, 1, 78.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 12, 4, 34.0 sarvā eva devatā avarunddhe //
KS, 12, 5, 63.0 devatā vā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 5, 68.0 devatā evāsyānnam ādayati //
KS, 12, 6, 6.0 sa svāṃ devatām ārchat //
KS, 12, 6, 25.0 sūryam eva devatām etaṃ lokam upapratigṛhṇāti //
KS, 12, 9, 4.18 etābhyo hy eṣā devatābhyaḥ pacyate /
KS, 13, 2, 48.0 etā vai devatāḥ puruṣasyeśate //
KS, 13, 3, 51.0 soma etasya devatā yo rājya āśaṃsate //
KS, 13, 3, 52.0 svām eva devatāṃ bhāgadheyenopadhāvati //
KS, 13, 3, 57.0 aindro vai rājanyo devatayā //
KS, 13, 4, 77.0 aindro rājanyo devatayā //
KS, 13, 5, 2.0 agnis sarvā devatāḥ //
KS, 13, 5, 3.0 mukhata eva devatā ālabhate //
KS, 13, 5, 5.0 saumyo brāhmaṇo devatayā //
KS, 13, 5, 13.0 paryāriṇy asya devatā //
KS, 13, 5, 25.0 āgneyo brāhmaṇo devatayā //
KS, 13, 5, 27.0 svayaiva devatayā somapītham anusaṃtanoti //
KS, 13, 6, 4.0 agnis sarvā devatāḥ //
KS, 13, 6, 5.0 yad evāsya devatābhir niṣitaṃ tad agninā muñcati //
KS, 13, 6, 30.0 aśvinā etasya devatā yaḥ paścāt somapaḥ //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 7, 57.0 aśvinā etasya devatā ya ānujāvaraḥ //
KS, 13, 7, 68.0 aśvinā etasya devatā ya āmayāvī //
KS, 13, 10, 5.0 devatābhya evainān nivedayati //
KS, 13, 12, 20.0 kṣiprā devatājiraṃ bhūtim upaiti //
KS, 14, 6, 55.0 devatābhir evainān yunakti //
KS, 15, 7, 29.0 agnir devatā //
KS, 15, 7, 35.0 indro devatā //
KS, 15, 7, 41.0 maruto devatā //
KS, 15, 7, 47.0 mitrāvaruṇau devatā //
KS, 15, 7, 53.0 bṛhaspatir devatā //
KS, 19, 2, 35.0 aṅgirasa etam agre devatābhis samabharan //
KS, 19, 2, 36.0 sāyatanam evainaṃ devatābhis saṃbharati //
KS, 19, 4, 51.0 sīda hotar iti devatā evāsmin saṃsādayati ni hoteti manuṣyān eva saṃsīdasveti vayāṃsy eva //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir vā etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 42.0 kṛtvāya sā mahīm ukhām iti devatābhya evaināṃ samprayacchati //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir vā etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 8, 16.0 yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti //
KS, 19, 8, 20.0 na devatābhyas samadaṃ karoti //
KS, 19, 9, 2.0 agnir vai sarvā devatāḥ //
KS, 19, 9, 4.0 devatāś caiva yajñaṃ cālabhate //
KS, 19, 9, 10.0 svām eva devatām upaiti //
KS, 19, 10, 31.0 svām eva devatām upaiti //
KS, 19, 11, 28.0 agnis sarvā devatāḥ //
KS, 19, 11, 29.0 sadeva eva devatā bibharti //
KS, 20, 11, 35.0 agnir devatety uttarāt //
KS, 20, 13, 51.0 trayastriṃśad devatāḥ //
KS, 20, 13, 52.0 devatāsv eva pratitiṣṭhati //
KS, 21, 1, 51.0 trayastriṃśad devatāḥ //
KS, 21, 1, 52.0 devatāsv eva pratitiṣṭhati //
KS, 21, 2, 62.0 etā vai devatās svargyāḥ //
KS, 21, 2, 64.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 2, 66.0 etābhya evainaṃ devatābhya āvṛścati //
KS, 21, 3, 43.0 etā vai devatās svargyāḥ //
KS, 21, 3, 45.0 etā vai devatā jyotiṣmatīḥ //
KS, 21, 6, 53.0 etā vai devatās svargyāḥ //
KS, 21, 6, 55.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 6, 57.0 etābhya evainaṃ devatābhya āvṛścati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 1.7 indras tiṣṭhan vīryam akṛṇod devatābhiḥ samārabhya //
MS, 1, 4, 1, 9.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 1, 4, 4, 21.0 devatābhyas tvā devatābhir gṛhṇāmi //
MS, 1, 4, 4, 21.0 devatābhyas tvā devatābhir gṛhṇāmi //
MS, 1, 4, 5, 2.0 kasya vāha yakṣyamāṇasya devatā yajñam āgacchanti kasya vā na //
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 6.0 devatā vā etat pūrvedyur agrahīt //
MS, 1, 4, 5, 16.0 devatānāṃ vā eṣa grahaḥ //
MS, 1, 4, 5, 17.0 devatā vā etad agrahīt //
MS, 1, 4, 5, 41.0 devatā vā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 9, 22.0 devatābhyas tvā devatābhir gṛhṇāmīti devatābhya evainaṃ devatābhir agrahīt //
MS, 1, 4, 10, 1.0 devatānāṃ vā etad āyatanaṃ yad āhavanīyaḥ //
MS, 1, 4, 10, 5.0 sarvā ha vā asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 10.0 devatānāṃ vā eṣa grahaḥ //
MS, 1, 4, 10, 11.0 devatā vā etad agrahīt //
MS, 1, 4, 10, 13.0 ahutāsu vā aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 10, 15.0 tad ya evaṃ vedāhutāsv evāsyāhutiṣu devatā havyaṃ gacchati saṃsthitena yajñena saṃsthāṃ gacchati //
MS, 1, 4, 13, 30.0 agnir vai sarvā devatāḥ //
MS, 1, 4, 13, 31.0 sarvābhir evāsya devatābhir hutaṃ bhavati //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 14, 3.0 devatāś caiva yajñaṃ cālabhya darśapūrṇamāsā ālabhate //
MS, 1, 5, 4, 10.4 prācī dig agnir devatā /
MS, 1, 5, 4, 10.6 dakṣiṇā dig indro devatā /
MS, 1, 5, 4, 10.8 pratīcī diṅ maruto devatā /
MS, 1, 5, 4, 10.10 udīcī diṅ mitrāvaruṇau devatā /
MS, 1, 5, 4, 10.12 ūrdhvā dik somo devatā /
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 11, 6.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 5, 11, 11.0 ubhayīr vā agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 33.0 atha yena spardhate yena vā vyabhicarate sa etā eva devatā ṛtvā pūrvaḥ parābhavati //
MS, 1, 6, 5, 40.0 aindro vai rājanyo devatayā mārutī viṭ //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 24.0 devatāś caiva yajñaṃ cālabdha //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 53.0 devatā vā etāḥ //
MS, 1, 9, 4, 18.0 tān devatābhyo 'nayan //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 5, 39.0 saumyo vai brāhmaṇo devatayā gāyatrachandāḥ //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 10, 5, 16.0 athaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat //
MS, 1, 10, 7, 5.0 prajāpatā eva devatāsu pratitiṣṭhati //
MS, 1, 10, 7, 51.0 aindrāgnaṃ pṛṣadājyaṃ devatayā //
MS, 1, 10, 8, 4.0 ātmā devatā //
MS, 1, 10, 10, 20.0 dvādaśakapāla aindrāgno devatayā //
MS, 1, 10, 12, 20.1 yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā iti /
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 17, 64.0 amuṣmin vai pūrvasminn itarā devatā ijyante //
MS, 1, 10, 18, 26.0 somo vai pitṝṇāṃ devatā //
MS, 1, 11, 6, 25.0 devatābhir evainān yunakti //
MS, 2, 1, 4, 2.0 agnīṣomīyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 3.0 svām eva devatāṃ kāmāya bhāgadheyenopāsarat //
MS, 2, 1, 4, 50.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 57.0 devatā vā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 1, 4, 58.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 4, 59.0 atra vai sāpi devatā yām ārat //
MS, 2, 1, 5, 42.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 1, 5, 44.0 svāṃ vā etad devatāṃ paśubhir baṃhayate //
MS, 2, 1, 7, 3.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 4.0 devatābhir evāsya devatāḥ praticarati //
MS, 2, 1, 7, 4.0 devatābhir evāsya devatāḥ praticarati //
MS, 2, 1, 7, 34.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 36.0 devatāś caiva yajñaṃ cāstṛtyai madhyataḥ praviśati //
MS, 2, 1, 7, 39.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 1, 7, 40.0 devatābhir evāsya devatāḥ praṇudate //
MS, 2, 1, 7, 48.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 7, 49.0 devatābhir evāsya devatā āpnoti //
MS, 2, 1, 9, 3.0 aindro vai rājanyo devatayā //
MS, 2, 2, 3, 4.0 bārhaspatyo brāhmaṇo devatayā //
MS, 2, 2, 3, 5.0 svām eva devatāṃ purodhāyā upāsarat //
MS, 2, 2, 3, 6.0 svainaṃ devatā purodhāṃ gamayati //
MS, 2, 2, 3, 21.0 svāṃ vā etad devatāṃ bhūyiṣṭhenārpayati //
MS, 2, 3, 1, 12.0 maitrāvaruṇo hi brāhmaṇo devatayā //
MS, 2, 3, 1, 14.0 aindravāruṇo hi rājanyo devatayā //
MS, 2, 3, 1, 16.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 1, 17.0 atra vaiśyasyāpi devatā //
MS, 2, 3, 1, 19.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 29.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 1, 40.0 svām eva devatāṃ prāyaścittyā upāsarat //
MS, 2, 3, 2, 42.0 ātmā devatā //
MS, 2, 3, 3, 20.0 svām eva devatām upapratigṛhṇāti //
MS, 2, 3, 5, 4.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 6.0 devatābhiś caivāsmin yajñena cāyur dadhāti //
MS, 2, 3, 5, 10.0 atho prāṇā vai devatāḥ //
MS, 2, 3, 5, 64.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 65.0 sarvābhir evāsmin devatābhir āyur dadhāti //
MS, 2, 3, 6, 34.0 yat samānī devatā carum abhito bhavati nānānam evāsmai cakṣuṣī pratidadhāti //
MS, 2, 3, 7, 23.0 sarvā vā etā devatāḥ //
MS, 2, 3, 7, 24.0 sarvā vāvāsyaitad devatā annam ajīghasat //
MS, 2, 3, 7, 38.0 etair evainam indriyair etābhir devatābhir vyatiṣajati //
MS, 2, 3, 7, 40.0 etair evainam indriyair etābhir devatābhiḥ paryūhati //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 4, 5, 1.0 sarvābhyo devatābhyo yajña āhṛtyā iti //
MS, 2, 4, 5, 4.0 sarvābhyo hi devatābhyo yajña āhriyate //
MS, 2, 4, 8, 22.0 devatābhir evānvahaṃ vṛṣṭim acchaiti //
MS, 2, 5, 1, 58.0 tad āhur adhṛtā devateśvarā nirmṛja īśvarainam ārtiṃ ninetor iti //
MS, 2, 5, 5, 5.0 yat saumyaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 5, 16.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 20.0 devatābhir vā eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 24.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 35.0 yat saumāpauṣṇaḥ svayaivāsmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 41.0 aśvinā etasya devate ya ānujāvaraḥ //
MS, 2, 5, 6, 51.0 aśvinā etasya devate ya āmayāvī //
MS, 2, 5, 7, 25.0 yad devatā anuvyaukṣata sa ukṣābhavat //
MS, 2, 5, 7, 30.0 brāhmaṇaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 31.0 asmai devatayendriyaṃ vīryam āptvāvarunddhe //
MS, 2, 5, 7, 35.0 bārhaspatyo brāhmaṇo devatayā svayaiva //
MS, 2, 5, 7, 36.0 asmai devatayāptvā tejo brahmavarcasaṃ dadhāti //
MS, 2, 5, 7, 48.0 sarvā vā etā devatāḥ //
MS, 2, 5, 7, 49.0 sarvā vā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 7, 78.0 brāhmaṇaspatyo brāhmaṇo devatayā //
MS, 2, 5, 8, 18.0 aindro vai rājanyo devatayā //
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 8, 37.0 svām eva devatāṃ rājyāyopāsarat //
MS, 2, 5, 8, 38.0 svainaṃ devatā rājyaṃ gamayati //
MS, 2, 5, 9, 40.0 brāhmaṇaspatyo brāhmaṇo devatayā //
MS, 2, 5, 11, 65.0 eṣa hy etasya devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 6, 10, 5.0 agnir devatā //
MS, 2, 6, 10, 11.0 indro devatā //
MS, 2, 6, 10, 17.0 viśve devā devatā //
MS, 2, 6, 10, 23.0 mitrāvaruṇau devatā //
MS, 2, 6, 10, 29.0 bṛhaspatir devatā //
MS, 2, 7, 11, 7.3 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 11, 7.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 15, 13.2 tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 7, 15, 15.2 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.7 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.11 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.19 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 16, 3.23 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 2, 7, 20, 3.0 agnir devatā //
MS, 2, 7, 20, 18.0 indro devatā //
MS, 2, 7, 20, 33.0 viśve devā devatā //
MS, 2, 7, 20, 48.0 mitrāvaruṇau devatā //
MS, 2, 7, 20, 63.0 bṛhaspatir devatā //
MS, 2, 8, 3, 2.40 agnir devatā /
MS, 2, 8, 3, 2.41 vāto devatā /
MS, 2, 8, 3, 2.42 sūryo devatā /
MS, 2, 8, 3, 2.43 candramā devatā /
MS, 2, 8, 3, 2.44 vasavo devatā /
MS, 2, 8, 3, 2.45 rudrā devatā /
MS, 2, 8, 3, 2.46 ādityā devatā /
MS, 2, 8, 3, 2.47 maruto devatā /
MS, 2, 8, 3, 2.48 indro devatā /
MS, 2, 8, 3, 2.49 varuṇo devatā /
MS, 2, 8, 3, 2.50 bṛhaspatir devatā /
MS, 2, 8, 3, 2.51 viśve devā devatā /
MS, 2, 8, 7, 4.1 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 14, 1.5 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.10 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 8, 14, 1.15 tayā devatayāṅgirasvad dhruvā sīda /
MS, 2, 12, 3, 5.2 dhattād asmabhyaṃ draviṇeha bhadraṃ pra mā brūtād bhāgadāṃ devatāsu //
MS, 2, 13, 14, 3.0 agnir devatā //
MS, 2, 13, 14, 4.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 14, 7.0 vāyur devatā //
MS, 2, 13, 14, 10.0 sūryo devatā //
MS, 2, 13, 14, 13.0 somo devatā //
MS, 2, 13, 14, 16.0 bṛhaspatir devatā //
MS, 2, 13, 14, 19.0 indro devatā //
MS, 2, 13, 14, 22.0 prajāpatir devatā //
MS, 2, 13, 14, 25.0 mitro devatā //
MS, 2, 13, 14, 28.0 pūṣā devatā //
MS, 2, 13, 14, 31.0 varuṇo devatā //
MS, 2, 13, 14, 34.0 parjanyo devatā //
MS, 2, 13, 14, 37.0 parameṣṭhī devatā //
MS, 2, 13, 14, 38.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 2.0 agnir devatā //
MS, 2, 13, 20, 9.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 2, 13, 20, 11.0 prajāpatir devatā //
MS, 2, 13, 20, 13.0 maruto devatā //
MS, 2, 13, 20, 15.0 rudro devatā //
MS, 2, 13, 20, 17.0 aditir devatā //
MS, 2, 13, 20, 19.0 bṛhaspatir devatā //
MS, 2, 13, 20, 21.0 sarpā devatā //
MS, 2, 13, 20, 23.0 pitaro devatā //
MS, 2, 13, 20, 25.0 bhago devatā //
MS, 2, 13, 20, 27.0 aryamā devatā //
MS, 2, 13, 20, 29.0 savitā devatā //
MS, 2, 13, 20, 31.0 tvaṣṭā devatā //
MS, 2, 13, 20, 33.0 vāyur devatā //
MS, 2, 13, 20, 35.0 indrāgnī devatā //
MS, 2, 13, 20, 37.0 mitro devatā //
MS, 2, 13, 20, 39.0 varuṇo devatā //
MS, 2, 13, 20, 41.0 nirṛtir devatā //
MS, 2, 13, 20, 43.0 āpo devatā //
MS, 2, 13, 20, 45.0 viśve devā devatā //
MS, 2, 13, 20, 47.0 brahmā devatā //
MS, 2, 13, 20, 49.0 viṣṇur devatā //
MS, 2, 13, 20, 51.0 vasavo devatā //
MS, 2, 13, 20, 52.0 indro devatā //
MS, 2, 13, 20, 54.0 ahir budhnyo devatā //
MS, 2, 13, 20, 56.0 aja ekapād devatā //
MS, 2, 13, 20, 58.0 pūṣā devatā //
MS, 2, 13, 20, 60.0 aśvinau devatā //
MS, 2, 13, 20, 62.0 yamo devatā //
MS, 2, 13, 20, 64.0 somo devatā //
MS, 2, 13, 20, 71.0 tena chandasā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda //
MS, 3, 1, 8, 24.0 etā vā etām agre devatāḥ prajāpataye 'pacan //
MS, 3, 1, 8, 46.0 chandobhiś ca vā eṣā devatābhiś ca kriyate //
MS, 3, 1, 8, 47.0 chandobhiś caivaināṃ devatābhiś cācchṛṇatti //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 62.0 sahaiva devatābhis tarati //
MS, 3, 7, 4, 2.49 sa devatā vyavāsarpat /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 7, 4, 2.52 atho sarvābhir eva devatābhir yajñaṃ samardhayati //
MS, 3, 10, 3, 53.0 atha vā utānyasyai devatāyā ālabhyate //
MS, 3, 11, 7, 5.2 śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi //
MS, 3, 11, 7, 7.2 dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ //
MS, 3, 11, 9, 2.1 tad asya rūpam amṛtaṃ śacībhis tisro dadhur devatāḥ saṃrarāṇāḥ /
MS, 4, 4, 2, 1.22 svayaiva devatayā /
Mānavagṛhyasūtra
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 13, 7.1 anu mā yantu devatā anu brahma suvīryam /
MānGS, 1, 13, 8.1 prati mā yantu devatāḥ prati brahma suvīryam /
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 1, 18, 2.1 tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 4, 2.0 paśubandhavat tūṣṇīmāvṛd devatāhomavarjam //
MānGS, 2, 4, 7.0 sthālīpākam anvāyātayati samānadevataṃ paśunā //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
MānGS, 2, 12, 6.0 gṛhyābhyo devatābhya iti gṛhamadhye //
Nirukta
N, 1, 2, 4.0 teṣāṃ manuṣyavad devatābhidhānam //
Pañcaviṃśabrāhmaṇa
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 6, 7.0 vāyur vā etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 14.0 trayastriṃśadakṣarāsu bhavati trayastriṃśaddevatāsv eva pratiṣṭhāyottiṣṭhanti //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 8.0 sa urasta eva bāhubhyāṃ pañcadaśam asṛjata taṃ triṣṭupchando 'nvasṛjyatendro devatā rājanyo manuṣyo grīṣma ṛtus tasmād rājanyasya pañcadaśa stomas triṣṭup chanda indro devatā grīṣma ṛtus tasmād u bāhuvīryo bāhubhyāṃ hi sṛṣṭaḥ //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 2, 5.0 devatā vāva trayastriṃśo 'ṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca trayastriṃśau //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo vā udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 5, 6.0 yad āha prājāpatya iti prājāpatyo hy eṣa devatāyā yad droṇakalaśo yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhna udahanyata //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 9, 1, 37.0 sarvāḥ khalu devatāḥ śasyante //
PB, 9, 4, 2.0 pūrvo vācaṃ pūrvaś chandāṃsi pūrvo devatā vṛṅkte //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 1, 16.0 devatā eva trayastriṃśasyāyatanaṃ trayastriṃśad devatāḥ prajāpatiś catustriṃśa etad eva trayastriṃśasyāyatanam eṣāsya bandhutā //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 12, 13, 24.0 catustriṃśadakṣarāḥ saṃstuto bhavati trayastriṃśad devatāḥ prajāpatiś catustriṃśo devatānāṃ prajāpatim evopayanty ariṣṭyai //
PB, 13, 7, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 13, 12, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu vā eṣa pratiṣṭhitaḥ //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 2, 6.0 tam īḍiṣva yo arciṣety aniruktam aindrāgnaṃ devatānām anabhidharṣāyottamārdhe nirāha devatānām apraṇāśāya stomaḥ //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 7.0 agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 1, 2, 9.0 evamupariṣṭāt sthālīpākasyāgnyādheyadevatābhyo hutvā juhoti //
PārGS, 1, 5, 11.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
PārGS, 1, 12, 1.0 pakṣādiṣu sthālīpākaṃ śrapayitvā darśapūrṇamāsadevatābhyo hutvā juhoti brahmaṇe prajāpataye viśvebhyo devebhyo dyāvāpṛthivībhyām iti //
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 4, 8.14 sarvāśca devatāḥ svāheti //
PārGS, 3, 11, 4.0 vapoddharaṇam cābhighārayeddevatāṃ cādiśet //
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.9 dvādaśarātrasyānte sthālīpākaṃ śrapayitvā tābhyo devatābhyo juhuyāt /
SVidhB, 3, 9, 1.2 kamaṇḍalum udakopasparśanārtham ādāya trīnt saptarātrān anudaka upavasann ṛcaṃ sāma yajāmaha ity etayoḥ pūrvaṃ sadā sahasrakṛtva āvartayan yadi devatāḥ paśyati siddhaṃ tad iti /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.4 svāyām evainaṃ devatāyām ādhāya /
TB, 1, 1, 4, 8.6 ā devatābhyo vṛścyate /
TB, 1, 1, 4, 8.9 na devatābhya āvṛścyate /
TB, 1, 1, 4, 8.17 na devatābhya āvṛścyate /
TB, 1, 1, 6, 5.5 ye eva devate ayātayāmnī /
TB, 1, 1, 6, 11.6 sarvā eva devatāḥ prīṇāti /
TB, 1, 2, 2, 5.1 trayastriṃśad vai devatāḥ /
TB, 1, 2, 2, 5.2 devatā evāvarundhate /
TB, 1, 2, 5, 1.9 ye eva devate ayātayāmnī /
TB, 1, 2, 5, 2.2 devatā evāvarundhate /
TB, 1, 2, 5, 2.6 vāyur evaibhyo yathāyatanād devatā avarundhe /
TB, 2, 1, 2, 10.7 devatābhyaḥ samadaṃ dadhyāt /
TB, 2, 1, 2, 11.2 na devatābhyaḥ samadaṃ dadhāti /
TB, 2, 1, 6, 4.8 prajāpatir devatāḥ sṛjamānaḥ /
TB, 2, 1, 6, 4.9 agnim eva devatānāṃ prathamam asṛjata /
TB, 2, 1, 8, 3.2 sarvābhyo vā eṣa devatābhyo juhoti /
TB, 2, 1, 10, 3.12 aparivargam evāsyaitāsu devatāsu hutaṃ bhavati /
TB, 2, 2, 5, 1.2 sa yasyai yasyai devatāyai dakṣiṇām anayat /
TB, 2, 2, 5, 2.3 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.6 svayaivainad devatayā pratigṛhṇāti /
TB, 2, 2, 5, 2.9 svayaivaināṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.2 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.5 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 3.8 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 2, 5, 4.3 vaiśvānaro vai devatayā rathaḥ /
TB, 2, 2, 5, 4.4 svayaivainaṃ devatayā pratigṛhṇāti /
TB, 2, 3, 1, 3.7 indraḥ khalu vai śreṣṭho devatānām upadeśanāt /
TB, 2, 3, 1, 3.8 ya evam indraṃ śreṣṭhaṃ devatānām upadeśanād veda /
TB, 2, 3, 3, 1.5 devatā vai sapta puṣṭikāmā nyavartayanta /
TB, 3, 1, 4, 7.3 tān etābhir eva devatābhir upānayan /
TB, 3, 1, 4, 7.4 etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati /
TB, 3, 1, 5, 8.2 agraṃ devatānāṃ parīyāmeti /
TB, 3, 1, 5, 8.4 tato vai te 'graṃ devatānāṃ paryāyan /
Taittirīyasaṃhitā
TS, 1, 5, 1, 38.1 svāyām evainaṃ devatāyām ādhāya brahmavarcasī bhavati //
TS, 1, 5, 4, 19.1 devatābhir evainaṃ saṃbharati //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 9.0 sva evāyatane devatāḥ parigṛhṇāti //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 7, 4, 17.1 darśapūrṇamāsayor eva devatānāṃ yajamāna ujjitim anūjjayati //
TS, 1, 7, 4, 28.1 saṃstutā eva devatā duhe //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 2, 1, 1, 1.2 vāyur vai kṣepiṣṭhā devatā /
TS, 2, 1, 1, 1.6 atikṣiprā devatety āhuḥ sainam īśvarā pradaha iti /
TS, 2, 1, 1, 4.10 taṃ svāyai devatāyā ālabhata /
TS, 2, 1, 2, 2.4 vāruṇo hy eṣa devatayā /
TS, 2, 1, 2, 5.2 etā eva devatāḥ svena bhāgadheyenopadhāvati /
TS, 2, 1, 3, 1.3 taṃ svāyai devatāyā ālabhata /
TS, 2, 1, 4, 3.2 prajāpatiḥ sarvā devatāḥ /
TS, 2, 1, 4, 3.3 devatāsu eva pratitiṣṭhati /
TS, 2, 1, 4, 3.6 saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 6, 1.7 bārhaspatyo hy eṣa devatayā /
TS, 2, 1, 6, 4.1 devatayā /
TS, 2, 1, 6, 5.12 prājāpatyo hy eṣa devatayā /
TS, 2, 1, 7, 7.10 rohiṇī bhavati raudrī hy eṣā devatayā samṛddhyai /
TS, 2, 1, 8, 3.9 vaiṣṇavo hy eṣa devatayā /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 2.3 vāruṇī hy eṣā devatayā /
TS, 2, 1, 10, 1.4 aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati /
TS, 2, 2, 5, 5.1 atho devatā evānvārabhya suvargaṃ lokam eti /
TS, 2, 2, 8, 1.6 indrāṇī vai senāyai devatā /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 6.5 devatābhir eva devatāḥ //
TS, 2, 2, 9, 6.5 devatābhir eva devatāḥ //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 11, 4.6 mārutāḥ khalu vai devatayā sajātāḥ /
TS, 2, 2, 12, 5.2 sa cettā devatā padam //
TS, 2, 5, 2, 4.10 sa devatā vṛtrān nirhūya vārtraghnaṃ haviḥ pūrṇamāse niravapat /
TS, 3, 4, 3, 2.8 vāyur vai kṣepiṣṭhā devatā /
TS, 4, 4, 3, 3.3 parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda /
TS, 5, 1, 1, 10.1 tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya //
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 2, 41.1 aṅgiraso vā etam agre devatānāṃ samabharan //
TS, 5, 1, 2, 43.1 sāyatanam evainaṃ devatābhiḥ saṃbharati //
TS, 5, 1, 4, 56.1 devatā evāsmai saṃsādayati //
TS, 5, 1, 6, 30.1 etā vā etaṃ devatā agre samabharan //
TS, 5, 1, 6, 61.1 devatāsv evainām pratiṣṭhāpayati //
TS, 5, 1, 7, 38.1 savitṛprasūta evainām brahmaṇā devatābhir udvapati //
TS, 5, 1, 9, 36.1 sa svāṃ devatām upaiti //
TS, 5, 2, 2, 54.1 etā vā etaṃ devatā agre samaindhata //
TS, 5, 3, 2, 39.1 agnir devateti uttarataḥ //
TS, 5, 3, 7, 14.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 3, 9, 1.0 sarvābhyo vai devatābhyo 'gniś cīyate //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 19.0 etā vai devatāḥ suvargyāḥ //
TS, 5, 4, 1, 18.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 1, 19.0 devatā evāvarunddhe //
TS, 5, 4, 2, 22.0 etābhya evainaṃ devatābhya āvṛścati //
TS, 5, 4, 3, 40.0 etā vai devatāḥ suvargyā yā uttamāḥ //
TS, 5, 4, 8, 24.0 devatā evāvarunddhe //
TS, 5, 4, 8, 25.0 yat sarveṣām ardham indraḥ prati tasmād indro devatānām bhūyiṣṭhabhāktamaḥ //
TS, 5, 4, 8, 51.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 8, 52.0 devatā evāvarunddhe //
TS, 5, 5, 1, 3.0 yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 7.0 na devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 33.0 agniḥ sarvā devatāḥ //
TS, 5, 5, 1, 35.0 devatāś caiva yajñaṃ cārabhate //
TS, 5, 5, 1, 36.0 agnir avamo devatānāṃ viṣṇuḥ paramaḥ //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 5, 5, 2, 32.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 2, 36.0 tayā devatayāṅgirasvad dhruvā sīdeti //
TS, 5, 5, 5, 9.0 etā vai devatā eteṣām paśūnām adhipatayaḥ //
TS, 5, 5, 5, 12.0 etābhya eva devatābhyo namaskaroti //
TS, 5, 5, 5, 30.0 prāṇāya vyānāyāpānāya vāce tvā cakṣuṣe tvā tayā devatayāṅgirasvad dhruvā sīda //
TS, 5, 5, 6, 34.0 tayā devatayāṅgirasvad dhruvā sīdety āha //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 5, 7, 3, 2.6 yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti /
TS, 6, 1, 1, 22.0 saumyaṃ vai kṣaumaṃ devatayā //
TS, 6, 1, 1, 23.0 somam eṣa devatām upaiti yo dīkṣate //
TS, 6, 1, 1, 25.0 svām eva devatām upaiti //
TS, 6, 1, 1, 35.0 yad vāsasā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 1, 46.0 yan navanītenābhyaṅkte sarvā eva devatāḥ prīṇāti //
TS, 6, 1, 2, 56.0 yad etayarcā dīkṣayati sarvābhir evainaṃ devatābhir dīkṣayati //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 4, 64.0 indriyeṇaivainaṃ devatābhiḥ saṃnayati //
TS, 6, 1, 4, 71.0 yad evam etā nānudiśed ayathādevataṃ dakṣiṇā gamayed ā devatābhyo vṛścyeta //
TS, 6, 1, 4, 73.0 na devatābhya āvṛścyate //
TS, 6, 1, 5, 9.0 pañca devatā yajati pañca diśo diśām prajñātyai //
TS, 6, 1, 6, 67.0 svayaivainaṃ devatayā krīṇāti //
TS, 6, 1, 9, 61.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 10, 20.0 sarvābhya evainaṃ devatābhyaḥ krīṇāti //
TS, 6, 1, 11, 8.0 devatā evānvārabhyottiṣṭhati //
TS, 6, 1, 11, 16.0 svayaivainaṃ devatayā samardhayati //
TS, 6, 1, 11, 19.0 sarvābhir evainaṃ devatābhiḥ samardhayati //
TS, 6, 1, 11, 62.0 svayaivainaṃ devatayā paricarati //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 2, 59.0 tasmād āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 71.0 svayaivainad devatayā vratayati sayonitvāya śāntyai //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
TS, 6, 2, 8, 18.0 ta imām pratiṣṭhāṃ vittvākāmayanta devatā āśiṣa upeyāmeti //
TS, 6, 2, 8, 21.0 te devatā āśiṣa upāyan //
TS, 6, 2, 8, 39.0 taṃ devatāḥ praiṣam aicchan //
TS, 6, 2, 9, 37.0 vaiṣṇavaṃ hi devatayā havirdhānam //
TS, 6, 2, 10, 41.0 aindraṃ hi devatayā sadaḥ //
TS, 6, 2, 10, 72.0 aindraṃ hi devatayā sadaḥ //
TS, 6, 2, 11, 7.0 vaiṣṇavā hi devatayoparavāḥ //
TS, 6, 3, 2, 4.1 evainaṃ devatayā prapādayati /
TS, 6, 3, 2, 4.6 savitṛprasūta evainaṃ devatābhyaḥ samprayacchati /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.3 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa vyardhayeyam ity agniṣṭhāṃ tasyāśriṃ āhavanīyād itthaṃ vetthaṃ vātināvayet tejasaivainaṃ devatābhir indriyeṇa vyardhayati /
TS, 6, 3, 4, 4.4 yaṃ kāmayeta tejasainaṃ devatābhir indriyeṇa samardhayeyam iti //
TS, 6, 3, 4, 5.1 agniṣṭhāṃ tasyāśrim āhavanīyena saṃminuyāt tejasaivainaṃ devatābhir indriyeṇa samardhayati /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa vā eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 4, 1, 24.0 saumyā hi devatayā prajāḥ //
TS, 6, 4, 3, 1.0 brahmavādino vadanti sa tvā adhvaryuḥ syād yaḥ somam upāvaharant sarvābhyo devatābhya upāvahared iti //
TS, 6, 4, 3, 8.0 etāvatīr vai devatāḥ //
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
TS, 6, 4, 11, 9.0 etāvatīr vai devatāḥ //
TS, 6, 4, 11, 13.0 vaiśvadevo hy eṣa devatayā //
TS, 6, 5, 2, 7.0 vaiśvānaraṃ hi devatayāyuḥ //
TS, 6, 5, 5, 22.0 sa etam mahendram uddhāram udaharata vṛtraṃ hatvānyāsu devatāsv adhi //
TS, 6, 5, 7, 30.0 etāvatīr vai devatāḥ //
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 8, 17.0 devatā vai sarvāḥ sadṛśīr āsan //
TS, 6, 6, 8, 24.0 tato vai te 'nyābhir devatābhir vyāvṛtam agacchan //
TS, 6, 6, 11, 18.0 tato vai so 'graṃ devatānām paryait //
Taittirīyopaniṣad
TU, 1, 5, 1.7 aṅgānyanyā devatāḥ /
Taittirīyāraṇyaka
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 20, 1.1 namaḥ prācyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 2, 20, 2.1 namo dakṣiṇāyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namaḥ pratīcyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama udīcyai diśo yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo nama ūrdhvāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'dharāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namo namo 'vāntarāyai diśe yāś ca devatā etasyāṃ prativasanty etābhyaś ca namaḥ //
TĀ, 5, 1, 6.3 taṃ stṛtaṃ devatās tredhā vyagṛhṇata /
TĀ, 5, 2, 2.1 devatāyai vaṣaṭkārāya /
TĀ, 5, 3, 6.9 savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati /
TĀ, 5, 4, 1.7 etā vā etasya devatāḥ /
TĀ, 5, 4, 5.6 agniḥ sarvā devatāḥ /
TĀ, 5, 4, 5.8 devatāsv eva yajñasya śiraḥ pratidadhāti /
TĀ, 5, 7, 2.10 pauṣṇā vai devatayā paśavaḥ //
TĀ, 5, 7, 3.1 svayaivainaṃ devatayopāvasṛjati /
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 7, 5.1 tasmād indro devatānāṃ bhūyiṣṭhabhāktamaḥ /
TĀ, 5, 7, 12.2 etābhya evainaṃ devatābhyo juhoti /
TĀ, 5, 8, 7.8 yā eva devatā hutabhāgāḥ /
TĀ, 5, 8, 13.16 etā vā etasya devatāḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 4, 4.0 nakṣatrāṇi tarpayāmi tārāṃstarpayāmi viśvāndevāṃstarpayāmi sarvāśca devatāstarpayāmi vedāṃstarpayāmi yajñāṃstarpayāmi chandāṃsi tarpayāmi //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 15, 7.0 tato vāhanaṃ pūjayitvā pratiṣṭhe stho devatānām ity abhimṛśya rathaṃtaramasīti ratham aśvo 'si hayo 'sīty aśvam indrasya tvā vajreṇeti hastinam āruhyāvataret //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 7, 3.0 atha gṛhadevatābhyo yathādiśaṃ baliharaṇaṃ brahmaṇe namo brahmapuruṣebhyo namo vāstoṣpataye nama iti gṛhamadhye //
VaikhGS, 3, 20, 2.0 dārakasya janmanakṣatraṃ yaddaivatyaṃ sāsya devatā pradhānā bhavati //
VaikhGS, 3, 21, 8.0 sarvadevatāḥ sahasraṃ ca brāhmaṇānāmarcanabalibhyāmannena tarpayet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 16.0 devā deveṣu parākramadhvam iti devatā upatiṣṭhate //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
Vaitānasūtra
VaitS, 1, 1, 8.1 devatāhavirdakṣiṇā yajurvedāt //
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 1, 2, 1.1 yatra vijānāti brahmann apaḥ praṇeṣyāmīti tatra praṇaya yajñaṃ devatā vardhaya tvam /
VaitS, 2, 3, 26.1 atha gavīḍādibhreṣe tasyai tasyai devatāyai juhuyāt //
VaitS, 6, 1, 4.1 ahnāṃ vidhānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātar etena kakṣam upoṣed ayaṃ no nabhasaspatir iti mantroktadevatābhyaḥ saṃkalpayan //
Vasiṣṭhadharmasūtra
VasDhS, 3, 8.2 aśrotriyāya dattaṃ hi pitṝn naiti na devatāḥ //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 11, 4.1 gṛhadevatābhyo baliṃ haret //
VasDhS, 14, 13.2 gurvarthaṃ dāram ujjihīrṣann arciṣyan devatātithīn /
VasDhS, 17, 35.1 śunaḥśepo vai yūpe niyukto devatās tuṣṭāva /
VasDhS, 17, 35.2 tasyeha devatāḥ pāśaṃ vimumucus tam ṛtvija ūcuḥ /
VasDhS, 23, 3.1 tasya juhuyāt kāmāya svāhā kāmakāmāya svāhā nairṛtyai svāhā rakṣodevatābhyaḥ svāheti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 12, 53.1 cid asi tayā devatayāṅgirasvad dhruvā sīda /
VSM, 12, 53.2 paricid asi tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 1.2 mām u devatāḥ sacantām //
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 12.3 vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 14.3 vāyuṣ ṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 20.1 agnir devatā /
VSM, 14, 20.2 vāto devatā /
VSM, 14, 20.3 sūryo devatā /
VSM, 14, 20.4 candramā devatā /
VSM, 14, 20.5 vasavo devatā /
VSM, 14, 20.6 rudrā devatā /
VSM, 14, 20.7 ādityā devatā /
VSM, 14, 20.8 maruto devatā /
VSM, 14, 20.9 viśve devā devatā /
VSM, 14, 20.10 bṛhaspatir devatā /
VSM, 14, 20.11 indro devatā /
VSM, 14, 20.12 varuṇo devatā //
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
Vārāhagṛhyasūtra
VārGS, 1, 25.2 nakṣatram iṣṭvā devatāṃ yajeta /
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 1, 26.0 abhighārya yaddevataṃ haviḥ syāttac ca juhuyād yathādevataṃ yathādevatayā carcā //
VārGS, 3, 1.0 evam eva daśamyāṃ kṛtvā pitā mātā ca putrasya nāma dadhyātāṃ ghoṣavad ādyantarantasthaṃ dīrghābhiniṣṭānāntaṃ kṛtaṃ na taddhitaṃ dvyakṣaraṃ caturakṣaraṃ vā tyaktvā pitur nāmadheyāt nakṣatradevateṣṭanāmāno vā //
VārGS, 9, 13.0 pratiṣṭhe stho devate mā mā saṃtāptam ityupānahau //
VārGS, 15, 3.1 upa māyantu devatā upa brahma suvīryam /
VārGS, 15, 4.1 anu māyantu devatā anu brahma suvīryam /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 32.1 yathādiṣṭaṃ havirbhir devatā yajaty ājyenetarāḥ //
VārŚS, 1, 1, 1, 58.1 sāṃnāyyena samānadevataḥ //
VārŚS, 1, 1, 2, 3.2 ādityaṃ tejasāṃ teja uttamaṃ śvoyajñāya camatāṃ devatābhyaḥ /
VārŚS, 1, 1, 2, 3.3 imām ūrjaṃ pañcadaśīṃ yāḥ praviṣṭās tā devatāḥ parigṛhṇāmi sarvāḥ /
VārŚS, 1, 1, 5, 10.1 āmantrito 'paḥ praṇeṣyantam anujānāti bhūr bhuvaḥ svaḥ praṇaya yajñaṃ devatā vardhaya tvaṃ nākasya pṛṣṭhe svarge loke yajamāno 'stu /
VārŚS, 1, 1, 5, 12.1 devatā vardhaya tvam ity anuṣajet //
VārŚS, 1, 3, 4, 30.1 upāṃśu devatām āhoccair anyat //
VārŚS, 1, 3, 4, 31.1 sāṃnāyyena samānadevatasya dohayoś ca samavadāya pracarati //
VārŚS, 1, 6, 6, 20.1 vrīhīṇāṃ paśunā samānadevataṃ paśupuroḍāśaṃ śrapayati //
VārŚS, 1, 6, 7, 2.1 tridhā gudaṃ vicchidyāsyāṇīyaso devatābhyo 'vadyati //
VārŚS, 2, 1, 4, 12.2 ayaṃ te yonir ṛtviya iti dve samīcī purastāc cid asi tayā devatayāṅgirasvad dhruvā sīdeti //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 6, 1.0 sūdadohasā saha lokaṃpṛṇāḥ sarveṣṭakāsu tayā devatayā karoti //
VārŚS, 3, 2, 6, 47.0 ekaḥ paśupuroḍāśaḥ samānadevateṣu pratipaśu nānādevateṣu //
VārŚS, 3, 2, 6, 47.0 ekaḥ paśupuroḍāśaḥ samānadevateṣu pratipaśu nānādevateṣu //
VārŚS, 3, 4, 3, 9.1 udgātāram upahvayate udgātar niṣkeṇa tvā śatapalenopahvayāmīmāṃ devatām udgāyantīm anūdgāyeti //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 1, 31, 4.1 devatābhidhānaṃ cāprayataḥ //
ĀpDhS, 1, 31, 5.1 paruṣam cobhayor devatānāṃ rājñaś ca //
ĀpDhS, 2, 4, 6.0 raudra uttaro yathā devatābhyaḥ //
ĀpDhS, 2, 16, 3.0 tatra pitaro devatā brāhmaṇās tv āhavanīyārthe //
Āpastambagṛhyasūtra
ĀpGS, 7, 5.1 agnir devatā svāhākārapradānaḥ //
ĀpGS, 7, 24.1 yathopadeśaṃ devatāḥ //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
Āpastambaśrautasūtra
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.2 dakṣiṇā dig indro devatendraṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.3 pratīcī dik somo devatā somaṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.4 udīcī diṅ mitrāvaruṇau devatā mitrāvaruṇau sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.5 ūrdhvā dig bṛhaspatir devatā bṛhaspatiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.6 iyaṃ dig aditir devatāditiṃ sa ṛcchatu yo maitasyai diśo 'bhidāsatīti yathāliṅgaṃ diśa upasthāya //
ĀpŚS, 6, 30, 16.1 api vā navānāṃ gārhapatye sthālīpākaṃ śrapayitvāhavanīye juhuyād āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyaḥ //
ĀpŚS, 6, 31, 10.1 tasyā etad eva tantram eṣā devatā //
ĀpŚS, 7, 12, 9.0 pañcakṛtvo devatopadeśanam upākaraṇe niyojane prokṣaṇe vapāyā uddharaṇe hṛdayasyābhighāraṇa iti //
ĀpŚS, 7, 22, 4.0 yaddevataḥ paśus taddevato bhavati //
ĀpŚS, 7, 22, 4.0 yaddevataḥ paśus taddevato bhavati //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 23, 10.5 tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 23, 10.10 tayā devatayāṅgirasvad dhruvā sīdety anvārohe dve //
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 28, 1.2 pramā chandas tad antarikṣaṃ vāto devatā /
ĀpŚS, 16, 28, 1.3 pratimā chandas tad dyauḥ sūryo devatā /
ĀpŚS, 16, 28, 1.4 asrīviś chandas tad diśaḥ somo devatā /
ĀpŚS, 16, 28, 1.5 virāṭ chandas tad vāg varuṇo devatā /
ĀpŚS, 16, 28, 1.6 gāyatrī chandas tad ajā bṛhaspatir devatā /
ĀpŚS, 16, 28, 1.7 triṣṭup chandas taddhiraṇyam indro devatā /
ĀpŚS, 16, 28, 1.8 jagatī chandas tad gauḥ prajāpatir devatā /
ĀpŚS, 16, 28, 1.9 anuṣṭup chandas tad vāyur mitro devatā /
ĀpŚS, 16, 28, 1.10 uṣṇihā chandas tac cakṣuḥ pūṣā devatā /
ĀpŚS, 16, 28, 1.11 paṅktiś chandas tat kṛṣiḥ parjanyo devatā /
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 28, 1.12 bṛhatī chandas tad aśvaḥ parameṣṭhī devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīdety etābhir dvādaśabhis trir abhyāsaṃ purastāt pratīcīṃ puruṣākṛtiṃ cinoti //
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 32, 7.1 śukrā stha vīryāvatīr indrasya va indriyāvato devatābhir gṛhṇāmi //
ĀpŚS, 16, 33, 1.3 mandarā sthābhibhuvo viśveṣāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.9 kṣatrabhṛta sthaujasvinīr mitrāvaruṇayor vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 16, 33, 1.12 vrajakṣita sthordhvaśrito bṛhaspater vo brahmaṇā devatābhir gṛhṇāmi /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 16, 10.1 ādityā syāt prājāpatyā vaikādaśinadevatā vā yaddevatā vā garbhiṇyaḥ //
ĀpŚS, 19, 18, 4.2 taddevatau vā /
ĀpŚS, 19, 18, 9.1 pūrvasminn ardharce devatā purastāllakṣmā puro'nuvākyā /
ĀpŚS, 19, 20, 3.1 saṃjñānīṃ pṛthaṅ nirupya sarvataḥ samavadāya sarvā devatā anudrutya saṃpreṣyati //
ĀpŚS, 19, 21, 5.1 pracaraṇakāle 'ṣṭau devatāyā avadyati /
ĀpŚS, 19, 22, 2.1 pracaraṇakāle dakṣiṇārdhāt prathamāṃ devatāṃ yajet /
ĀpŚS, 19, 22, 9.1 pracaraṇakāle pūrvārdhāt prathamāṃ devatāṃ yajati //
ĀpŚS, 20, 7, 11.0 raudraṃ caruṃ yadi mahatī devatābhimanyeta //
ĀpŚS, 20, 13, 8.1 udagāsīd aśvo medhyo yajñiya iti śatena śatapalena ca niṣkeṇodgātāram upaśikṣyemāṃ devatām udgāyantīm anūdgāyeti saṃpreṣyati //
ĀpŚS, 20, 24, 11.1 paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 2, 4.1 etābhyaścaiva devatābhyo 'dbhya oṣadhivanaspatibhyo gṛhāya gṛhadevatābhyo vāstudevatābhyaḥ //
ĀśvGS, 1, 10, 4.0 devatāś copāṃśuyājendramahendravarjam //
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
ĀśvGS, 1, 15, 1.2 āyuṣmān gupto devatābhiḥ śatam jīva śarado loke 'sminn iti //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 3, 3, 2.0 yad ṛco 'dhīte payaāhutibhir eva tad devatās tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni madhvāhutibhir yad atharvāṅgirasaḥ somāhutibhir yad brāhmaṇāni kalpān gāthā nārāśaṃsīr itihāsapurāṇānīty amṛtāhutibhiḥ //
ĀśvGS, 3, 4, 1.0 devatās tarpayati prajāpatir brahmā vedā devā ṛṣayaḥ sarvāṇi chandāṃsy oṃkāro vaṣaṭkāro vyāhṛtayaḥ sāvitrī yajñā dyāvāpṛthivī antarikṣam ahorātrāṇi saṃkhyāḥ siddhāḥ samudrā nadyo girayaḥ kṣetrauṣadhivanaspatigandharvāpsaraso nāgā vayāṃsi gāvaḥ sādhyā viprā yakṣā rakṣāṃsi bhūtāny evamantāni //
ĀśvGS, 3, 5, 10.0 adhyeṣyamāṇo 'dhyāpyair anvārabdha etābhyo devatābhyo hutvā sauviṣṭakṛtaṃ hutvā dadhisaktūn prāśya tato mārjanam //
ĀśvGS, 3, 5, 20.0 madhyamāṣṭakāyām etābhyo devatābhyo 'nnena hutvāpo 'bhyavayanti //
ĀśvGS, 3, 5, 21.0 etā eva devatās tarpayanti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
ĀśvŚS, 4, 6, 3.6 sabudhnād āṣṭa januṣābhyugraṃ bṛhaspatir devatā tasya samrāṭ /
ĀśvŚS, 4, 8, 7.2 anāvāhane 'py etā eva devatāḥ //
ĀśvŚS, 9, 7, 25.0 api vā sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 18.1 atha devatāyā ādiśati /
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 19.1 yad v eva devatāyā ādiśati /
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ vā etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 13.2 retaś carman vā yasminvā babhrus taddha sma pṛcchanty atreva tyād iti tato 'triḥ saṃbabhūva tasmād apyātreyyā yoṣitainasvy etasyai hi yoṣāyai vāco devatāyā ete sambhūtāḥ //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 14.2 japati devatā upadhāvati yathānuṣṭhyā devebhyo vaṣaṭkuryādyathānuṣṭhyā devebhyo havyaṃ vahedyathā na hvaledevaṃ devatā upadhāvati //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 2, 11.9 indro yajñasya devatā /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 6.2 upāṃśu devate yajati pañca prayājā bhavanti trayo 'nuyājāḥ saṃyājayanti patnīḥ sarvatvāyaiva samiṣṭayajureva na juhoti nedidaṃ dīkṣitavasanam paridhāya purā yajñasya saṃsthāyā antaṃ gacchānīty anto hi yajñasya samiṣṭayajuḥ //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 18.3 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.1 saiṣā devatābhiḥ paṅktirbhavati /
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 5.2 sa hi mātuścādhi pituśca jāyate tadyata eva jāyate tata evaitan medhyaṃ karoty anu bhrātā sagarbhyo 'nu sakhā sayūthya iti sa yat te janma tena tvānumatam ārabha ity evaitad āhāgnīṣomābhyāṃ tvā juṣṭam prokṣāmīti tad yābhyāṃ devatābhyām ārabhate tābhyām medhyaṃ karoti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 4, 5, 7, 3.3 sa eṣa yajñas tāyamāna etā eva devatā bhavann eti //
ŚBM, 4, 5, 7, 6.3 sā yaiva tarhi tatra devatā bhavati tayaivaitad bhiṣajyati tayā saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 5, 7, 7.8 tad yasyāś caivaitad devatāyā ārcchati yo ca devatārpayati tābhyām avaitad ubhābhyām bhiṣajyaty ubhābhyāṃ saṃdadhāti //
ŚBM, 4, 6, 1, 9.4 abhiṣuṇvanti vā anyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 9.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 10.4 na vā anyasyai kasyai cana devatāyai sakṛd abhiṣuṇoti /
ŚBM, 4, 6, 1, 10.5 tad anyathā tataḥ karoti yatho cānyābhyo devatābhyaḥ /
ŚBM, 4, 6, 3, 2.2 agnir vai sarvā devatāḥ /
ŚBM, 4, 6, 3, 2.3 agnau hi sarvābhyo devatābhyo juhvati /
ŚBM, 4, 6, 3, 2.4 indro vai yajñasya devatā /
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 3, 2.5 tat sarvāś caivaitad devatā nāparādhnoti yo ca yajñasya devatā tāṃ nāparādhnoti //
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 5, 5.2 sa yasyai devatāyā etaṃ graham gṛhṇāti sāsmai devataitena graheṇa gṛhītā taṃ kāmaṃ samardhayati yatkāmyā gṛhṇāti /
ŚBM, 4, 6, 6, 8.4 juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate /
ŚBM, 4, 6, 6, 8.5 tad ye eva maitrāvaruṇasya devate tābhyām evaitat prāha /
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 3, 13.2 tasmād devasvo nāma tadenametā eva devatāḥ suvate tābhiḥ sūtaḥ śvaḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 5, 2.1 tametābhirdevatābhir anusamasarpat /
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 3.1 tadyadenametābhirdevatābhiranusamasarpat /
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
ŚBM, 5, 4, 5, 13.1 upasado daśamyo devatāḥ /
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 7.1 tadetā vāva ṣaḍ devatāḥ /
ŚBM, 6, 2, 3, 7.2 idaṃ sarvamabhavanyadidaṃ kiṃ ca te devāścarṣayaś cābruvann imā vāva ṣaḍ devatā idaṃ sarvamabhūvann upa tajjānīta yathā vayamihāpyasāmeti te 'bruvaṃś cetayadhvamiti citimicchateti vāva tadabruvaṃs tad icchata yathā vayam ihāpyasāmeti teṣāṃ cetayamānānāṃ devā dvitīyāṃ citim apaśyannṛṣayaś caturthīm //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 10.2 gāyatreṇa chandasāṅgirasvadrudrāstvā dhūpayantu traiṣṭubhena chandasāṅgirasvadādityās tvā dhūpayantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā dhūpayantvānuṣṭubhena chandasāṅgirasvadindras tvā dhūpayatu varuṇastvā dhūpayatu viṣṇustvā dhūpayatv ityetābhir evainām etad devatābhirdhūpayati //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u vā api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati vā eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 12.2 āsīna āhutiṃ juhoti viśvakarmaṇe svāhety athopotthāya samidham ādadhāti punastvādityā rudrā vasavaḥ samindhatām punarbrahmāṇo vasunītha yajñair ity etāstvā devatāḥ punaḥ samindhatām ity etad ghṛtena tvaṃ tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmā iti ghṛtenāha tvaṃ vardhayasva yebhya u tvāṃ kāmebhyo yajamāna ādhatta te 'sya sarve satyāḥ santvityetat //
ŚBM, 6, 7, 3, 8.4 vāruṇyarcā svenaiva tad ātmanā svayā devatayā varuṇapāśāt pramucyate /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 1.2 gāyatrī chando 'gnir devatā śiraḥ //
ŚBM, 10, 3, 2, 2.1 kiṃ chandaḥ kā devatā grīvā iti /
ŚBM, 10, 3, 2, 2.2 uṣṇik chandaḥ savitā devatā grīvāḥ //
ŚBM, 10, 3, 2, 3.1 kiṃ chandaḥ kā devatānūkam iti /
ŚBM, 10, 3, 2, 3.2 bṛhatī chando bṛhaspatir devatānūkam //
ŚBM, 10, 3, 2, 4.1 kiṃ chandaḥ kā devatā pakṣāv iti /
ŚBM, 10, 3, 2, 4.2 bṛhadrathantare chando dyāvāpṛthivī devate pakṣau //
ŚBM, 10, 3, 2, 5.1 kiṃ chandaḥ kā devatā madhyam iti /
ŚBM, 10, 3, 2, 5.2 triṣṭup chanda indro devatā madhyam //
ŚBM, 10, 3, 2, 6.1 kiṃ chandaḥ kā devatā śroṇī iti /
ŚBM, 10, 3, 2, 6.2 jagatī chanda ādityo devatā śroṇī //
ŚBM, 10, 3, 2, 7.1 kiṃ chandaḥ kā devatā yasmād idam prāṇād retaḥ sicyata iti /
ŚBM, 10, 3, 2, 7.2 atichandāś chandaḥ prajāpatir devatā //
ŚBM, 10, 3, 2, 8.1 kiṃ chandaḥ kā devatā yo 'yam avāṅ prāṇa iti /
ŚBM, 10, 3, 2, 8.2 yajñāyajñiyaṃ chando vaiśvānaro devatā //
ŚBM, 10, 3, 2, 9.1 kiṃ chandaḥ kā devatorū iti /
ŚBM, 10, 3, 2, 9.2 anuṣṭup chando viśve devā devatorū //
ŚBM, 10, 3, 2, 10.1 kiṃ chandaḥ kā devatāṣṭhīvantāv iti /
ŚBM, 10, 3, 2, 10.2 paṅktiś chando maruto devatāṣṭhīvantau //
ŚBM, 10, 3, 2, 11.1 kiṃ chandaḥ kā devatā pratiṣṭhe iti /
ŚBM, 10, 3, 2, 11.2 dvipadā chando viṣṇur devatā pratiṣṭhe //
ŚBM, 10, 3, 2, 12.1 kiṃ chandaḥ kā devatā prāṇā iti /
ŚBM, 10, 3, 2, 12.2 vichandāś chando vāyur devatā prāṇāḥ //
ŚBM, 10, 3, 2, 13.1 kiṃ chandaḥ kā devatonātiriktānīti /
ŚBM, 10, 3, 2, 13.2 nyūnākṣarā chanda āpo devatonātiriktāni /
ŚBM, 10, 3, 2, 13.4 etanmayo haivaitā devatā etam ātmānam abhisaṃbhavati /
ŚBM, 10, 3, 3, 8.8 sa etanmaya eva bhūtvaitāsāṃ devatānāṃ yāṃ yāṃ kāmayate sā bhūtvelayati //
ŚBM, 10, 3, 5, 15.4 tad ya enaṃ nirbruvantam brūyād aniruktāṃ devatāṃ niravocat prāṇa enaṃ hāsyatīti tathā haiva syāt //
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 27.4 so 'traiva sarveṣāṃ bhūtānām ātmābhavac chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 30.4 so 'traiva sarveṣām bhūtānām ātmā bhavati chandomaya stomamayaḥ prāṇamayo devatāmayaḥ /
ŚBM, 10, 4, 2, 31.4 sa yadaivaṃvid asmāl lokāt praity athaitam evātmānam abhisaṃbhavati chandomayaṃ prāṇamayaṃ devatāmayam /
ŚBM, 10, 5, 2, 12.3 ete eva tad devate mithunena priyeṇa dhāmnā samardhayati /
ŚBM, 10, 5, 2, 12.4 tasmād u ha svapantaṃ dhureva na bodhayen ned ete devate mithunībhavantyau hinasānīti /
ŚBM, 10, 5, 2, 12.6 ete eva tad devate retaḥ siñcataḥ /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 5, 4, 15.6 etā hy eva devatā viśvaṃ jyotiḥ /
ŚBM, 10, 6, 5, 8.3 paśūn devatābhyaḥ pratyauhat /
ŚBM, 10, 6, 5, 8.10 so punar ekaiva devatā bhavati mṛtyur eva /
ŚBM, 10, 6, 5, 8.11 apa punarmṛtyuṃ jayati nainam mṛtyur āpnoti mṛtyur asyātmā bhavati sarvam āyur ety etāsāṃ devatānām eko bhavati ya evaṃ veda //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 8, 2.0 kāya svāhā kasmai svāhā katamasmai svāheti prājāpatyam mukhyaṃ karoti prajāpatimukhābhirevainaṃ devatābhir udyacchati //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo vā etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau vā āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 10.0 apa vā etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 13.0 atha hainam vāg abhyuvāda puruṣa mā saṃtiṣṭhipo yadi saṃsthāpayiṣyasi puruṣa eva puruṣam atsyatīti tān paryagnikṛtān evodasṛjat taddevatyā āhutīr ajuhot tābhis tā devatā aprīṇāt tā enam prītā aprīṇant sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 8, 3, 3.3 prajāpatau tvā devatāyām upodake loke nidadhāmy asāv iti nāma gṛhṇāti /
ŚBM, 13, 8, 3, 3.5 tad enam prajāpatau devatāyām upodake loke nidadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.1 yāṃ titarpayiṣet kāṃcid devatāṃ sarvakarmasu /
ŚāṅkhGS, 1, 2, 8.1 naivaṃvidhe havir nyastaṃ na gacched devatāṃ kvacit /
ŚāṅkhGS, 1, 3, 3.0 sumanāḥ śuciḥ śucau varūthyadeśe pūrṇavighanaṃ caruṃ śrapayitvā darśapūrṇamāsadevatābhyo yathāvibhāgaṃ sthālīpākasya juhoti //
ŚāṅkhGS, 1, 3, 4.0 sthālīpākeṣu ca grahaṇāsādanaprokṣaṇāni mantradevatābhyaḥ //
ŚāṅkhGS, 1, 3, 6.0 pūrvaṃ tu darśapūrṇamāsābhyām anvārambhaṇīyadevatābhyo juhuyāt //
ŚāṅkhGS, 1, 9, 18.1 anāmnātamantrāsv ādiṣṭadevatāsv amuṣyai svāhāmuṣyai svāheti juhuyāt svāhākāreṇa śuddhena //
ŚāṅkhGS, 1, 11, 6.1 etā eva devatāḥ puṃsaḥ //
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 5.0 atha vāstumadhye baliṃ hared etābhyaś caiva devatābhyo namo brahmaṇe brāhmaṇebhyaś ca vāstoṣpate pratijānīhy asmān iti vāstumadhye vāstoṣpataye ca //
ŚāṅkhGS, 2, 14, 17.0 avijñātābhyo devatābhya uttarato dhanapataye ca //
ŚāṅkhGS, 2, 16, 6.1 devatāḥ puruṣaṃ gṛhyā aharahar gṛhamedhinam /
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 4, 6, 6.0 ṛṣīṃś chandāṃsi devatāḥ śraddhāmedhe ca tarpayitvā pratipuruṣaṃ ca pitṝn //
ŚāṅkhGS, 4, 9, 2.0 upasparśanakāle 'vagāhya devatās tarpayati //
ŚāṅkhGS, 4, 11, 12.0 pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 21.0 na ha vā etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 2, 11, 5.0 tasmād bahvyo devatā bahūni chandāṃsi vaśe śasyante //
ŚāṅkhĀ, 4, 1, 7.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 6.0 tasmai vā etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 3, 3.0 vāṅ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 4.0 prāṇo nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 5.0 śrotraṃ nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 6.0 mano nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 3, 7.0 prajñā nāma devatāvarodhinī sā me 'muṣmād idam avarundhyāt tasyai svāhā //
ŚāṅkhĀ, 4, 12, 14.0 tā vā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 17.0 tā vā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 14, 2.0 etā ha vai devatā ahaṃśreyase vivadamānā asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā vā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 4.0 pṛthivīṃ devatām āraḥ pṛthivī tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 5.0 atha yadi pratṛṇṇam bruvan param upavaded divaṃ devatām āro dyaus tvā devatāriṣyatītyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 6.0 atha yadyubhayam antareṇa bruvan param upavaded antarikṣaṃ devatām āra antarikṣaṃ tvā devatāriṣyatītiyenaṃ brūyāt //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 1, 4.0 atha hemā devatā īkṣāṃcakrire kim ayam asmābhiḥ puruṣaḥ kariṣyati kiṃ vā vayam anena //
Ṛgveda
ṚV, 1, 22, 5.2 sa cettā devatā padam //
ṚV, 1, 100, 15.1 na yasya devā devatā na martā āpaś cana śavaso antam āpuḥ /
ṚV, 1, 165, 9.1 anuttam ā te maghavan nakir nu na tvāvāṁ asti devatā vidānaḥ /
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 4, 58, 10.2 imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante //
ṚV, 6, 4, 7.2 indraṃ na tvā śavasā devatā vāyum pṛṇanti rādhasā nṛtamāḥ //
ṚV, 10, 24, 6.2 tā no devā devatayā yuvam madhumatas kṛtam //
ṚV, 10, 49, 2.1 māṃ dhur indraṃ nāma devatā divaś ca gmaś cāpāṃ ca jantavaḥ /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
Ṛgvedakhilāni
ṚVKh, 2, 1, 4.2 devatā bhayabhītāś ca māruto na plavāyati māruto na plavāyaty oṃ namaḥ //
ṚVKh, 2, 4, 1.1 svastyayanaṃ tārkṣyam ariṣṭanemim mahadbhūtaṃ vāyasaṃ devatānām /
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 3, 20, 1.3 bṛhaspate prati me devatām ihi //
ṚVKh, 3, 22, 3.2 sa budhnyād āṣṭa januṣābhy ugram bṛhaspatir devatā tasya samrāṭ //
Ṛgvidhāna
ṚgVidh, 1, 1, 5.2 yair yaiḥ kāmair ṛṣir devatāś ca tu stūṣyante tāñ śṛṇuṣvocyamānān //
ṚgVidh, 1, 1, 6.2 anye kāmāḥ śataśaḥ sampradiṣṭāḥ saṃstuvadbhir ṛṣibhir devatāś ca //
ṚgVidh, 1, 2, 5.2 yena yenārtham ṛṣiṇā yadarthaṃ devatāḥ stutāḥ //
ṚgVidh, 1, 4, 2.2 tarpayitvādbhir ācāryān ṛṣīṃś chandāṃsi devatāḥ //
ṚgVidh, 1, 7, 1.1 aṣṭābhir devatāḥ sākṣāt paśyeta varadās tathā /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 9.1 sa brūyāj jyotis tena yena jyotiḥ jyotis tena yenarg jyotis tena yena gāyatrī jyotis tena yena chando jyotis tena yena sāma jyotis tena yena devatā jyotir evāham agāsiṣaṃ na tamo yuṣmāṃs tu pāpmanā tamasā vidhyānīty āha pāpmanaivaināṃs tat tamasā vidhyati //
ṢB, 2, 1, 6.2 prājāpatyā devatayā /
ṢB, 2, 1, 10.2 āgneyī devatayā /
ṢB, 2, 1, 15.2 aindrī devatayā /
ṢB, 2, 1, 21.2 saurī devatayā /
ṢB, 2, 1, 27.2 prājāpatyā devatayā /
ṢB, 2, 1, 31.2 saumī devatayā /
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 1, 20, 2.1 kośagṛhavidhānena madhye vāsagṛham gūḍhabhittisaṃcāraṃ mohanagṛhaṃ tanmadhye vā vāsagṛham bhūmigṛhaṃ vāsannacaityakāṣṭhadevatāpidhānadvāram anekasuruṅgāsaṃcāraṃ tasyopari prāsādaṃ gūḍhabhittisopānaṃ suṣirastambhapraveśāpasāraṃ vā vāsagṛhaṃ yantrabaddhatalāvapātaṃ kārayet āpatpratīkārārtham āpadi vā //
ArthaŚ, 2, 4, 15.1 tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 4, 18.1 yathoddeśaṃ vāstudevatāḥ sthāpayet //
ArthaŚ, 2, 4, 20.1 bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 14, 3, 34.2 sarvāśca devatā vande vande sarvāṃśca tāpasān //
Avadānaśataka
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 4.12 devatābhir apy ākāśasthābhiḥ śabdam udīritam pūrṇāni bhagavato bhikṣusahasrasya ca pātrāṇīti /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 3, 2.8 sa śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavair ucyate devatāyācanaṃ kuruṣveti //
AvŚat, 3, 3.10 tathā hy asau śramaṇabrāhmaṇanaimittikasuhṛtsaṃbandhibāndhavavipralabdho 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate sma /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.11 tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 3, 3.12 sahajāḥ sahadharmikā nityānubandhā api devatā āyācate sma /
AvŚat, 3, 5.1 atha śreṣṭhina etad abhavat so 'pi me kadācit karhicid devatārādhanayā putro jātaḥ so 'pi kusīdaḥ paramakusīdaḥ /
AvŚat, 4, 2.2 sa dvir api trir api svadevatāyācanaṃ kṛtvā mahāsamudram avatīrṇo bhagnayānapātra evāgataḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 7, 2.1 yadā bhagavāṃl loke notpanna āsīt tadā rājā prasenajit tīrthikadevatārcanaṃ kṛtavān puṣpadhūpagandhamālyavilepanaiḥ /
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
AvŚat, 13, 1.5 tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni /
AvŚat, 14, 1.3 tato janakāyo rogaiḥ pīḍitaḥ tāni tāni devatāsahasrāṇy āyācate śivavaruṇakuberavāsavādīni /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.3 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīn anyāṃś ca devatāviśeṣān āyācate tadyathā ārāmadevatā vanadevatāś catvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ /
AvŚat, 21, 2.4 sahajāḥ sahadhārmikā nityānubaddhā api devatā āyācate /
Aṣṭasāhasrikā
ASāh, 3, 1.1 atha khalu bhagavān ye tatra devaputrāḥ parṣadi saṃnipatitāḥ saṃniṣaṇṇāścābhūvan yāś ca bhikṣubhikṣuṇyupāsakopāsikāḥ saṃnipatitāḥ saṃniṣaṇṇāścābhūvan tān devaputrān saṃnipatitān saṃniṣaṇṇāṃś ca viditvā tāś ca sarvāścatasraḥ parṣadaḥ saṃnipatitāḥ saṃniṣaṇṇāś ca viditvā kāmāvacarān rūpāvacarāṃś ca devaputrān brahmakāyikāṃś ca devaputrān ābhāsvarāṃś ca parīttaśubhāṃś ca akaniṣṭhāṃś ca devaputrān sākṣiṇaḥ sthāpayitvā śakradevendrapramukhān kāmāvacarān devaputrān mahābrahmapramukhāṃś ca brahmakāyikān devaputrānābhāsvarāṃś ca devaputrānāmantrayate sma yo hi kaściddevaputrāḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati na tasya māro vā mārakāyikā vā devatā avatāraprekṣiṇyo 'vatāragaveṣiṇyo 'vatāraṃ lapsyante /
ASāh, 3, 20.3 evaṃ cāvocan ye kecidbhagavan sattvāḥ prajñāpāramitāṃ bhāṣiṣyante bhāvayiṣyanti prajñāpāramitāyāṃ cariṣyanti na teṣāṃ māro vā mārakāyikā vā devatā avatāraṃ lapsyante /
ASāh, 3, 29.4 yāś ca tatra alpaujaskā alpaujaskā devatā adhyuṣitā bhaviṣyanti tāstato 'pakramitavyaṃ maṃsyante /
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
ASāh, 9, 3.4 bahūni caiṣāṃ devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.7 bahūni subhūte tasya kulaputrasya vā kuladuhiturvā devatāsahasrāṇi pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni bhaviṣyanti /
ASāh, 9, 3.8 bahūni ca devatāsahasrāṇi tatrāgamiṣyanti sarvāṇi dharmaśravaṇārthikāni /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
ASāh, 12, 1.9 ye 'pi te 'nyeṣu lokadhātuṣu tathāgatā arhantaḥ samyaksaṃbuddhā etarhi tiṣṭhanti dhriyante yāpayanti bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca sarvasattvānāṃ cānukampakā anukampāmupādāya te 'pi sarve imāṃ prajñāpāramitāṃ samanvāharanti autsukyamāpadyante kimitīyaṃ prajñāpāramitā cirasthitikā bhavet kimityasyāḥ prajñāpāramitāyā nāma avinaṣṭaṃ bhavet kimityasyāḥ prajñāpāramitāyā bhāṣyamāṇāyā likhyamānāyāḥ śikṣyamāṇāyā māraḥ pāpīyān mārakāyikā vā devatā antarāyaṃ na kuryuriti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 3, 61.0 preṣyabruvor haviṣo devatāsampradāne //
Aṣṭādhyāyī, 3, 2, 186.0 kartari carṣidevatayoḥ //
Aṣṭādhyāyī, 4, 2, 24.0 sā 'sya devatā //
Aṣṭādhyāyī, 5, 4, 24.0 devatāntāt tādarthye yat //
Aṣṭādhyāyī, 6, 2, 141.0 devatādvandve ca //
Aṣṭādhyāyī, 6, 3, 26.0 devatādvandve ca //
Aṣṭādhyāyī, 7, 3, 21.0 devatādvandve ca //
Buddhacarita
BCar, 1, 83.2 akuruta japahomamaṅgalādyāḥ paramabhavāya sutasya devatejyāḥ //
BCar, 1, 86.2 abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //
BCar, 11, 14.1 bhuktvāpi rājyaṃ divi devatānāṃ śatakratau vṛtrabhayātpranaṣṭe /
Carakasaṃhitā
Ca, Sū., 1, 39.1 athāgniveśapramukhān viviśur jñānadevatāḥ /
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Vim., 3, 15.1 sasyaṃ bhūte dayā dānaṃ balayo devatārcanam /
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Śār., 4, 18.1 garbhopaghātakarāstvime bhāvā bhavanti tad yathā sarvam atigurūṣṇatīkṣṇaṃ dāruṇāśca ceṣṭāḥ imāṃścānyānupadiśanti vṛddhāḥ devatārakṣo'nucaraparirakṣaṇārthaṃ na raktāni vāsāṃsi bibhṛyānna madakarāṇi madyānyabhyavaharenna yānamadhirohenna māṃsamaśnīyāt sarvendriyapratikūlāṃśca bhāvān dūrataḥ parivarjayet yaccānyadapi kiṃcit striyo vidyuḥ //
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 5, 35.1 dantacandrārkanakṣatradevatādīpacakṣuṣām /
Ca, Indr., 12, 33.2 vṛṣabrāhmaṇaratnānnadevatānāṃ ca nirgatim //
Ca, Cik., 1, 23.1 devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 48.2 stūyante vedavākyeṣu na tathānyā hi devatāḥ //
Lalitavistara
LalVis, 3, 28.38 devatāpūjakaṃ ca tatkulaṃ bhavati /
LalVis, 4, 3.3 vyavalokayata pūrvadakṣiṇapaścimottarāsv adha ūrdhvaṃ samantāddaśadikṣu aprameyāsaṃkhyeyāgaṇanāsamatikrāntān bodhisattvān ye tuṣitavarabhavanasthāḥ sarve caramabhavābhimukhā devagaṇaparivṛtāścyavanākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ saṃprakāśayanti /
LalVis, 4, 4.1 atha bodhisattvaḥ punarapi tāṃ mahatīṃ devaparṣadamāmantryaivamāha tena hi mārṣāḥ śṛṇuta cyutyākāraṃ devatāsaṃharṣaṇaṃ dharmālokamukhaṃ yadete bodhisattvā ebhyo devaputrebhyo bhāṣante /
LalVis, 4, 4.15 devatānusmṛtir dharmālokamukham udāracittatāyai saṃvartate /
LalVis, 6, 53.2 santi khalu punaścatasro bodhisattvaparicārakā devatāḥ utkhalī ca nāma samutkhalī ca nāma dhvajavatī ca nāma prabhāvatī ca nāma /
LalVis, 7, 1.31 sarvaśālavanadevatāśca patreṣvardhakāyānabhinirmāya namyamānāḥ sthitāḥ saṃdṛśyante sma /
LalVis, 7, 30.2 aparigṛhītaḥ khalu punarbodhisattvaḥ kenacinmanuṣyabhūtena atha tarhi bodhisattvaṃ devatāḥ prathamataraṃ pratigṛhṇanti sma //
LalVis, 8, 8.2 devatāśatasahasrāṇi bodhisattvasya rathaṃ vahanti sma /
LalVis, 9, 4.1 tatra vimalā nāmodyānadevatā sā audārikam ātmabhāvam abhisaṃdarśya purataḥ sthitvā rājānaṃ śuddhodanaṃ taṃ ca mahāntaṃ śākyagaṇaṃ gāthābhirabhibhāṣate sma //
LalVis, 9, 10.1 ityuktvā sā devatā bodhisattvaṃ divyaiḥ puṣpairabhyavakīrya tatraivāntaradhāt //
LalVis, 11, 4.1 atha yā tatra vanakhaṇḍadevatā sā tānṛṣīn gāthayādhyabhāṣat //
LalVis, 11, 8.1 tataḥ sā vanadevatā tānṛṣīn gāthayā pratyabhāṣat //
LalVis, 11, 10.1 atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante /
LalVis, 13, 153.1 iti hi bhikṣavo 'ntaḥpuramadhyagatena bodhisattvena tāni caturaśītistrīsahasrāṇi paripācitānyabhūvan anuttarāyāṃ samyaksaṃbodhau bahūni ca devatāśatasahasrāṇi ye tatra samprāptā abhūvan //
Mahābhārata
MBh, 1, 4, 4.1 yo 'sau divyāḥ kathā veda devatāsurasaṃkathāḥ /
MBh, 1, 7, 7.2 devatāḥ pitaraścaiva tena tṛptā bhavanti vai //
MBh, 1, 7, 9.1 devatāḥ pitarastasmāt pitaraścāpi devatāḥ /
MBh, 1, 7, 9.1 devatāḥ pitarastasmāt pitaraścāpi devatāḥ /
MBh, 1, 7, 10.1 devatāḥ pitaraścaiva juhvate mayi yat sadā /
MBh, 1, 7, 11.1 amāvāsyāṃ ca pitaraḥ paurṇamāsyāṃ ca devatāḥ /
MBh, 1, 26, 29.2 sādhyānāṃ marutāṃ caiva ye cānye devatāgaṇāḥ /
MBh, 1, 27, 6.2 munayo vālakhilyāśca ye cānye devatāgaṇāḥ //
MBh, 1, 57, 57.41 yair ārabhante karmāṇi śarīrair iha devatāḥ /
MBh, 1, 57, 57.42 tair eva tatkarmaphalaṃ prāpnuvanti sma devatāḥ /
MBh, 1, 60, 28.2 yo divyāni vimānāni devatānāṃ cakāra ha //
MBh, 1, 61, 88.5 sarveṣāṃ devatābhāgaṃ dattvā viddhi mahīpate /
MBh, 1, 67, 31.2 mama caiva patir dṛṣṭo devatānāṃ samakṣataḥ /
MBh, 1, 68, 2.11 devatānāṃ vacaḥ śrutvā kaṇvāśramanivāsinaḥ /
MBh, 1, 68, 9.22 devatānāṃ gurūṇāṃ ca kṣatriyāṇāṃ ca bhāmini /
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 68, 41.13 devatātithibhṛtyānām atithīnāṃ ca pūjanam /
MBh, 1, 69, 35.2 śṛṇvantu devatānāṃ ca maharṣīṇāṃ ca bhāṣitam /
MBh, 1, 73, 23.27 vṛkṣamūlam upāśritya devatām iva tadvane /
MBh, 1, 81, 12.1 saṃśitātmā jitakrodhastarpayan pitṛdevatāḥ /
MBh, 1, 99, 40.3 arājakeṣu rāṣṭreṣu nāsti vṛṣṭir na devatāḥ /
MBh, 1, 104, 4.1 sā niyuktā pitur gehe devatātithipūjane /
MBh, 1, 114, 63.3 pāṇḍuḥ prītena manasā devatādīn apūjayat /
MBh, 1, 114, 63.5 prādurbhūto hyayaṃ dharmo devatānāṃ prasādajaḥ /
MBh, 1, 114, 63.8 pitṛtvād devatānāṃ hi nāsti puṇyatarastvayā /
MBh, 1, 114, 63.10 ityuktvā devatāḥ sarvā viprajagmur yathāgatam //
MBh, 1, 115, 28.34 ārādhya devatāḥ sarvāḥ pitṝn api mahāmatiḥ /
MBh, 1, 117, 20.12 ārādhayasva rājendra patnībhyāṃ saha devatāḥ /
MBh, 1, 117, 23.5 ajeyo yudhi jetārīn devatādīn na saṃśayaḥ /
MBh, 1, 142, 4.1 yadi vāsya vanasyāsi devatā yadi vāpsarāḥ /
MBh, 1, 143, 21.1 śailaśṛṅgeṣu ramyeṣu devatāyataneṣu ca /
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 199, 34.1 suvibhaktamahārathyaṃ devatābādhavarjitam /
MBh, 1, 219, 11.1 śatakratuśca samprekṣya vimukhān devatāgaṇān /
MBh, 2, 11, 29.3 prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ /
MBh, 2, 16, 51.2 kāmayā brūhi kalyāṇi devatā pratibhāsi me //
MBh, 2, 20, 27.1 devatārtham upākṛtya rājñaḥ kṛṣṇa kathaṃ bhayāt /
MBh, 3, 2, 76.1 rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ /
MBh, 3, 17, 3.1 varjayitvā śmaśānāni devatāyatanāni ca /
MBh, 3, 31, 5.2 brāhmaṇā guravaś caiva jānantyapi ca devatāḥ //
MBh, 3, 32, 34.2 rakṣyāṇyetāni devānāṃ gūḍhamāyā hi devatāḥ //
MBh, 3, 32, 36.1 na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ /
MBh, 3, 38, 10.1 devatānāṃ yathākālaṃ prasādaṃ pratipālaya /
MBh, 3, 61, 69.1 asyāraṇyasya mahatī devatā vā mahībhṛtaḥ /
MBh, 3, 61, 70.1 sābravīt tān ṛṣīn nāham araṇyasyāsya devatā /
MBh, 3, 61, 70.2 na cāpyasya girer viprā na nadyā devatāpyaham //
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 3, 61, 114.2 devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ //
MBh, 3, 62, 16.2 pratyākhyātā mayā tatra nalasyārthāya devatāḥ /
MBh, 3, 66, 24.1 devatāḥ pūjayāmāsa brāhmaṇāṃś ca yaśasvinī /
MBh, 3, 80, 77.3 devatānāṃ mukhaṃ vīra analo 'nilasārathiḥ //
MBh, 3, 80, 80.1 trirātram uṣitas tatra tarpayet pitṛdevatāḥ /
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 81, 73.1 dṛṣadvatyāṃ naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 75.1 pāṇikhāte naraḥ snātvā tarpayitvā ca devatāḥ /
MBh, 3, 81, 151.2 pāvanaṃ tīrtham āsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 59.1 sarasvatīṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 82, 73.1 mahānadyām upaspṛśya tarpayet pitṛdevatāḥ /
MBh, 3, 83, 29.1 tato veṇṇāṃ samāsādya tarpayet pitṛdevatāḥ /
MBh, 3, 134, 14.3 aṣṭau vasūñśuśruma devatāsu yūpaś cāṣṭāsrir vihitaḥ sarvayajñaḥ //
MBh, 3, 149, 29.1 vedācāravidhānoktair yajñair dhāryanti devatāḥ /
MBh, 3, 154, 10.2 imaṃ ca lokaṃ śocantam anuśocanti devatāḥ /
MBh, 3, 158, 51.2 devatānām abhūn mantraḥ kuśavatyāṃ nareśvara /
MBh, 3, 160, 7.2 ṛṣayaś cāpi dharmajñāḥ siddhāḥ sādhyāś ca devatāḥ //
MBh, 3, 169, 27.1 idam evaṃvidhaṃ kasmād devatā nāviśantyuta /
MBh, 3, 174, 24.1 tāṃ yakṣagandharvamaharṣikāntām āyāgabhūtām iva devatānām /
MBh, 3, 188, 64.2 eḍūkān pūjayiṣyanti varjayiṣyanti devatāḥ /
MBh, 3, 193, 19.1 avadhyo devatānāṃ sa daityānām atha rakṣasām /
MBh, 3, 195, 16.1 antarikṣe vimānāni devatānāṃ yudhiṣṭhira /
MBh, 3, 196, 16.1 tapasā devatejyābhir vandanena titikṣayā /
MBh, 3, 197, 15.1 devatātithibhṛtyānāṃ śvaśrūśvaśurayos tathā /
MBh, 3, 198, 21.2 devatātithibhṛtyānām avaśiṣṭena vartaye //
MBh, 3, 199, 4.3 devatātithibhṛtyānāṃ pitṝṇāṃ pratipūjanāt //
MBh, 3, 199, 11.2 devatānāṃ pitṝṇāṃ ca bhuṅkte dattvā tu yaḥ sadā /
MBh, 3, 204, 6.1 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam /
MBh, 3, 204, 19.1 upahārān āharanto devatānāṃ yathā dvijāḥ /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 240, 24.2 tvam asmākaṃ gatir nityaṃ devatānāṃ ca pāṇḍavāḥ //
MBh, 3, 246, 6.2 devatātithiśeṣeṇa kurute dehayāpanam //
MBh, 3, 247, 19.1 ṛbhavo nāma tatrānye devānām api devatāḥ /
MBh, 3, 247, 19.2 teṣāṃ lokāḥ paratare tān yajantīha devatāḥ //
MBh, 3, 265, 18.3 uvāca vākyaṃ taṃ kṣudraṃ vaidehī patidevatā //
MBh, 3, 275, 3.1 rāmaṃ kamalapattrākṣaṃ tuṣṭuvuḥ sarvadevatāḥ /
MBh, 3, 277, 36.2 devatānāṃ yathā vācyo na bhaveyaṃ tathā kuru //
MBh, 3, 292, 14.1 ādityā vasavo rudrāḥ sādhyā viśve ca devatāḥ /
MBh, 3, 297, 40.2 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
MBh, 4, 13, 4.1 tāṃ dṛṣṭvā devagarbhābhāṃ carantīṃ devatām iva /
MBh, 4, 27, 22.2 devatātithipūjāsu sarvabhūtānurāgavān //
MBh, 4, 63, 23.2 puṣpopahārair arcyantāṃ devatāścāpi sarvaśaḥ //
MBh, 5, 10, 16.2 dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ //
MBh, 5, 29, 11.2 atandrito brahmacaryaṃ cacāra śreṣṭhatvam icchan balabhid devatānām //
MBh, 5, 33, 61.1 devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām /
MBh, 5, 33, 97.2 etāni yaḥ kurute naityakāni tasyotthānaṃ devatā rādhayanti //
MBh, 5, 38, 38.2 sadā prasādanaṃ teṣāṃ devatānām ivācaret //
MBh, 5, 44, 20.2 na cāpi vāyau na ca devatāsu na taccandre dṛśyate nota sūrye //
MBh, 5, 47, 69.2 baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 100, 6.2 ugre tapasi vartante yeṣāṃ bibhyati devatāḥ //
MBh, 5, 130, 23.1 nityaṃ svāhā svadhā nityaṃ dadur mānuṣadevatāḥ /
MBh, 5, 147, 25.1 hīnāṅgaṃ pṛthivīpālaṃ nābhinandanti devatāḥ /
MBh, 5, 184, 1.3 brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ //
MBh, 5, 185, 19.1 ṛṣayaśca sagandharvā devatāścaiva bhārata /
MBh, 5, 192, 13.2 devatānāṃ prasādena sarvam etad bhaviṣyati //
MBh, 5, 193, 54.2 dvijātīn devatāścāpi caityān atha catuṣpathān //
MBh, 6, 2, 26.1 devatāpratimāścāpi kampanti ca hasanti ca /
MBh, 6, BhaGī 4, 12.1 kāṅkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ /
MBh, 6, BhaGī 7, 20.1 kāmaistaistairhṛtajñānāḥ prapadyante 'nyadevatāḥ /
MBh, 6, BhaGī 9, 23.1 ye 'pyanyadevatā bhaktā yajante śraddhayānvitāḥ /
MBh, 6, 45, 14.2 tasya lāghavam udvīkṣya tutuṣur devatā api //
MBh, 6, 90, 29.1 vipracittiṃ durādharṣaṃ devatānāṃ bhayaṃkaram /
MBh, 6, 108, 11.1 devatāyatanasthāśca kauravendrasya devatāḥ /
MBh, 7, 7, 35.1 devatāḥ pitaraścaiva pūrve ye cāsya bāndhavāḥ /
MBh, 8, 6, 29.1 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ /
MBh, 8, 23, 18.2 devatānām api raṇe saśakrāṇāṃ mahīpate /
MBh, 8, 24, 105.2 tvaṃ hi sarvair guṇair yukto devatābhyo 'dhikaḥ prabho /
MBh, 8, 24, 141.2 devatānāṃ pitṝṇāṃ ca samakṣam arisūdanaḥ //
MBh, 8, 24, 145.1 pratijñāya tato devo devatānāṃ ripukṣayam /
MBh, 8, 30, 3.1 yadi māṃ devatāḥ sarvā yodhayeyuḥ savāsavāḥ /
MBh, 8, 51, 54.2 viṣṇunā nihateṣv eva dānaveyeṣu devatāḥ //
MBh, 8, 56, 27.2 tutuṣur devatāḥ sarvāḥ siddhāś ca paramarṣayaḥ //
MBh, 9, 34, 72.1 tataḥ prajāpatiḥ sarvā visasarjātha devatāḥ /
MBh, 9, 35, 39.1 tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ /
MBh, 9, 37, 10.1 tasya yajñasya saṃpattyā tutuṣur devatā api /
MBh, 9, 42, 41.1 senāpatyaṃ labdhavān devatānāṃ mahāseno yatra daityāntakartā /
MBh, 9, 43, 32.2 ṛbhavo nāma varadā devānām api devatāḥ /
MBh, 9, 44, 3.2 ābhiṣecanikaṃ dravyaṃ gṛhītvā devatāgaṇāḥ //
MBh, 9, 44, 16.1 bahulatvācca noktā ye vividhā devatāgaṇāḥ /
MBh, 9, 46, 5.4 varuṇaṃ devatāḥ sarvāḥ sametyedam athābruvan //
MBh, 9, 46, 21.3 sasarja cānnāni tathā devatānāṃ yathāvidhi //
MBh, 9, 49, 4.1 devatāḥ pūjayannityam atithīṃśca dvijaiḥ saha /
MBh, 9, 50, 38.1 ityuktastarpayāmāsa sa pitṝn devatāstathā /
MBh, 10, 14, 6.1 devatābhyo namaskṛtya gurubhyaścaiva sarvaśaḥ /
MBh, 10, 18, 2.2 bhāgārhā devatāś caiva yajñiyaṃ dravyam eva ca //
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 11, 8, 19.1 devatānāṃ hi yat kāryaṃ mayā pratyakṣataḥ śrutam /
MBh, 11, 8, 21.2 kāryārtham upasaṃprāptā devatānāṃ samīpataḥ //
MBh, 12, 7, 17.2 pitṛbhyo devatābhyaśca gatā vaivasvatakṣayam //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 18, 10.1 devatātithibhiścaiva pitṛbhiścaiva pārthiva /
MBh, 12, 25, 6.1 atithīnāṃ ca pitṝṇāṃ devatānāṃ ca bhārata /
MBh, 12, 29, 124.2 yo 'śvamedhasahasreṇa tarpayāmāsa devatāḥ //
MBh, 12, 37, 27.1 devān pitṝnmanuṣyāṃśca munīn gṛhyāśca devatāḥ /
MBh, 12, 37, 42.1 devatānāṃ pitṝṇāṃ ca havyakavyavināśanaḥ /
MBh, 12, 56, 12.2 devatānāṃ dvijānāṃ ca vartitavyaṃ yathāvidhi //
MBh, 12, 67, 24.2 bhavantaṃ te 'nuyāsyanti mahendram iva devatāḥ //
MBh, 12, 67, 30.1 tasya tāṃ mahimāṃ dṛṣṭvā mahendrasyeva devatāḥ /
MBh, 12, 68, 40.2 mahatī devatā hyeṣā nararūpeṇa tiṣṭhati //
MBh, 12, 73, 22.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 12, 79, 15.2 rājño balaṃ vardhayeyur mahendrasyeva devatāḥ //
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 121, 2.1 devatānām ṛṣīṇāṃ ca pitṝṇāṃ ca mahātmanām /
MBh, 12, 121, 36.2 babhūva yajño vedebhyo yajñaḥ prīṇāti devatāḥ //
MBh, 12, 121, 37.1 prītāśca devatā nityam indre paridadatyuta /
MBh, 12, 126, 4.2 pitṝṇāṃ devatānāṃ ca tato ''śramam iyāṃ tadā //
MBh, 12, 140, 36.1 yā devatāsu vṛttiste sāstu vipreṣu sarvadā /
MBh, 12, 146, 13.2 tapasā devatejyābhir vandanena titikṣayā //
MBh, 12, 149, 64.1 tathā kaścid bhavet siddho munir vā devatāpi vā /
MBh, 12, 156, 1.2 satyaṃ dharme praśaṃsanti viprarṣipitṛdevatāḥ /
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 175, 32.1 siddhānāṃ devatānāṃ ca yadā parimitā gatiḥ /
MBh, 12, 184, 13.1 api cātra yajñakriyābhir devatāḥ prīyante nivāpena pitaro vedābhyāsaśravaṇadhāraṇena ṛṣayaḥ /
MBh, 12, 186, 4.1 śaucam āvaśyakaṃ kṛtvā devatānāṃ ca tarpaṇam /
MBh, 12, 208, 18.2 devatāstāḥ prakāśante hṛṣṭā yānti tam īśvaram //
MBh, 12, 209, 15.2 ātmaprabhāvāt taṃ vidyāt sarvā hyātmani devatāḥ //
MBh, 12, 211, 29.1 pretya bhūtātyayaś caiva devatābhyupayācanam /
MBh, 12, 214, 14.1 devatābhyaḥ pitṛbhyaśca bhṛtyebhyo 'tithibhiḥ saha /
MBh, 12, 214, 16.1 devatābhiśca ye sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 12, 221, 80.2 tvayārcitāṃ māṃ deveśa purodhāsyanti devatāḥ //
MBh, 12, 227, 9.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 232, 8.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 255, 7.3 tad eva sukṛtaṃ havyaṃ yena tuṣyanti devatāḥ //
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 258, 20.2 pitari prītim āpanne sarvāḥ prīyanti devatāḥ //
MBh, 12, 258, 40.1 devatānāṃ samāvāyam ekasthaṃ pitaraṃ viduḥ /
MBh, 12, 258, 40.2 martyānāṃ devatānāṃ ca snehād abhyeti mātaram //
MBh, 12, 263, 4.1 sa niścayam atho kṛtvā pūjayāmāsa devatāḥ /
MBh, 12, 263, 4.2 bhaktyā na caivādhyagacchad dhanaṃ sampūjya devatāḥ //
MBh, 12, 263, 15.1 maṇibhadraṃ sa tatrasthaṃ devatānāṃ mahādyutim /
MBh, 12, 263, 27.3 abhyāsam akarod dharme tatastuṣṭāsya devatāḥ //
MBh, 12, 263, 28.2 prītāste devatāḥ sarvā dvijasyāsya tathaiva ca /
MBh, 12, 263, 32.2 nirvedād devatānāṃ ca prasādāt sa dvijottamaḥ /
MBh, 12, 263, 33.1 devatātithiśeṣeṇa phalamūlāśano dvijaḥ /
MBh, 12, 263, 54.1 devatā brāhmaṇāḥ santo yakṣā mānuṣacāraṇāḥ /
MBh, 12, 272, 40.3 devatānām ṛṣīṇāṃ ca harṣānnādo mahān abhūt //
MBh, 12, 272, 43.1 tam āviṣṭam atho jñātvā ṛṣayo devatāstathā /
MBh, 12, 274, 21.1 prasthitā devatā dṛṣṭvā śailarājasutā tadā /
MBh, 12, 274, 44.1 imā hi devatāḥ sarvā ṛṣayaśca paraṃtapa /
MBh, 12, 276, 18.1 devatābhyaḥ pitṛbhyaśca saṃvibhāgo 'tithiṣvapi /
MBh, 12, 281, 9.1 devatātithibhṛtyebhyaḥ pitṛbhyo 'thātmanastathā /
MBh, 12, 282, 13.2 sukhena tāsāṃ rājendra modante divi devatāḥ //
MBh, 12, 283, 16.2 devatānāṃ bhayakaraḥ sa hataḥ śūlapāṇinā //
MBh, 12, 291, 47.2 puṇyapāpena mānuṣyaṃ puṇyenaikena devatāḥ //
MBh, 12, 292, 2.1 tiryagyonisahasreṣu kadācid devatāsvapi /
MBh, 12, 306, 80.2 tathyaṃ śubhaṃ caitad uktaṃ tvayā bhoḥ samyak kṣemyaṃ devatādyaṃ yathāvat /
MBh, 12, 309, 5.2 devatātithiśeṣeṇa yātrāṃ prāṇasya saṃśraya //
MBh, 12, 311, 26.1 devatānām ṛṣīṇāṃ ca bālye 'pi sa mahātapāḥ /
MBh, 12, 313, 15.2 devatānāṃ pitṝṇāṃ cāpyanṛṇaścānasūyakaḥ //
MBh, 12, 319, 25.2 kṛtāñjalipuṭāḥ sarvā nirīkṣante sma devatāḥ //
MBh, 12, 321, 1.3 ya icchet siddhim āsthātuṃ devatāṃ kāṃ yajeta saḥ //
MBh, 12, 321, 4.1 devatānāṃ ca ko devaḥ pitṝṇāṃ ca tathā pitā /
MBh, 12, 321, 19.3 kāṃ devatāṃ nu yajataḥ pitṝn vā kānmahāmatī //
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 326, 76.2 devatāḥ sthāpayiṣyāmi sveṣu sthāneṣu nārada /
MBh, 12, 327, 3.1 kathaṃ pravṛttidharmeṣu bhāgārhā devatāḥ kṛtāḥ /
MBh, 12, 327, 7.2 yaṃ hitvā devatāḥ sarvā havyakavyabhujo 'bhavan //
MBh, 12, 327, 12.1 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija /
MBh, 12, 327, 59.2 ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //
MBh, 12, 328, 30.2 teṣām ekāntinaḥ śreṣṭhāste caivānanyadevatāḥ /
MBh, 12, 328, 32.1 brahmāṇaṃ śitikaṇṭhaṃ ca yāścānyā devatāḥ smṛtāḥ /
MBh, 12, 335, 81.1 nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ /
MBh, 12, 346, 9.2 pūrvāśī vā kule hyasmin devatātithibandhuṣu //
MBh, 12, 347, 3.1 api tvam asi kalyāṇi devatātithipūjane /
MBh, 12, 347, 12.1 devatānāṃ mahābhāga dharmacaryā na hīyate /
MBh, 13, 6, 18.1 yena lokāstrayaḥ sṛṣṭā daityāḥ sarvāśca devatāḥ /
MBh, 13, 6, 25.1 ṛṣīṇāṃ devatānāṃ ca sadā bhavati vigrahaḥ /
MBh, 13, 9, 23.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 10, 18.2 baliṃ ca kṛtvā hutvā ca devatāṃ cāpyapūjayat //
MBh, 13, 11, 17.1 yasmin gṛhe hūyate havyavāho gobrāhmaṇaścārcyate devatāśca /
MBh, 13, 14, 50.1 ihaiva devatāśreṣṭhaṃ devāḥ sarṣigaṇāḥ purā /
MBh, 13, 14, 104.2 na cānyāṃ devatāṃ kāṅkṣe sarvakāmaphalānyapi //
MBh, 13, 14, 145.2 śakrādyā devatāścaiva sarva eva samabhyayuḥ //
MBh, 13, 15, 33.2 ye vā divisthā devatāścāpi puṃsāṃ tasmāt paraṃ tvām ṛṣayo vadanti //
MBh, 13, 18, 52.1 cintāgatā ye ca deveṣu mukhyā ye cāpyanye devatāścājamīḍha /
MBh, 13, 20, 4.1 aśoke vimale tīrthe snātvā tarpya ca devatāḥ /
MBh, 13, 20, 73.1 devateyaṃ gṛhasyāsya śāpānnūnaṃ virūpitā /
MBh, 13, 24, 38.3 vaiśyasya caiva vaktavyaṃ prīyantāṃ devatā iti //
MBh, 13, 26, 14.3 ekamāsaṃ nirāhāraḥ svayaṃ paśyati devatāḥ //
MBh, 13, 26, 59.1 abhyarcya devatāstatra namaskṛtya munīṃstathā /
MBh, 13, 28, 28.1 devatāsuramartyeṣu yat pavitraṃ paraṃ smṛtam /
MBh, 13, 30, 5.2 brāhmaṇebhyo 'nutṛpyanti pitaro devatāstathā //
MBh, 13, 32, 19.1 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ /
MBh, 13, 33, 14.1 pitṝṇāṃ devatānāṃ ca manuṣyoragarakṣasām /
MBh, 13, 34, 5.1 brāhmaṇebhyo havir dattaṃ pratigṛhṇanti devatāḥ /
MBh, 13, 34, 8.2 tathaiva devatā rājannātra kāryā vicāraṇā //
MBh, 13, 34, 10.2 tena tenaiva prīyante pitaro devatāstathā //
MBh, 13, 35, 21.2 brāhmaṇā hi mahātmāno devānām api devatāḥ //
MBh, 13, 47, 42.1 brāhmaṇā hi mahābhāgā devānām api devatāḥ /
MBh, 13, 61, 25.1 pitṝṃśca pitṛlokasthān devaloke ca devatāḥ /
MBh, 13, 65, 59.2 yadanno hi naro rājaṃstadannāstasya devatāḥ //
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 74, 16.2 ṛṣīṇāṃ sarvalokeṣu yānīto yānti devatāḥ //
MBh, 13, 81, 7.2 mayābhipannā ṛdhyante ṛṣayo devatāstathā //
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 83, 36.3 agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam //
MBh, 13, 83, 37.1 tasmāt suvarṇaṃ dadatā dattāḥ sarvāśca devatāḥ /
MBh, 13, 83, 56.1 sthānāni devatānāṃ hi vimānāni purāṇi ca /
MBh, 13, 84, 42.1 ityuktvā taṃ śamīgarbhe vahnim ālakṣya devatāḥ /
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 46.1 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ /
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 85, 58.2 devatāste prayacchanti samastā iti naḥ śrutam //
MBh, 13, 86, 3.1 uktaḥ sa devatānāṃ hi avadhya iti pārthiva /
MBh, 13, 86, 5.2 vipannakṛtyā rājendra devatā ṛṣayastathā /
MBh, 13, 86, 6.1 na devatānāṃ kāciddhi samarthā jātavedasaḥ /
MBh, 13, 90, 3.1 devatāḥ pūjayantīha daivenaiveha tejasā /
MBh, 13, 93, 17.1 devatātithibhiḥ sārdhaṃ pitṛbhiścopabhuñjate /
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 95, 86.1 prīyante pitaraścāsya ṛṣayo devatāstathā /
MBh, 13, 100, 12.3 marudbhyo devatābhyaśca balim antargṛhe haret //
MBh, 13, 101, 20.1 devatābhyaḥ sumanaso yo dadāti naraḥ śuciḥ /
MBh, 13, 101, 20.2 tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ //
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 101, 57.1 gṛhyā hi devatā nityam āśaṃsanti gṛhāt sadā /
MBh, 13, 101, 58.1 ito dattena jīvanti devatāḥ pitarastathā /
MBh, 13, 101, 63.1 jvalatyaharaho veśma yāścāsya gṛhadevatāḥ /
MBh, 13, 103, 5.2 balayaśca gṛhoddeśe ataḥ prīyanti devatāḥ //
MBh, 13, 103, 6.2 tathā śataguṇā prītir devatānāṃ sma jāyate //
MBh, 13, 103, 8.2 namaskāraprayuktena tena prīyanti devatāḥ /
MBh, 13, 103, 8.3 gṛhyāśca devatāḥ sarvāḥ prīyante vidhinārcitāḥ //
MBh, 13, 107, 21.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
MBh, 13, 107, 60.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 112, 30.2 devatāḥ pañcabhūtasthāḥ kiṃ bhūyaḥ śrotum icchasi //
MBh, 13, 124, 10.1 devatānāṃ pitṝṇāṃ ca brāhmaṇānāṃ ca pūjane /
MBh, 13, 128, 58.1 tyaktahiṃsaḥ śubhācāro devatādvijapūjakaḥ /
MBh, 13, 133, 24.1 na stambhī na ca mānī yo devatādvijapūjakaḥ /
MBh, 13, 134, 5.1 aditiḥ kaśyapasyātha sarvāstāḥ patidevatāḥ /
MBh, 13, 134, 45.2 devatātithibhṛtyānāṃ nirupya patinā saha //
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 136, 2.2 brāhmaṇānāṃ paribhavaḥ sādayed api devatāḥ /
MBh, 13, 148, 29.2 na māṃ manuṣyāḥ paśyanti na māṃ paśyanti devatāḥ /
MBh, 13, 151, 29.3 sarvasaṃkarapāpebhyo devatāstavanandakaḥ //
MBh, 13, 151, 30.1 devatānantaraṃ viprāṃstapaḥsiddhāṃstapo'dhikān /
MBh, 13, 154, 31.2 na śaktāḥ syur nihantuṃ hi raṇe taṃ sarvadevatāḥ //
MBh, 14, 7, 10.1 gṛhaṃ svaṃ caiva yājyāśca sarvā gṛhyāśca devatāḥ /
MBh, 14, 10, 28.2 sarvāścānyā devatāḥ prīyamāṇā havistubhyaṃ pratigṛhṇantu rājan //
MBh, 14, 14, 8.1 arthaśca sumahān prāpto yena yakṣyāmi devatāḥ /
MBh, 14, 15, 7.1 ṛṣīṇāṃ devatānāṃ ca vaṃśāṃstāvāhatustadā /
MBh, 14, 18, 16.1 mātāpitrośca śuśrūṣā devatātithipūjanam /
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 25, 8.2 guṇāste devatābhūtāḥ satataṃ bhuñjate haviḥ //
MBh, 14, 35, 40.1 tattvāni yo vedayate yathātathaṃ guṇāṃśca sarvān akhilāśca devatāḥ /
MBh, 14, 43, 10.2 kuberaḥ sarvayakṣāṇāṃ devatānāṃ puraṃdaraḥ /
MBh, 14, 44, 5.1 sāvitrī sarvavidyānāṃ devatānāṃ prajāpatiḥ /
MBh, 14, 45, 17.1 devatātithiśiṣṭāśī nirato vedakarmasu /
MBh, 14, 46, 14.1 devatātithipūrvaṃ ca sadā bhuñjīta vāgyataḥ /
MBh, 14, 46, 14.2 askanditamanāścaiva laghvāśī devatāśrayaḥ //
MBh, 14, 46, 48.1 na tatra kramate buddhir nendriyāṇi na devatāḥ /
MBh, 15, 32, 9.2 nīlotpalābhā puradevateva kṛṣṇā sthitā mūrtimatīva lakṣmīḥ //
MBh, 15, 33, 6.1 kaccid yajasi rājendra śraddhāvān pitṛdevatāḥ /
MBh, 18, 5, 15.2 viśveṣāṃ devatānāṃ te viviśur narasattamāḥ //
Manusmṛti
ManuS, 2, 176.2 devatābhyarcanaṃ caiva samidādhānam eva ca //
ManuS, 3, 56.1 yatra nāryas tu pūjyante ramante tatra devatāḥ /
ManuS, 3, 72.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaś ca yaḥ /
ManuS, 3, 84.2 ābhyaḥ kuryād devatābhyo brāhmaṇo homam anvaham //
ManuS, 3, 117.1 devān ṛṣīn manuṣyāṃś ca pitṝn gṛhyāś ca devatāḥ /
ManuS, 3, 192.2 nyastaśastrā mahābhāgāḥ pitaraḥ pūrvadevatāḥ //
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 152.2 pūrvāhṇa eva kurvīta devatānāṃ ca pūjanam //
ManuS, 4, 163.1 nāstikyaṃ vedanindāṃ ca devatānāṃ ca kutsanam /
ManuS, 4, 251.1 gurūn bhṛtyāṃś cojjihīrṣann arciṣyan devatātithīn /
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
ManuS, 7, 8.2 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
ManuS, 9, 277.1 koṣṭhāgārāyudhāgāradevatāgārabhedakān /
ManuS, 12, 119.1 ātmaiva devatāḥ sarvāḥ sarvam ātmany avasthitam /
Rāmāyaṇa
Rām, Bā, 1, 69.1 devatābhyo varān prāpya samutthāpya ca vānarān /
Rām, Bā, 6, 16.1 varṇeṣv agryacaturtheṣu devatātithipūjakāḥ /
Rām, Bā, 14, 5.1 tāḥ sametya yathānyāyaṃ tasmin sadasi devatāḥ /
Rām, Bā, 16, 1.2 uvāca devatāḥ sarvāḥ svayambhūr bhagavān idam //
Rām, Bā, 30, 13.2 sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ //
Rām, Bā, 34, 8.1 tataḥ snātvā yathānyāyaṃ saṃtarpya pitṛdevatāḥ /
Rām, Bā, 34, 15.1 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā /
Rām, Bā, 35, 12.1 devatānāṃ vacaḥ śrutvā sarvalokamaheśvaraḥ /
Rām, Bā, 36, 5.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 36, 10.2 agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ //
Rām, Bā, 36, 12.1 devatānāṃ pratijñāya gaṅgām abhyetya pāvakaḥ /
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 25.1 tatas tu devatāḥ sarvāḥ kārttikeya iti bruvan /
Rām, Bā, 39, 1.1 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ /
Rām, Bā, 42, 9.2 pāriplavagatāś cāpi devatās tatra viṣṭhitāḥ //
Rām, Bā, 59, 10.2 cakārāvāhanaṃ tatra bhāgārthaṃ sarvadevatāḥ //
Rām, Bā, 59, 11.1 nābhyāgamaṃs tadāhūtā bhāgārthaṃ sarvadevatāḥ /
Rām, Bā, 59, 25.2 abravīt sumahad vākyaṃ kauśikaḥ sarvadevatāḥ //
Rām, Bā, 59, 32.2 ṛṣibhiś ca mahātejā bāḍham ity āha devatāḥ //
Rām, Bā, 61, 11.2 devatās tarpitāś ca syur mama cāpi kṛtaṃ vacaḥ //
Rām, Bā, 62, 15.2 uttare parvate rāma devatānām abhūd bhayam //
Rām, Bā, 62, 17.1 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ /
Rām, Bā, 64, 15.2 brahmaputro vasiṣṭho mām evaṃ vadatu devatāḥ /
Rām, Bā, 64, 17.2 ity uktvā devatāś cāpi sarvā jagmur yathāgatam //
Rām, Bā, 74, 14.1 tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham /
Rām, Bā, 74, 15.1 abhiprāyaṃ tu vijñāya devatānāṃ pitāmahaḥ /
Rām, Bā, 76, 10.2 devatāyatanāny āśu sarvās tāḥ pratyapūjayan //
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Ay, 6, 11.1 sitābhraśikharābheṣu devatāyataneṣu ca /
Rām, Ay, 9, 38.1 paridhāya śubhe vastre devateva cariṣyasi /
Rām, Ay, 10, 23.1 niśācarāṇi bhūtāni gṛheṣu gṛhadevatāḥ /
Rām, Ay, 10, 24.2 varaṃ mama dadāty eṣa tan me śṛṇvantu devatāḥ //
Rām, Ay, 37, 20.1 śūnyacatvaraveśmāntāṃ saṃvṛtāpaṇadevatām /
Rām, Ay, 50, 18.2 devatā devasaṃkāśa yajasva kuśalo hy asi //
Rām, Ay, 69, 27.1 devatānāṃ pitṝṇāṃ ca mātāpitros tathaiva ca /
Rām, Ay, 82, 26.2 api me devatāḥ kuryur imaṃ satyaṃ manoratham //
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 94, 46.1 devatārthe ca pitrarthe brāhmaṇābhyāgateṣu ca /
Rām, Ay, 94, 52.1 kaccid gurūṃś ca vṛddhāṃś ca tāpasān devatātithīn /
Rām, Ay, 95, 31.2 yadannaḥ puruṣo bhavati tadannās tasya devatāḥ //
Rām, Ay, 110, 11.1 variṣṭhā sarvanārīṇām eṣā ca divi devatā /
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Ār, 15, 38.2 stuvanti smoditaṃ sūryaṃ devatāś ca samāhitāḥ //
Rām, Ār, 23, 26.2 taṃ dṛṣṭvā tejasāviṣṭaṃ prāvyathan vanadevatāḥ //
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ār, 43, 30.2 rakṣantu tvāṃ viśālākṣi samagrā vanadevatāḥ //
Rām, Ār, 44, 26.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Ār, 47, 17.2 prādravan mṛtyusaṃkāśaṃ bhayārtā vanadevatāḥ //
Rām, Ār, 50, 39.2 supravepitagātrāś ca babhūvur vanadevatāḥ //
Rām, Ki, 8, 2.1 sarvathāham anugrāhyo devatānām asaṃśayaḥ /
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Rām, Su, 1, 123.1 devatāścābhavan hṛṣṭāstatrasthāstasya karmaṇā /
Rām, Su, 1, 128.2 devatānāṃ patiṃ dṛṣṭvā parituṣṭaṃ śatakratum //
Rām, Su, 17, 20.1 āyācamānāṃ duḥkhārtāṃ prāñjaliṃ devatām iva /
Rām, Su, 21, 14.1 asakṛd devatā yuddhe nāgagandharvadānavāḥ /
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 31, 5.2 vasūnāṃ vā varārohe devatā pratibhāsi me //
Rām, Su, 53, 21.1 trayāṇāṃ bharatādīnāṃ bhrātṝṇāṃ devatā ca yā /
Rām, Su, 56, 122.2 devatānāṃ sakāśaṃ ca ye gacchanti nimantritāḥ //
Rām, Yu, 27, 5.1 rakṣasām īśvaraṃ māṃ ca devatānāṃ bhayaṃkaram /
Rām, Yu, 31, 51.2 ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā //
Rām, Yu, 31, 54.1 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa /
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 74, 26.3 hatastvaṃ devatākāryaṃ kariṣyasi yamakṣaye //
Rām, Yu, 82, 32.1 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ /
Rām, Yu, 82, 32.2 uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ //
Rām, Yu, 97, 28.2 sādhu sādhviti vāg agryā devatānāṃ mahātmanām //
Rām, Yu, 98, 15.1 avadhyo devatānāṃ yastathā dānavarakṣasām /
Rām, Yu, 102, 12.1 tasya tadvacanaṃ śrutvā maithilī bhrātṛdevatā /
Rām, Yu, 104, 23.1 praṇamya devatābhyaśca brāhmaṇebhyaśca maithilī /
Rām, Utt, 1, 18.2 devatānām avadhyena vijayaṃ prāptavān asi //
Rām, Utt, 10, 7.2 papāta puṣpavarṣaṃ ca kṣubhitāścāpi devatāḥ //
Rām, Utt, 10, 17.2 avadhyaḥ syāṃ prajādhyakṣa devatānāṃ ca śāśvatam //
Rām, Utt, 10, 37.2 vāṇi tvaṃ rākṣasendrasya bhava yā devatepsitā //
Rām, Utt, 16, 24.2 devatāścāpi saṃkṣubdhāścalitāḥ sveṣu karmasu //
Rām, Utt, 16, 28.1 devatā mānuṣā yakṣā ye cānye jagatītale /
Rām, Utt, 17, 2.2 ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva //
Rām, Utt, 27, 19.2 devatāstoṣayiṣyāmi jñātvā kālam upasthitam //
Rām, Utt, 29, 19.2 devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat //
Rām, Utt, 30, 41.2 punastridivam ākrāmad anvaśāsacca devatāḥ //
Rām, Utt, 32, 64.1 badhyamāne daśagrīve siddhacāraṇadevatāḥ /
Rām, Utt, 36, 7.2 uvāca devatā brahmā mārutapriyakāmyayā //
Rām, Utt, 45, 15.2 ityañjalikṛtā sītā devatā abhyayācata //
Rām, Utt, 48, 4.1 bhagavan sādhu paśyemāṃ devatām iva khāccyutām /
Rām, Utt, 75, 10.2 tapa ugram upātiṣṭhat tāpayan sarvadevatāḥ //
Rām, Utt, 79, 13.2 cintāṃ samabhyatikrāmat kā nviyaṃ devatādhikā //
Rām, Utt, 87, 20.1 iyaṃ śuddhasamācārā apāpā patidevatā /
Rām, Utt, 100, 11.1 tato viṣṇugataṃ devaṃ pūjayanti sma devatāḥ /
Saundarānanda
SaundĀ, 2, 49.2 vītakrodhatamomāyā māyeva divi devatā //
SaundĀ, 2, 55.1 tutuṣustuṣitāścaiva śuddhāvāsāśca devatāḥ /
SaundĀ, 4, 6.1 sā devatā nandanacāriṇīva kulasya nandījananaśca nandaḥ /
SaundĀ, 6, 42.2 ato viśiṣṭaṃ na hi duḥkhamasti kulodgatāyāḥ patidevatāyāḥ //
SaundĀ, 8, 43.1 ramayanti patīn kathañcana pramadā yāḥ patidevatāḥ kvacit /
Saṅghabhedavastu
SBhedaV, 1, 198.0 kapilariṣiḥ śabdakaṇṭakatvād dhyānānāṃ cittaikāgratāṃ nārāgayati sa kathayati bhavantaḥ avalokitā bhavata aham anyatra gamiṣyāmi maharṣe kimarthaṃ cittaikāgratāṃ nārāgayāmi śabdakaṇṭakāni dhyānāni maharṣe tvam ihaiva tiṣṭha vayam anyatra gacchāmaḥ kiṃtu bhūbhāgam asmākam anuprayaccha bhavantaḥ śobhanaṃ ṛṣayas te mahātmānaḥ īpsitamanorathasādhakāḥ tena sauvarṇaṃ bhṛṅgāram ādāya nagarākāreṇa udakadhārāpātair nagaraṃ māpitaṃ kapilena riṣiṇā teṣāṃ vāsāya vastu parityaktam iti kapilavastu kapilavastv iti saṃjñā saṃvṛttā te tatra vṛddhiṃ gatāḥ mahājanakāyaḥ saṃvṛttaḥ saṃbādhād vṛddhiṃ na labhante teṣāṃ cetasā cittam ājñāya devatābhir anyapradeśa upadarśitaḥ tais tatra gatvā dvitīyaṃ nagaraṃ māpitaṃ devadriśaṃ devadriśam iti saṃjñā saṃvṛttā tatas te saṃgamya samāgamya saṃjalpaṃ kartum ārabdhāḥ bhavanto yad vayaṃ nirvāsitāḥ tat sadṛśabhāryopādānāt tad asmākaṃ na kenacid dvitīyā sadṛśī bhāryā upādātavyā ekayaiva santoṣaḥ karaṇīya iti te ekām eva sadṛśīṃ bhāryāṃ pariṇamayanti na dvitīyām athāpareṇa samayena virūḍhako rājā priyān putrān samanusmaran amātyān āmantrayate hambhoḥ grāmaṇyas te kumārāḥ kva sāṃprataṃ tair vistareṇārocitaṃ deva kenacid adhikaraṇena nirvāsitāḥ te svakasvakā bhaginīr ādāya itaḥ prakrāntāḥ anuhimavatpārśve nadyā bhāgīrathyās tīre kapilasya riṣer āśramapadasya nātidūre vāsaṃ kalpayanti svakasvakā bhaginīḥ pratyākhyāya vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ krīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ śakyaṃ grāmaṇyaḥ kumārair evaṃ kartuṃ deva śakyam atha virūḍhakaḥ ikṣvākurājaḥ pūrvaṃ kāyam abhyunnamayya dakṣiṇabāhum abhiprasāryodānam udānayati śakyā bata kumārāḥ paramaśakyā bata kumārā iti maheśākhyena sattvena vāṅ niścāritā śākyā bata kumārāḥ paramaśākyā bata kumārā iti śākyā iti saṃjñā saṃvṛttā //
SBhedaV, 1, 203.1 tuṣitakāyikābhir devatābhiḥ sarvavādyāni prahatāni bodhisatvenāpi śaṅkham āpūryābhihitaṃ kataro 'tra mārṣāḥ odārikaḥ śabdaḥ śaṅkhaśabdo bhagavan yathāyaṃ mārṣāḥ śaṅkhaśabdaḥ sarvavādyāny abhibhūyāvasthitaḥ evam evāhaṃ jambūdvīpam avatīrya ṣaṭ tārkikān ṣaḍ ānuśravikān ṣaṭ ca pratipattṝn abhibhūyāmṛtam adhigamiṣyāmi amṛtena jagat saṃtarpayiṣyāmi anityatāśaṅkham āpūrayiṣyāmi śūnyatābherīṃ tāḍayiṣyāmīti nairātmyasiṃhanādaṃ nadiṣyāmīti viditvā gāthāṃ bhāṣate /
Śira'upaniṣad
ŚiraUpan, 1, 33.6 hṛdisthā devatāḥ sarvā hṛdi prāṇāḥ pratiṣṭhitāḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 15.2 yasmin yuktā brahmarṣayo devatāś ca tam evaṃ jñātvā mṛtyupāśāṃś chinatti //
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
Amarakośa
AKośa, 1, 9.2 vṛndārakā daivatāni puṃsi vā devatāḥ striyām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 62.1 uṣṇo 'paraḥ pradeśaśca śaraṇaṃ tasya devatāḥ /
AHS, Śār., 6, 32.1 narasya vardhamānasya devatānāṃ nṛpasya ca /
AHS, Utt., 1, 23.2 nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram //
AHS, Utt., 4, 7.2 aśucer devatārcādi parasūtakasaṃkaraḥ //
AHS, Utt., 39, 10.1 devatānusmṛtau yukto yuktasvapnaprajāgaraḥ /
Bodhicaryāvatāra
BoCA, 1, 23.2 devatānāmṛṣīṇāṃ vā brahmaṇāṃ vā bhaviṣyati //
BoCA, 9, 120.1 api tv aneke 'nityāśca niśceṣṭā na ca devatāḥ /
BoCA, 10, 26.2 anāthabālavṛddhānāṃ rakṣāṃ kurvantu devatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 18.2 devatāyācanavyagrastrīkam antaḥpuraṃ yayau //
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 5, 6.2 ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ //
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 5, 19.1 adya paśyāmy ahaṃ svapne vyomni kāmapi devatām /
BKŚS, 5, 26.2 vadati kṣaṇam atraiva sthīyatām iti devatā //
BKŚS, 5, 298.2 tiṣṭhantīm ambare 'paśyad devatām avanīśvaraḥ //
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 10, 133.2 yadāparā tadāyātā rūpiṇī rūpadevatā //
BKŚS, 10, 135.1 mayoktaṃ devatābhyo 'pi guravo guravo yataḥ /
BKŚS, 10, 147.1 āsīc ca mama kāpy eṣā devatā brahmavādinī /
BKŚS, 12, 50.2 devatābhyo namaskṛtya śarīram udalambayat //
BKŚS, 12, 51.1 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām /
BKŚS, 12, 52.2 devatāvocad amṛtām amṛteneva siñcatī //
BKŚS, 12, 72.2 vanadevatayodyānaṃ sakalaṃ na vijṛmbhitam //
BKŚS, 15, 36.1 aryaputra mayā dṛṣṭāś catasraḥ puradevatāḥ /
BKŚS, 15, 76.2 mantrayantritavīryasya tasmāc cintaya devatām //
BKŚS, 18, 58.2 striyaṃ sākṣād ivāsīnāṃ mādhavīvanadevatām //
BKŚS, 18, 261.1 āsīc ca mama kāpy eṣā dānavī devatāpi vā /
BKŚS, 18, 262.1 athavā kṣudhitā kāpi devatārūpakañcukā /
BKŚS, 18, 413.2 stuvanto devatāḥ svāḥ svāḥ paryakrāman pradakṣiṇam //
BKŚS, 18, 516.2 uttīryācarya ca snānam ārciṣaṃ devatāgurūn //
BKŚS, 18, 664.1 atha bohittham āsthāya pūjitadvijadevatāḥ /
BKŚS, 18, 702.2 devatānāṃ pitṝṇāṃ ca yātvānṛṇyaṃ bhavān iti //
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 20, 146.2 mahatī devatā hy eṣā tvādṛgrūpeṇa tiṣṭhati //
BKŚS, 22, 121.2 devatāgurubhir dattaṃ kāntaṃ toṣaya mām iti //
BKŚS, 23, 94.1 tato nirvartitasnānadevatānalatarpaṇaḥ /
BKŚS, 25, 54.1 dhyānaṃ yad yat samāpadya devatālambanaṃ niśi /
BKŚS, 28, 10.1 mayā vratakam uddiśya pūjitā devatādvijāḥ /
BKŚS, 28, 98.2 devatās tat kariṣyanti yena śāntir bhaviṣyati //
Daśakumāracarita
DKCar, 1, 1, 59.1 tatra saṃtatam evaṃvidhavijayasiddhaye kumāraṃ devatopahāraṃ kariṣyantaḥ kirātāḥ mahīruhaśākhāvalambitam enam asilatayā vā saikatatale khanananikṣiptacaraṇaṃ lakṣīkṛtya śitaśaranikareṇa vā anekacaraṇaiḥ palāyamānaṃ kukkurabālakairvā daṃśayitvā saṃhaniṣyāmaḥ iti bhāṣamāṇā mayā samabhyabhāṣanta nanu kirātottamāḥ ghorapracāre kāntāre skhalitapathaḥ sthavirabhūsuro 'haṃ mama putrakaṃ kvacicchāyāyāṃ nikṣipya mārgānveṣaṇāya kiṃcid antaram agaccham //
DKCar, 1, 3, 1.2 tadādāya gatvā kaṃcanādhvānam ambaramaṇer atyuṣṇatayā gantumakṣamo vane 'sminneva kimapi devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthaviramahīsuramekamavalokya kuśalamuditadayo 'hamapṛccham //
DKCar, 1, 5, 10.1 tato bālacandrikā tayorantaraṅgavṛttiṃ bhāvavivekairjñātvā kāntāsamājasannidhau rājanandanodantasya samyagākhyānamanucitamiti lokasādhāraṇairvākyairabhāṣata bhartṛdārike ayaṃ sakalakalāpravīṇo devatāsānnidhyakaraṇa āhavanipuṇo bhūsurakumāro maṇimantrauṣadhijñaḥ paricaryārhe bhavatyā pūjyatām iti //
DKCar, 2, 1, 18.1 so 'pi kopādāgatya nirdahanniva dahanagarbhayā dṛśā niśāmyotpannapratyabhijñaḥ kathaṃ sa evaiṣa madanujamaraṇanimittabhūtāyāḥ pāpāyā bālacandrikāyāḥ patyuratyabhiniviṣṭavittadarpasya vaideśikavaṇikputrasya puṣpodbhavasya mitraṃ rūpamattaḥ kalābhimānī naikavidhavipralambhopāyapāṭavāvarjitamūḍhapaurajanamithyāropitavitathadevatānubhāvaḥ kapaṭadharmakañcuko nigūḍhapāpaśīlaścapalo brāhmaṇabruvaḥ //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 179.1 atheyaṃ devateva śucau deśe niveśyārcyamānā prātaḥ prātaḥ suvarṇapūrṇaiva dṛśyate //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 4, 116.0 atha madambā maraṇamaṇḍanamanuṣṭhāya sakaruṇaṃ sakhīrāmantrya muhur abhipraṇamya bhavanadevatā yatnanivāritaparijanākranditā piturme śayanasthānamekākinī prāvikṣat //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 23.1 yāvadāyuratratyāyai devatāyai pratiśayito bhavāmi iti niścitamatiratiṣṭham //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 6, 69.1 eṣa hi devatāsamādiṣṭo vidhiḥ //
Divyāvadāna
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 5.0 so 'putraḥ putrābhinandī śivavaruṇakuberaśakrabrahmādīnāyācate ārāmadevatāṃ vanadevatāṃ śṛṅgāṭakadevatāṃ balipratigrāhikāṃ devatām //
Divyāv, 1, 6.0 sahajāṃ sahadharmikāṃ nityānubaddhāmapi devatāmāyācate //
Divyāv, 2, 434.0 kiṃ manyadhvamiti tataste vaṇijo bhītāstrastāḥ saṃvignā āhṛṣṭaromakūpā devatāyācanaṃ kartumārabdhāḥ //
Divyāv, 2, 448.0 atha yā devatā āyuṣmatī pūrṇe 'bhiprasannā sā yenāyuṣmān pūrṇastenopasaṃkrāntā //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 545.0 tā dṛṣṭasatyās trirudānamudānayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā neṣṭasvajanabandhuvargeṇa na devatābhir na pūrvapretair na śramaṇabrāhmaṇairyad bhagavatāsmākaṃ tatkṛtam //
Divyāv, 8, 85.0 dṛṣṭasatyāśca kathayanti idamasmākaṃ bhadanta na mātrā kṛtaṃ na pitrā kṛtaṃ na rājñā na devatābhir na pūrvapretair na śramaṇabrāhmaṇair neṣṭair na svajanabandhuvargeṇa yadasmābhirbhagavantaṃ kalyāṇamitramāgamya //
Divyāv, 8, 164.0 atha tasya mahātmana udārapuṇyamaheśākhyasyodāracetasopapannasya sarvasattvamanorathaparipūrakasya lokahitārthamabhyudgatasya anyatarā maheśākhyā devatā upasaṃkramya samāśvāsayati mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 170.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 171.0 na ca śakitā supriyeṇa mahāsārthavāhena sā devatā praṣṭum katarasyāṃ diśi badaradvīpaḥ kathaṃ vā tatra gamyata iti //
Divyāv, 8, 172.0 atha supriyasya sārthavāhasya suptapratibuddhasya etadabhavat aho bata me sā devatā punarapi darśayet diśaṃ copāyaṃ ca vyapadiśed badaradvīpamahāpattanasya gamanāyeti cintāparo middhamavakrāntaḥ //
Divyāv, 8, 173.0 atha sā devatā tasya mahātmana udārapuṇyamaheśākhyasya dṛḍhodārapratijñasyodāravīryaparākramatām anikṣiptotsāhatāṃ viditvā upasaṃkramya evamāha mā tvaṃ sārthavāha khedamāpadyasva //
Divyāv, 8, 178.0 tatra yo 'sau puruṣo bhavati maheśākhyo maheśākhyadevatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena mahāntaṃ plavamāsthāya anulomapratilomamahāsamudram avatarati //
Divyāv, 8, 189.0 tatra yo 'sau puruṣo bhavatyudārapuṇyavipākamaheśākhyo devatāparigṛhītaḥ sa mahatā puṇyabalena vīryabalena cittabalena kāyabalena mahāntaṃ plavamāsthāya āvartaṃ mahāsamudramavatarati //
Divyāv, 8, 300.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 301.0 atha supriyaḥ sārthavāhaḥ suptapratibuddho devatāvacanaṃ śrutvā paramavismayamāpannaścintayati nūnamanayā devatayā anekairevaṃvidhaiḥ paramaduṣkaraśatasahasrairbadaradvīpayātrā sādhitapūrvā bhaviṣyati //
Divyāv, 8, 302.0 yadi tāvat sādhitā duṣkarakārikā iyaṃ devatā //
Divyāv, 8, 407.0 atha sā pūrvadevatā supriyaṃ mahāsārthavāhaṃ durmanasaṃ viditvā rātryāḥ pratyūṣasamaya upasaṃkramya samāśvāsya utkarṣayati sādhu sādhu mahāsārthavāha nistīrṇāni te mahāsamudraparvatanadīkāntārāṇi manuṣyāmanuṣyāgamyāni //
Divyāv, 8, 429.0 ityuktvā sā devatā tatraivāntarhitā //
Divyāv, 8, 542.0 yā sā pūrvadevatā kāśyapaḥ samyaksambuddho bodhisattvabhūtaḥ sa tena kālena tena samayena //
Divyāv, 12, 73.1 atha bhagavata etadabhavat kutra pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām devatā bhagavata ārocayanti śrutapūrvaṃ bhadanta pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti //
Divyāv, 12, 82.1 anekaiśca devatāśatasahasrairanugamyamāno 'nupūrveṇa cārikāṃ carañ śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 120.1 atha bhagavata etadabhavat katarasmin pradeśe pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇināmiti devatā bhagavata ārocayanti antarā bhadanta śrāvastīmantarā ca jetavanamatrāntarāt pūrvakaiḥ samyaksambuddhairmahāprātihāryaṃ vidarśitaṃ hitāya prāṇinām //
Divyāv, 12, 161.1 na tathānavataptakāyikā devatā api kārān kartavyān manyante yathā tasya //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 166.1 tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 201.1 sahābhidhānāt kālasya rājakumārasya śarīram yathāpaurāṇaṃ saṃvṛttam yathāpi tatra buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 270.1 gaganatalasthā devatā bhagavata upariṣṭāddivyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagarucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni māndārakāṇi puṣpāṇi kṣipanti divyāni ca vāditrāṇi saṃpravādayanti cailavikṣepaṃ cākārṣuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 12, 347.1 bhagavatā tathā adhiṣṭhitam yathā sarvaloko 'nāvṛtamadrākṣīdbuddhāvataṃsakaṃ yāvadakaniṣṭhabhavanamupādāya antato bāladārakā api yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 61.1 devatā maharddhikā bhavati mahānubhāvā //
Divyāv, 17, 127.1 tā api devatā vaiśālyāṃ śabdo niścārito bhagavān parinirvāṇāya gacchati na bhūyo bhagavān vaiśālīmāgamiṣyati //
Divyāv, 17, 128.1 devatānāṃ śabdaṃ śrutvā anekāni vaiśālikāni prāṇiśatasahasrāṇi bhagavatsakāśamupasaṃkrāntāni //
Divyāv, 17, 138.1 bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 18, 57.1 yadi tenāpi tāvadāyācanena kāciddevatā asmākamasmānmahābhayādvimokṣaṇaṃ kuryāt //
Divyāv, 18, 286.1 sa ca śreṣṭhī saṃsiddhayānapātreṇa devatāmānuṣyaparigṛhītena tasmānmahāsamudrāt tīrṇaḥ //
Divyāv, 18, 372.1 tasya ca rājño devatayā ārocitam //
Divyāv, 18, 375.1 sa rājā saṃlakṣayati nūnametau mahātmānau yeṣāmarthāya devatā apyārocayanti //
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Divyāv, 18, 496.1 yāni tānyaśītiramātyasahasrāṇi tena kālena tena samayena tānyetarhyaśītirdevatāsahasrāṇi //
Divyāv, 18, 609.1 yadā tasya trīṇyānantaryāṇi paripūrṇāni tadā devatābhirjanapadeṣvārocitaṃ pāpa eṣa pitṛghātako 'rhadghātako mātṛghātakaśca //
Divyāv, 19, 89.1 aṣṭādaśānuśaṃsā buddhacārikāyāmityanekāni devatāśatasahasrāṇi bhagavataḥ pṛṣṭhataḥ pṛṣṭhato 'nubaddhāni //
Divyāv, 20, 76.1 atha yā kanakāvatyāṃ rājadhānyāmadhyuṣitā devatā sā rājñaḥ kanakavarṇasya purastādgāthāṃ bhāṣate //
Harivaṃśa
HV, 3, 74.2 avadhyā devatānāṃ hi hiraṇyapuravāsinaḥ /
HV, 5, 5.2 prāvartan na papuḥ somaṃ hutaṃ yajñeṣu devatāḥ //
HV, 6, 19.2 kṣīram ūrjaskaraṃ caiva yena vartanti devatāḥ //
HV, 9, 53.1 devatānām avadhyaś ca mahākāyo mahābalaḥ /
HV, 10, 20.3 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
HV, 11, 2.2 svargasthāḥ pitaro 'nye sma devānām api devatāḥ /
HV, 11, 32.1 śrūyante pitaro devā devānām api devatāḥ /
HV, 11, 36.1 ādidevasutās tāta pitaro divi devatāḥ /
HV, 13, 32.2 tair eva tatkarmaphalaṃ prāpnuvantīha devatāḥ //
HV, 13, 69.2 devatānāṃ hi pitaraḥ pūrvam āpyāyanaṃ smṛtam //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 3, 23.1 mahattvayogāya mahāmahimnām ārādhanīṃ tāṃ nṛpa devatānām /
Kir, 7, 4.1 tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 1.1 asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ /
KumSaṃ, 2, 14.1 tvaṃ pitṝṇām api pitā devānām api devatā /
KumSaṃ, 3, 52.2 anuprayātā vanadevatābhyām adṛśyata sthāvararājakanyā //
KumSaṃ, 5, 4.1 manīṣitāḥ santi gṛhe 'pi devatās tapaḥ kva vatse kva ca tāvakaṃ vapuḥ /
KumSaṃ, 6, 39.2 yakṣāḥ kiṃpuruṣāḥ paurā yoṣito vanadevatāḥ //
KumSaṃ, 7, 27.1 tām arcitābhyaḥ kuladevatābhyaḥ kulapratiṣṭhāṃ praṇamayya mātā /
Kāmasūtra
KāSū, 1, 4, 7.9 etena taṃ taṃ devatāviśeṣam uddiśya saṃbhāvitasthitayo ghaṭā vyākhyātāḥ //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 36.1 pravāse maṅgalamātrābharaṇā devatopavāsaparā vārtāyāṃ sthitā gṛhān avekṣeta //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 6, 2, 6.10 devatopahārāṇāṃ karaṇam /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 453.1 devatāsnānapānīyadivye taṇḍulabhakṣaṇe /
Kūrmapurāṇa
KūPur, 1, 1, 27.1 purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 64.2 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ //
KūPur, 1, 2, 72.2 bhagavan devatārighna hiraṇyākṣaniṣūdana /
KūPur, 1, 7, 42.2 tasmādaho dharmayuktā devatāḥ samupāsate //
KūPur, 1, 7, 45.1 tasmādahardevatānāṃ rātriḥ syād devavidviṣām /
KūPur, 1, 10, 60.2 pīyate devatāsaṅghaistasmai somātmane namaḥ //
KūPur, 1, 11, 173.2 aśeṣadevatāmūrtirdevatā varadevatā /
KūPur, 1, 11, 173.2 aśeṣadevatāmūrtirdevatā varadevatā /
KūPur, 1, 11, 173.2 aśeṣadevatāmūrtirdevatā varadevatā /
KūPur, 1, 11, 203.2 pratyakṣadevatā divyā divyagandhā divāparā //
KūPur, 1, 13, 28.1 mandākinījale snātvā saṃtarpya pitṛdevatāḥ /
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
KūPur, 1, 14, 75.1 gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
KūPur, 1, 15, 180.1 jagāma devatānīkaṃ gaṇānāṃ harṣamuttamam /
KūPur, 1, 15, 204.1 evaṃ vyāhṛtamātre tu devadevena devatāḥ /
KūPur, 1, 16, 62.1 samāsyatāṃ bhavatā tatra nityaṃ bhuktvā bhogān devatānāmalabhyān /
KūPur, 1, 21, 35.1 tathā ca vaiṣṇavī śaktirnṛpāṇāṃ devatā sadā /
KūPur, 1, 21, 39.2 yā yasyābhimatā puṃsaḥ sā hi tasyaiva devatā //
KūPur, 1, 22, 42.1 snātvā saṃtarpya vidhivad gaṅgāyāṃ devatāḥ pitṝn /
KūPur, 1, 24, 7.1 ārāmairvividhairjuṣṭaṃ devatāyatanaiḥ śubhaiḥ /
KūPur, 1, 24, 40.1 ihaiva devatāḥ pūrvaṃ kālād bhītā maheśvaram /
KūPur, 1, 28, 8.1 snānaṃ homaṃ japaṃ dānaṃ devatānāṃ tathārcanam /
KūPur, 1, 28, 32.2 na devatā bhavennṝṇāṃ devatānāṃ ca daivatam //
KūPur, 1, 28, 32.2 na devatā bhavennṝṇāṃ devatānāṃ ca daivatam //
KūPur, 1, 29, 69.1 devatānāmṛṣīṇāṃ ca śṛṇvatāṃ parameṣṭhinām /
KūPur, 1, 34, 43.1 svakārye pitṛkārye vā devatābhyarcane 'pi vā /
KūPur, 1, 41, 15.1 samaṃ bibharti tābhiḥ sa manuṣyapitṛdevatāḥ /
KūPur, 1, 41, 33.2 pibanti devatā viprā yataste 'mṛtabhojanāḥ //
KūPur, 2, 6, 38.2 anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ //
KūPur, 2, 11, 89.1 ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
KūPur, 2, 11, 89.2 teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam //
KūPur, 2, 11, 90.1 ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
KūPur, 2, 11, 90.1 ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 13, 26.1 saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
KūPur, 2, 14, 45.1 yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
KūPur, 2, 14, 46.1 yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
KūPur, 2, 14, 47.1 atharvāṅgiraso nityaṃ madhvāprīṇāti devatāḥ /
KūPur, 2, 15, 25.1 trivargasevī satataṃ devatānāṃ ca pūjanam /
KūPur, 2, 15, 41.2 na vedadevatānindāṃ kuryāt taiśca na saṃvaset //
KūPur, 2, 17, 8.1 stenanāstikayorannaṃ devatānindakasya ca /
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 18, 91.2 āpo vā devatāḥ sarvāstena samyak samarcitāḥ //
KūPur, 2, 18, 120.1 yo mohād athavālasyād akṛtvā devatārcanam /
KūPur, 2, 26, 36.1 yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
KūPur, 2, 26, 37.1 dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
KūPur, 2, 26, 38.2 dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ //
KūPur, 2, 26, 75.1 gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
KūPur, 2, 26, 76.1 evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
KūPur, 2, 27, 4.2 yatāhāro bhavet tena pūjayet pitṛdevatāḥ //
KūPur, 2, 27, 11.1 devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ /
KūPur, 2, 31, 73.1 sa devadevatāvākyamākarṇya bhagavān haraḥ /
KūPur, 2, 33, 90.1 devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
KūPur, 2, 33, 95.2 devatābhyarcanaṃ nṝṇām aśeṣāghavināśanam //
KūPur, 2, 35, 27.2 rarāja devatāpatiḥ sahomayā pinākadhṛk //
KūPur, 2, 37, 37.2 eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat //
KūPur, 2, 37, 67.1 devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
KūPur, 2, 44, 6.2 devatānāṃ śarīreṣu kṣipatyakhiladāhakam //
Liṅgapurāṇa
LiPur, 1, 2, 30.1 devatāparamārthaṃ tu vijñānaṃ ca prasādataḥ /
LiPur, 1, 4, 3.1 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ /
LiPur, 1, 27, 17.1 nyasetpañcākṣaraṃ caiva gāyatrīṃ rudradevatām /
LiPur, 1, 34, 13.1 nagnā eva hi jāyante devatā munayas tathā /
LiPur, 1, 35, 7.1 mahatī devatā yā sā mahataścāpi suvrata /
LiPur, 1, 36, 59.1 dadhīco bhagavānvipraḥ devatānāṃ gaṇān pṛthak /
LiPur, 1, 37, 5.2 bhagavandevatārighna sahasrākṣa varaprada /
LiPur, 1, 55, 52.1 tataḥ sūrye punaścānyā nivasantīha devatāḥ /
LiPur, 1, 59, 28.2 somo bibharti tābhistu manuṣyapitṛdevatāḥ //
LiPur, 1, 61, 21.2 sthānānyetānyathoktāni sthāninyaścaiva devatāḥ //
LiPur, 1, 64, 51.1 ye brahmavādino bhūmau nanṛtur divi devatāḥ /
LiPur, 1, 64, 96.1 arundhatīṃ mahābhāgāṃ kalyāṇīṃ devatopamām /
LiPur, 1, 64, 98.1 mātaraṃ ca mahābhāgāṃ kalyāṇīṃ patidevatām /
LiPur, 1, 64, 118.1 devatāparamārthaṃ ca yathāvadvetsyate bhavān /
LiPur, 1, 66, 9.2 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ //
LiPur, 1, 70, 204.2 tato mukhātsamutpannā dīvyatastasya devatāḥ //
LiPur, 1, 70, 206.1 yasmāttasya tu dīvyanto jajñire tena devatāḥ /
LiPur, 1, 70, 207.2 tasmādaho dharmayuktaṃ devatāḥ samupāsate //
LiPur, 1, 70, 211.1 yasmādahardevatānāṃ rātriryā sāsurī smṛtā /
LiPur, 1, 71, 84.1 janāsaktā babhūvustā vinindya patidevatāḥ /
LiPur, 1, 72, 103.2 babhūva tumulo harṣo devatānāṃ mahātmanām //
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 85, 42.1 devatā śiva evāhaṃ mantrasyāsya varānane /
LiPur, 1, 85, 77.1 vighneśo mātaro durgā kṣetrajño devatā diśaḥ /
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 89, 105.2 maithunaṃ mānasaṃ vāpi vācikaṃ devatārcanam //
LiPur, 1, 92, 129.2 kṣetrāṇi sarvato devi devatā ṛṣayas tathā //
LiPur, 1, 95, 34.2 devatābhiḥ saha brahmā bhītabhītaḥ sagadgadam /
LiPur, 1, 96, 30.1 devatāparamārthajñā mamaiva paramaṃ viduḥ /
LiPur, 1, 96, 122.1 viṣṇumāyānirasanaṃ devatāparamārthadam /
LiPur, 1, 98, 119.1 sarvadevamayo 'cintyo devatātmātmasaṃbhavaḥ /
LiPur, 1, 101, 16.1 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ /
LiPur, 1, 102, 48.1 mūḍhāstha devatāḥ sarvā naiva budhyata śaṅkaram /
LiPur, 2, 1, 53.2 ananyadevatābhaktāḥ sādhyā devā bhavantvime //
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 10, 35.2 anyāśca devatāḥ sarvāstacchāsanavinirmitāḥ //
LiPur, 2, 11, 35.1 śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ /
LiPur, 2, 12, 26.2 karaṇānāmaśeṣāṇāṃ devatānāṃ nirākṛtiḥ //
LiPur, 2, 12, 28.2 puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi //
LiPur, 2, 18, 11.1 hṛdisthā devatāḥ sarvā hṛdi prāṇe pratiṣṭhitāḥ /
LiPur, 2, 19, 26.1 kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
LiPur, 2, 21, 34.2 karṇayośca japeddevīṃ gāyatrīṃ rudradevatām //
LiPur, 2, 22, 64.2 pūjayedāsanaṃ mūrter devatāmapi pūjayet //
Matsyapurāṇa
MPur, 2, 24.1 devatānāṃ pratiṣṭhādi yaccānyadvidyate bhuvi /
MPur, 13, 18.1 tvamasya jagato mātā jagatsaubhāgyadevatā /
MPur, 15, 4.1 yakṣarakṣogaṇāścaiva yajanti divi devatāḥ /
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 35, 13.1 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ /
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 58, 2.1 vidhiṃ pṛcchāmi deveśe devatāyataneṣu ca /
MPur, 70, 31.1 devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite /
MPur, 71, 7.1 agnayo mā praṇaśyantu devatāḥ puruṣottama /
MPur, 85, 3.2 viṣkambhaparvatāṃstadvatsarāṃsi vanadevatāḥ //
MPur, 93, 9.2 devatānāṃ tataḥ sthāpyā viṃśatirdvādaśādhikā //
MPur, 93, 15.2 agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ //
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi vā /
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 120, 46.2 tataḥ śuśrāva vacanaṃ devatānāṃ samīritam //
MPur, 126, 9.2 tataḥ sūrye punaścānyā nivasanti sma devatāḥ //
MPur, 126, 13.1 māsau dvau devatāḥ sūrye vasanti ca śaradṛtau /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 51.2 sthānānyetāni coktāni sthāninyaścaiva devatāḥ //
MPur, 131, 4.1 tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ /
MPur, 131, 40.1 dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ /
MPur, 131, 49.1 svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ /
MPur, 133, 10.2 airāvatādyā apahṛtā devatānāṃ maheśvara //
MPur, 133, 19.2 ādidvayaṃ pakṣayantraṃ yantrametāśca devatāḥ //
MPur, 134, 30.1 namogatāstathā śūrā devatā viditā hi vaḥ /
MPur, 137, 29.2 tripuramabhisamīkṣya devatā vividhabalā nanaduryathā ghanāḥ //
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 143, 35.2 ṛṣīṇāṃ devatānāṃ ca pūrve svāyambhuve'ntare //
MPur, 148, 78.1 ādriyantāṃ ca śastrāṇi pūjyantāmastradevatāḥ /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 153, 146.2 gatiṃ na vividuścāpi śrāntā daityasya devatāḥ //
MPur, 154, 201.2 munīnāṃ devatānāṃ ca svayaṃkartāpi kalmaṣam //
MPur, 154, 336.1 devatānāṃ nidhiścāsti jvalanaḥ sarvakāmakṛt /
MPur, 154, 571.0 mā vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 154, 577.2 parikrīḍate bālalīlāvihārī gaṇeśādhipo devatānandakārī /
MPur, 156, 1.3 kusumamodinīṃ nāma tasya śailasya devatām //
MPur, 156, 2.2 kva putri gacchasītyuccairāliṅgyovāca devatā //
MPur, 156, 3.2 punaścovāca girijā devatāṃ mātṛsaṃmatām //
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 156, 39.1 dūtena mārutenāśugāminā nagadevatā /
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
MPur, 161, 27.2 yajñiyānakaroddaityānayajñiyāśca devatāḥ //
MPur, 165, 21.1 devatānāṃ ca sarvāsāṃ brahmādīnāṃ mahīpate /
MPur, 172, 44.1 uvāca devatāḥ sarvāḥ sapratijñamidaṃ vacaḥ /
MPur, 173, 28.2 bāhubhiḥ parighākāraistarjayanti sma devatāḥ //
Nāradasmṛti
NāSmṛ, 2, 20, 2.2 devatāpitṛpādāś ca dattāni sukṛtāni ca //
Nāṭyaśāstra
NāṭŚ, 1, 106.1 bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
NāṭŚ, 3, 17.2 raṅgasyoddyotanaṃ kāryaṃ devatānāṃ ca pūjanam //
NāṭŚ, 3, 18.2 ācamya tu yathānyāyaṃ devatā vai niveśayet //
NāṭŚ, 3, 21.1 etairdravyairyutaṃ kuryāddevatānāṃ niveśanam /
NāṭŚ, 3, 34.1 sthāne sthāne yathānyāyaṃ viniveśya tu devatāḥ /
NāṭŚ, 3, 35.1 devatābhyastu dātavyaṃ sitamālyānulepanam /
NāṭŚ, 3, 71.1 yāścāsyāṃ mattavāraṇyāṃ saṃśritā vastudevatāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 26.0 mahādevagrahaṇād anyadevatābhaktipratiṣedhaḥ //
PABh zu PāśupSūtra, 2, 15, 12.0 saṃgrahapratigrahahiṃsādiyuktena śraveṇābhinirvṛttidarśanāt pattrīrātrijadevatādisādhāraṇaphalatvād anityasātiśayasaṃkīrṇaphalatvāc ca kuyajanāny agniṣṭomādīni //
PABh zu PāśupSūtra, 4, 10, 1.0 atra devatānāṃ rājā indraḥ //
Ratnaṭīkā
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 30.1 etā dehe viśeṣeṇa tava nityā hi devatāḥ /
Su, Sū., 29, 63.2 yaḥ paśyeddevatānāṃ ca prakampamavanestathā //
Su, Śār., 3, 24.2 devatāpratimāyāṃ tu prasūte pārṣadopamam /
Su, Śār., 3, 35.2 devatābrāhmaṇaparāḥ śaucācārahite ratāḥ /
Su, Cik., 24, 68.1 devatātithiviprāṇāṃ pūjanaṃ gotravardhanam /
Su, Cik., 30, 3.1 yathā nivṛttasaṃtāpā modante divi devatāḥ /
Su, Ka., 5, 12.1 gandhamālyopahāraiśca balibhiścāpi devatāḥ /
Su, Utt., 60, 54.2 na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.6 tathā ca yatra tannāsti mahadādyārambhakrame svargāpūrvadevatādau ca teṣām abhāvaḥ prāpta iti /
Tantrākhyāyikā
TAkhy, 1, 2.1 nagarasamīpe tena devatāyatanaṃ kriyate //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.10 cakṣuṣā devatākāraṃ paśyanti /
VaikhDhS, 1, 11.12 pāṇinā devatāṃ namaskurvanti /
Varāhapurāṇa
VarPur, 27, 9.2 kiṃ kāryaṃ devatāḥ sarvā āgatā mama sannidhau /
VarPur, 27, 31.2 śarīrād devatānāṃ tu tadidaṃ kīrtitaṃ mayā //
VarPur, 27, 36.1 etābhir devatābhiśca tasya rakte'tiśoṣite /
Viṣṇupurāṇa
ViPur, 1, 1, 26.2 devatāpāramārthyaṃ ca yathāvad vetsyate bhavān //
ViPur, 1, 5, 34.2 tato hi balino rātrāv asurā devatā divā //
ViPur, 1, 9, 64.2 śaraṇaṃ tvām anuprāptāḥ samastā devatāgaṇāḥ //
ViPur, 1, 9, 69.1 yo 'yaṃ tavāgato deva samīpaṃ devatāgaṇaḥ /
ViPur, 2, 6, 33.1 adhaḥśirobhirdṛśyante nārakairdivi devatāḥ /
ViPur, 2, 14, 13.1 devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
ViPur, 3, 11, 90.2 abhīṣṭadevatānāṃ tu kurvīta smaraṇaṃ naraḥ //
ViPur, 3, 11, 108.2 pūjayetpūjite tasminpūjitāḥ sarvadevatāḥ //
ViPur, 3, 18, 47.1 devatāpitṛbhūtāni tathānabhyarcya yo 'tithīn /
ViPur, 5, 1, 5.2 upayeme mahābhāgāṃ devakīṃ devatopamām //
ViPur, 5, 1, 64.1 vasudevasya yā patnī devakī devatopamā /
ViPur, 5, 2, 6.1 adṛṣṭāḥ puruṣaiḥ strībhirdevakīṃ devatāgaṇāḥ /
ViPur, 5, 2, 7.1 devatā ūcuḥ /
ViPur, 5, 10, 20.2 vartayāmopabhuñjānāstarpayāmaśca devatāḥ //
ViPur, 5, 10, 36.2 kimasmākaṃ mahendreṇa gāvaḥ śailāśca devatāḥ //
ViPur, 6, 1, 14.2 devatāś ca kalau sarvāḥ sarvaḥ sarvasya cāśramaḥ //
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
ViPur, 6, 7, 66.1 tebhyo 'pi nāgagandharvayakṣādyā devatā nṛpa //
Viṣṇusmṛti
ViSmṛ, 14, 3.1 idaṃ mayā na kṛtam iti vadan sthāpitadevatābhimukhaḥ //
ViSmṛ, 19, 22.1 brāhmaṇānāṃ prasādena divi tiṣṭhanti devatāḥ /
ViSmṛ, 19, 23.1 yad brāhmaṇās tuṣṭatamā vadanti tad devatāḥ pratyabhinandayanti /
ViSmṛ, 23, 34.1 dravyavat kṛtaśaucānāṃ devatārcānāṃ bhūyaḥ pratiṣṭhāpanena //
ViSmṛ, 25, 3.1 śvaśrūśvaśuragurudevatātithipūjanam //
ViSmṛ, 57, 13.1 gurūn bhṛtyān ujjihīrṣur arciṣyan pitṛdevatāḥ /
ViSmṛ, 59, 3.1 devatābhyo juhuyāt //
ViSmṛ, 59, 26.1 devatātithibhṛtyānāṃ pitṝṇām ātmanaśca yaḥ /
ViSmṛ, 63, 26.1 devatārcāṃ ca //
ViSmṛ, 63, 44.1 na devatābhyaḥ pitṛbhyaścodakam apradāya //
ViSmṛ, 65, 1.1 athātaḥ susnātaḥ suprakṣālitapāṇipādaḥ svācānto devatārcāyāṃ sthale vā bhagavantam anādinidhanaṃ vāsudevam abhyarcayet //
ViSmṛ, 67, 42.1 devān pitṝn manuṣyāṃśca bhṛtyān gṛhyāśca devatāḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 171.1 devatārthaṃ haviḥ śigruṃ lohitān vraścanāṃs tathā /
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 3, 121.1 yo dravyadevatātyāgasambhūto rasa uttamaḥ /
Śatakatraya
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 2.1 hutvānalaṃ namaskṛtya devatāḥ svasti vācya viprāṃś ca /
Abhidhānacintāmaṇi
AbhCint, 1, 82.2 devatāpraṇidhānaṃ ca karaṇaṃ punarāsanam //
AbhCint, 2, 2.1 devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
AbhCint, 2, 26.2 tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 4, 2.1 yat padaṃ prepsavo dīnāḥ śakrādyāḥ sarvadevatāḥ /
Aṣṭāvakragīta, 18, 54.1 śrotriyaṃ devatāṃ tīrtham aṅganāṃ bhūpatiṃ priyam /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 47.1 mā rodīd asya jananī gautamī patidevatā /
BhāgPur, 1, 13, 11.1 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
BhāgPur, 2, 6, 25.2 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca //
BhāgPur, 2, 7, 11.2 chandomayo makhamayo 'khiladevatātmā vāco babhūvuruśatīḥ śvasato 'sya nastaḥ //
BhāgPur, 3, 16, 22.1 dharmasya te bhagavatas triyuga tribhiḥ svaiḥ padbhiś carācaram idaṃ dvijadevatārtham /
BhāgPur, 3, 20, 22.1 devatāḥ prabhayā yā yā dīvyan pramukhato 'sṛjat /
BhāgPur, 3, 24, 27.2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ //
BhāgPur, 4, 3, 4.1 tasmin brahmarṣayaḥ sarve devarṣipitṛdevatāḥ /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 12, 10.2 dravyakriyādevatānāṃ karma karmaphalapradam //
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 13, 25.3 nājagmurdevatāstasminnāhūtā brahmavādibhiḥ //
BhāgPur, 4, 13, 26.2 havīṃṣi hūyamānāni na te gṛhṇanti devatāḥ //
BhāgPur, 4, 21, 37.2 dedīpyamāne 'jitadevatānāṃ kule svayaṃ rājakulāddvijānām //
BhāgPur, 4, 25, 23.2 padbhyāṃ kvaṇadbhyāṃ calantīṃ nūpurairdevatāmiva //
BhāgPur, 4, 26, 15.2 yadi na syādgṛhe mātā patnī vā patidevatā /
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 7, 26.2 kālaṃ gatiṃ te 'khiladevatātmano diśaśca karṇau rasanaṃ jaleśam //
BhāgPur, 10, 1, 56.1 atha kāla upāvṛtte devakī sarvadevatā /
BhāgPur, 10, 1, 63.1 sarve vai devatāprāyā ubhayorapi bhārata /
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 11, 2, 37.2 tanmāyayāto budha ābhajet taṃ bhaktyaikayeśaṃ gurudevatātmā //
BhāgPur, 11, 6, 2.2 ṛbhavo 'ṅgiraso rudrā viśve sādhyāś ca devatāḥ //
BhāgPur, 11, 7, 69.1 anurūpānukūlā ca yasya me patidevatā /
BhāgPur, 11, 10, 23.1 iṣṭveha devatā yajñaiḥ svarlokaṃ yāti yājñikaḥ /
BhāgPur, 11, 21, 30.2 yajante devatā yajñaiḥ pitṛbhūtapatīn khalāḥ //
BhāgPur, 11, 21, 33.1 iṣṭveha devatā yajñair gatvā raṃsyāmahe divi /
Bhāratamañjarī
BhāMañj, 1, 837.2 tāṃ devatāṃ manyamānastatheti pratyapadyata //
BhāMañj, 1, 1282.2 sudhāgarbhasamudbhūtāmiva śītāṃśudevatām //
BhāMañj, 6, 106.1 ananyadevatābhaktāḥ śraddhāvanto visaṃśayāḥ /
BhāMañj, 7, 801.1 yaṃ namaskṛtya varadaṃ rājante divi devatāḥ /
BhāMañj, 13, 1177.1 so 'bravīddevatāḥ sarvā vicinvānasya māṃ pituḥ /
Devīkālottarāgama
DevīĀgama, 1, 16.1 cakrāṇi nāḍayaḥ padmadevatābījamaṇḍalam /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 23.2 svāduśca kaṭukaḥ pāke surabhirdevatāpriyaḥ //
Garuḍapurāṇa
GarPur, 1, 1, 6.3 devatānāṃ hi ko deva īśvaraḥ pūjya eva kaḥ //
GarPur, 1, 4, 25.1 tato hi balino rātrāvasurā devatā divā /
GarPur, 1, 12, 13.1 gacchantu devatāḥ sarvāḥ svasthānasthitihetave /
GarPur, 1, 23, 41.2 samānodānavaruṇā devatā viṣṇukāraṇam //
GarPur, 1, 23, 44.2 nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā //
GarPur, 1, 24, 6.2 kaumārī vaiṣṇavī pūjyā vārāhī cendradevatā //
GarPur, 1, 30, 5.1 oṃ śrīdharāsanadevatāḥ āgacchatā /
GarPur, 1, 31, 13.2 āvāhya pūjayetsarvā devatā āsanasya yāḥ //
GarPur, 1, 31, 14.2 viṣṇvāsanadevatā āgacchata //
GarPur, 1, 34, 15.1 tataścāvāhayedrudra devatā āsanasya yāḥ /
GarPur, 1, 34, 15.2 oṃ hayagrīvāsanasya āgacchata ca devatāḥ //
GarPur, 1, 35, 1.3 viśvāmitrarṣiścaiva savitā cātha devatā //
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 40, 4.1 oṃ hāṃ śivāsanadevatā āgacchateti /
GarPur, 1, 40, 4.2 anenāvāhayedrudra devatā āsanasya yāḥ //
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 43, 12.1 vighneśo viṣṇurityete sthitāstantuṣu devatāḥ /
GarPur, 1, 43, 12.2 brahmā viṣṇuśca rudraśca trisūtre devatāḥ smṛtāḥ //
GarPur, 1, 47, 18.2 traivedaṃ kārayetkṣetraṃ yatra tiṣṭhanti devatāḥ //
GarPur, 1, 47, 42.1 devatānāṃ viśeṣāya prāsādā bahavaḥ smṛtāḥ /
GarPur, 1, 47, 42.2 prāsāde niyamo nāsti devatānāṃ svayambhuvām //
GarPur, 1, 47, 43.1 tāneva devatānāṃ ca pūrvamānena kārayet /
GarPur, 1, 47, 45.2 prasāde devatānāṃ ca kāryā dikṣu vidikṣvapi //
GarPur, 1, 48, 78.2 devatāścaiva mantrāṃśca tathaiva jātavedasam //
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
GarPur, 1, 50, 65.1 āpo vā devatāḥ sarvāstena samyak samarcitāḥ /
GarPur, 1, 50, 81.2 yo mohādatha vālasyādakṛtvā devatārcanam //
GarPur, 1, 51, 17.2 yo hi yāṃ devatāmicchetsamārādhayituṃ naraḥ //
GarPur, 1, 59, 3.2 aśleṣāḥ sarpadevatyā maghāśca pitṛdevatāḥ //
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 59, 7.1 āpyās tv āṣāḍhapūrvāstu uttarā vaiśvadevatāḥ /
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 83, 36.1 pramāṇaṃ devatāḥ santu lokapālāśca sākṣiṇaḥ /
GarPur, 1, 83, 50.2 mahānadyāmupaspṛśya tarpayetpitṛdevatāḥ //
GarPur, 1, 83, 66.2 pūjitaiḥ pūjitāḥ sarve pitṛbhiḥ saha devatāḥ //
GarPur, 1, 84, 12.2 agniṣvāttā barhiṣadaḥ somapāḥ pitṛdevatāḥ //
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 87, 45.1 prāṇākhyāḥ śatasaṃkhyāstu devatānāṃ gaṇastadā /
GarPur, 1, 89, 13.2 namasye 'haṃ pitṝn bhaktyā ye vasanty adhidevatam /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 107, 9.1 rājño dattvā tu ṣaḍbhāgaṃ devatānāṃ ca viṃśatim /
GarPur, 1, 137, 15.2 upavāsena śākādyaiḥ pūjayanta sarvadevatāḥ //
GarPur, 1, 142, 6.2 pṛthivīṃ dhārayāmāsa pālayāmāsa devatāḥ //
GarPur, 1, 156, 7.2 devatānāṃ prakope hi saṃnipātasya cānyataḥ //
Gītagovinda
GītGov, 3, 23.2 tasyām anaṅgajayajaṅgamadevatāyām astrāṇi nirjitajaganti kim arpitāni //
Hitopadeśa
Hitop, 2, 82.3 mahatī devatā hy eṣā nararūpeṇa tiṣṭhati //
Hitop, 3, 60.8 tad ahaṃ svakīyotkarṣaṃ kiṃ na sādhayāmi ity ālocya śṛgālān āhūya tenoktam ahaṃ bhagavatyā vanadevatayā svahastenāraṇyarājye sarvauṣadhirasenābhiṣiktaḥ /
Hitop, 3, 122.5 devatāsu gurau goṣu rājasu brāhmaṇeṣu ca /
Kathāsaritsāgara
KSS, 1, 4, 66.2 etaddhiraṇyaguptasya vacaḥ śṛṇuta devatāḥ //
KSS, 1, 4, 74.2 mañjūṣāyāṃ gataḥ kṣiptvā bhartā me gṛhadevatāḥ //
KSS, 1, 4, 75.2 tāmānāyyeha mañjūṣāṃ pṛcchyantāṃ devatāstvayā //
KSS, 1, 4, 77.1 athopakośā vakti sma satyaṃ vadata devatāḥ /
KSS, 1, 7, 42.2 tasya bhāryāgnidattā ca babhūva patidevatā //
KSS, 2, 4, 158.1 devatā viṣṇubhāryāhaṃ martyaiḥ saha na mantraye /
KSS, 3, 2, 35.1 devatā munayaścāpi vañcanārthaṃ satāṃ gṛhe /
KSS, 3, 2, 120.1 yasya vāsavadattā ca bhāryā prāgjanmadevatā /
KSS, 3, 4, 180.2 anugṛhṇanti hi prāyo devatā api tādṛśam //
KSS, 3, 4, 226.1 jāne śmaśānabāhyaṃ taṃ gato 'sau devatāgṛham /
KSS, 4, 2, 19.2 udyāne devatātmānaṃ kalpadrumam ayācata //
KSS, 4, 2, 259.1 tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām /
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
KSS, 6, 1, 80.1 nāgaśrīriti tasyāsīd rājñī yā patidevatā /
KSS, 6, 2, 33.2 akruddhaṃ prakaṭībhūya kāpyuvācātra devatā //
KSS, 6, 2, 38.2 aṅgāni devatā kṛtvā nirvraṇāni tirodadhe //
Kālikāpurāṇa
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 56, 11.1 kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 161.2 na tatra vidhilopaḥ syād ubhayor devatā hariḥ //
Mātṛkābhedatantra
MBhT, 6, 39.2 arghyodakena samprokṣya pūjayet pīṭhadevatām //
MBhT, 6, 62.1 oṃ saptaśatīmahāstotrasya medhātithiṛṣir gāyatryanuṣṭubbṛhatīpaṅktitriṣtubjagatyaś chandāṃsi mahākālīmahālakṣmīmahāsarasvīdevatāstavakaṃ aiṃ hrīṃ klīṃ bījāni kṣrauṃ śaktiḥ mamāmukakāmasiddhyarthe viniyogaḥ //
MBhT, 7, 26.2 tadākhyā devatā proktā caturvargaphalapradā //
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 10, 3.1 devatāyāḥ śarīraṃ ca bījād utpadyate priye /
MBhT, 11, 12.1 devatāyai namaḥ paścād dakṣiṇāṃ dāpayed gurau /
MBhT, 12, 8.2 samastadevatārūpaṃ ghaṭaṃ tu paricintayet /
MBhT, 12, 26.1 brahmāṇḍamadhye ye devās tadbāhye yāś ca devatāḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.2 devatārādhanopāyas tapasābhīṣṭasiddhaye //
MṛgT, Vidyāpāda, 1, 6.1 vede 'sti saṃhitā raudrī vācyā rudraś ca devatā /
MṛgT, Vidyāpāda, 1, 7.2 tān āha mithyā jñānaṃ vaḥ śabdamātraṃ hi devatā //
MṛgT, Vidyāpāda, 1, 11.1 na jātu devatāmūrtir asmadādiśarīravat /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 2.0 yo 'yam asmābhir abhihito rudrākhyadevatāprasādanopāyalakṣaṇo dharmaḥ tapasā samīhitasiddhyartham āsevyate sa codanayaivābhihito vyavasthāpitaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 1.1 rudro devatāsyā iti raudrī saṃhitā ṛgyajuḥsāmalakṣaṇe cātharvaṇe ca vede 'sti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 7.1 tatra tatra rudra eva devatā vācyarūpatayā śrūyate yam uddiśya /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 4.0 yataḥ karmānuṣṭhānād eva phalaṃ na devatātaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 5.0 śabdamātraṃ hi devatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 8.0 vidyata eva devatā sā tu śabdān nātiricyate api tu ayogolakavahnivad anupalabhyamānavācyārthapṛthagbhāvaḥ śabda eva teṣu teṣu kriyāviśeṣeṣu aṅgabhāvaṃ gacchan yāgasampradānadevatā viśeṣākhyāṃ labhate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 10.0 na cātra kaścid eka eva viśveśitāstīti niyamaḥ pratijñātuṃ śakyaḥ anekākārasuprasiddhabahutaradevatāviśeṣaśravaṇāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 11.0 tac cedam anupamamahimnaḥ śabdarūpasyaivaṃ vijṛmbhitaṃ yad ekam api sat tat tad devatāviśeṣapratītihetutām ātmapratītihetutāṃ cābhyeti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 14.0 tat saṃsthitam etac chabdātmikā devateti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 1.1 śabdavyatiriktā hi yadi devatā vidyate kiṃ vigrahavatī avigrahā ubhayarūpānubhayarūpā vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 8.0 tasmāt samakālam anekagṛhabhojanopanimantritānāṃ yathāsmākam anekagṛhabhojanaṃ na dṛṣṭam evaṃ devatāyās tulyakālaṃ bhinnadeśasthayāgasāṃnidhyaṃ mūrtatvān na saṃbhāvyam iti śabdamātratvam evāsyāḥ sādhīyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 1.0 na kila tathāvidhavyatyayadaśāvirahitaparamaparokṣavapuṣaḥ prakṛṣṭātiśayaiśvaryopapannajñānānantamahimno devatāviśeṣasya sādhakaṃ kim api pramāṇaṃ pratibhāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 31.0 kiṃ ca na tāvad aśarīrajagannirmātṛdevatāviśeṣābhyupagamo yuktaḥ tasya jagallakṣaṇakāryasampādanāsaṃbhavāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 3.0 pratyayitatvaṃ ca tasya katamena pramāṇena siddhaṃ tatpravartitād āgamaprāmāṇyāc ca tatsiddhiḥ tatsiddhyā ca āgamaprāmāṇyam itītaretarāśrayadoṣaḥ nityatve tv āgamasya kārya evārthe prāmāṇyaṃ na siddhe iti na yuṣmadabhimatadevatāviśeṣaḥ katham api sidhyatīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 1.0 vibhūtiyogatāratamyam asmadādilocanagocaracāri sāmānyapuruṣamātrāśrayaṃ dṛṣṭam adṛṣṭavigrahasya devatāviśeṣasya aṇimādyaiśvaryasampattim anumāpayati tat kathaṃ prākāmyaśaktijanitaṃ yugapad anekadeśamātrasaṃnidhimātram asaṃbhāvyaṃ manyase //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 2.0 na hi kadācid asmadādiśarīravat devatāmūrtiḥ kleśakarmavipākāśayayoginy avyāpikā vā icchāmātreṇāsmadādisṛṣṭisthitidhvaṃsakaraṇakṣamaviśiṣṭaiśvaryasampannatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 10.0 yathā cāśarīradevatāviśeṣasambhavo 'saṃbhavadbādhas tatheśvarasiddhiprakaraṇe vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.1 bhavatā kila śabdamātraṃ hi devatā iti pratijñātam ataḥ śabdavyatiriktadevatānabhyupagame saty etad āpatitaṃ yad uta vācakavyatiriktavācyārthāsambhavaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.2, 3.0 tataś ca na śabdamātraṃ devatā kiṃ tarhi tadvācyaiveti siddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 13.2, 1.0 indro vajrī hiraṇmayaḥ ityādīni vākyāni śakrādidevatāliṅgāni mantrārthavādaparāṇi tv eṣāṃ svarūpayāthārthyam iti yad bhavadbhir abhihitaṃ tat tathāstu svārthapratipādanaparāṇāṃ tu śrūyamāṇānāṃ karmarūpādiśabdānāṃ katham arthavattvaṃ syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 14.2, 12.0 tad evaṃ samūlena lokapravādeneśvarākhyaviśiṣṭadevatāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 17.2, 1.0 uktavaddevatāstitvaprastāvāyāyātaparameśvarapraśaṃsāharṣapravṛttānandāśruvaśād avispaṣṭagirastān bharadvājādīn dṛṣṭvā indras tān prati paraṃ tutoṣa ity evaṃ hārītamuniḥ svaśiṣyān āha //
Narmamālā
KṣNarm, 2, 30.2 naropapattidīkṣāsu strīṇāṃ samayadevatā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 35.3, 1.0 darśayannāha nikhilavyādhiniścayacikitsālakṣaṇāṃ prāṇādhiṣṭhānatvena vyākhyāsyāma api rasagatiṃ śoṇitaṃ atideśena māsena janayannekaikasmin teṣām āha rasam vardhitavyam athāvisrāvyā darśayannāha kurvannāha prādhānyaṃ āha āha spaṣṭīkurvannāha rasaḥ dhātūnāṃ vaktumāha sukhabodhārthaṃ sarvavyādhyuparodha bheṣajāśritānāṃ nirdiśannāha prasaratāṃ ca svarūpam garbhāśayāprāptiṃ svarūpamāha nirdiśannāha lakṣaṇam yasmin śukraśoṇitaśuddhyanantaraṃ vartane devatetyādi //
NiSaṃ zu Su, Sū., 1, 2.1, 11.0 nanu atra adhīyante'sminnarthā dhanuḥ nanu romarājyādayaśca tanna nīlamityādi ayam kecid adhvarakalpasya evameva adhyasthīni upasargajā śālmalīmukulākāram devatāpratimāyām kṣetrajñaḥ adhīyante'sminnarthā tanna romarājyādayaśca nīlamityādi adhvarakalpasya evameva upasargajā devatāpratimāyām śālmalīmukulākāram adhīyante'sminnarthā romarājyādayaśca śālmalīmukulākāram mūkaminminavāmanaprabhṛtayo yadi ityadhyāyaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 142.0 devatādau sādhāraṇīkaraṇāyogyatvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 157.2 devatāpuratastasya dhātryutsaṅgagatasya ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 519.0 uddeśyadevataikyena kriyaikyasyātra vivakṣitatvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 520.0 devadattakartṛkakriyāyāṃ ye devatātvenānupraviśanti teṣāṃ madhye yaḥ ko'pi bhrātṛpitṛvyakartṛkakriyāyām apyanupraviśatītyasti taiḥ saha sāpiṇḍyam //
Rasahṛdayatantra
RHT, 19, 42.2 japahomadevatārcananirataḥ pumāniti dhārayet //
Rasamañjarī
RMañj, 1, 2.1 indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām /
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Rasaprakāśasudhākara
RPSudh, 7, 2.2 dāne rasāyane caiva dhāraṇe devatārcane //
Rasaratnasamuccaya
RRS, 4, 8.1 rase rasāyane dāne dhāraṇe devatārcane /
RRS, 5, 84.3 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RRS, 6, 4.1 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
Rasaratnākara
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 3, 207.2 candrārkagrahanakṣatradevatābhuvanāni ca //
RRĀ, Ras.kh., 8, 64.2 yogeśvarīti vikhyātā devatā yā tv alampure //
RRĀ, Ras.kh., 8, 67.1 śrīśailasyottaradvāre maheśo nāma devatā /
RRĀ, Ras.kh., 8, 126.1 kapoteśvaradevasya dakṣiṇe devatādvayam /
RRĀ, Ras.kh., 8, 129.1 tiṣṭhanti grāhayedekaṃ devatārādhane kṛte /
RRĀ, Ras.kh., 8, 185.2 kṣetradevatāmāvāhayet /
RRĀ, Ras.kh., 8, 185.3 tatra svapne devatā pratyakṣībhūya varaṃ dadāti /
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 3.1 rase rasāyane dāne dhāraṇe ca devatārcane /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 2, 96.2 ṣaṭkoṇe devatāṣaṭkaṃ mahākālādi vinyaset //
RArṇ, 2, 101.0 ekaikasyā nyasenmantraṃ hṛdayādyāśca devatāḥ //
RArṇ, 2, 102.2 paśyanti devatā dīpe kumārāśca śubhāśubham /
RArṇ, 2, 105.1 evaṃ śubhāśubhaṃ jñātvā devatānugrahānvitaḥ /
RArṇ, 4, 22.1 devatābhiḥ samākṛṣṭo loṣṭastho'pi hi gacchati /
RArṇ, 4, 64.1 devatānugrahaṃ prāpya yantramūṣāgnimānavit /
RArṇ, 6, 42.0 krameṇa devatāstatra brahmaviṣṇumaheśvarāḥ //
RArṇ, 11, 104.2 sarvasiddhānnamaskṛtya devatāśca viśeṣataḥ //
RArṇ, 13, 9.1 prāṇyaṅgamasurādīnāṃ mūlāṅgaṃ devatāmatam /
Rājanighaṇṭu
RājNigh, 2, 14.1 brahmā śakraḥ kiṃnareśas tathā bhūr ity eteṣāṃ devatāḥ syuḥ krameṇa /
RājNigh, 2, 19.2 yacca sthānaṃ pāvanaṃ devatānāṃ prāha kṣetraṃ trīkṣaṇas tv āntarikṣam //
RājNigh, Kar., 41.2 bhūtavidrāvaṇaś caiva devatānāṃ prasādanaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 18.0 tathā devatābhaktaḥ //
Skandapurāṇa
SkPur, 6, 9.2 eṣa eva varaḥ ślāghyo yadahaṃ devatādhipam /
SkPur, 7, 14.1 tatra tacca mahaddivyaṃ kapālaṃ devatādhipaḥ /
SkPur, 7, 26.1 āgatyātha tato brahmā devatānāṃ gaṇairvṛtaḥ /
SkPur, 9, 12.1 tuṣṭo 'smyanena vaḥ samyaktapasā ṛṣidevatāḥ /
SkPur, 13, 47.1 mūḍhāḥ stha devatāḥ sarve nainaṃ budhyata śaṃkaram /
SkPur, 13, 52.2 yathāpūrvaṃ cakārāśu devatānāṃ tanūstadā //
SkPur, 13, 57.1 sādhu sādhviti samprocya devatāste punarvibhum /
SkPur, 13, 134.1 muktvā hastasamāyogaṃ sahitaḥ sarvadevataiḥ /
SkPur, 18, 28.2 devatāste patanti sma yajñairmantrapuraskṛtaiḥ /
SkPur, 23, 2.1 bhagavandevatārighna devadevāmbikāpate /
SkPur, 25, 1.2 tatas tatrāgatān devān devatādhipatirbhavaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 4.0 tathā hi pūrvaṃ pratipāditā yeyaṃ spandatattvātmā parāśaktiḥ saiva viśvasyāntarbahiś ca vamanāt saṃsāravāmācāratvāc ca vāmeśvarīśaktiḥ tadutthāpitāni tu khecarīgocarīdikcarībhūcarīrūpāṇi catvāri devatācakrāṇi suprabuddhasya parabhūmisaṃcārīṇi aprabuddhānāṃ tu adharādharasaraṇiprerakāṇi //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
Tantrasāra
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 14.0 tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, Caturdaśam āhnikam, 7.0 tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Viṃśam āhnikam, 9.0 tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum //
TantraS, Viṃśam āhnikam, 16.0 iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet //
TantraS, Viṃśam āhnikam, 35.0 tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
TantraS, Viṃśam āhnikam, 50.0 jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt //
TantraS, Viṃśam āhnikam, 53.1 tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām //
TantraS, Dvāviṃśam āhnikam, 22.1 anucakradevatātmakamarīcigaṇapūraṇādhigatavīryam /
TantraS, Dvāviṃśam āhnikam, 30.2 śāntābhyāse śāntaṃ śivam eti yad atra devatācakram //
TantraS, Dvāviṃśam āhnikam, 45.1 dehasthā devatāḥ paśyan hlādodvegādi ciddhane /
TantraS, Dvāviṃśam āhnikam, 45.2 karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam //
Tantrāloka
TĀ, 1, 124.1 ye 'pyanyadevatābhaktā ityato gururādiśat /
TĀ, 1, 126.2 vedyā hi devatāsṛṣṭiḥ śakterhetoḥ samutthitā //
TĀ, 1, 128.1 tadekasiddhā indrādyā vidhipūrvā hi devatāḥ /
TĀ, 1, 133.2 na tvākṛtiḥ kuto 'pyanyā devatā na hi socitā //
TĀ, 3, 185.1 ṣaḍdevatāstu tā eva ye mukhyāḥ sūryaraśmayaḥ /
TĀ, 3, 224.2 pūjyaḥ so 'hamiva jñānī bhairavo devatātmakaḥ //
TĀ, 3, 263.2 aśnantyamṛtasādbhūtaṃ viśvaṃ saṃvittidevatāḥ //
TĀ, 4, 117.2 itthaṃ ca vihitasnānas tarpitānantadevataḥ //
TĀ, 5, 122.1 atra prayāsavirahātsarvo 'sau devatāgaṇaḥ /
TĀ, 8, 222.2 digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ //
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
TĀ, 16, 8.1 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ /
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
TĀ, 16, 45.1 sthitaṃ taddevatācakraṃ tena sāreṇa tarpayet /
TĀ, 16, 157.2 devatābhirnijābhis tanmātṛsadbhāvabṛṃhitam //
TĀ, 26, 12.1 tatra nityo vidhiḥ sandhyānuṣṭhānaṃ devatāvraje /
TĀ, 26, 29.2 tatra prabhāte saṃbudhya sveṣṭāṃ prāgdevatāṃ smaret //
TĀ, 26, 41.2 bodhātmakaṃ samālokya tatra svaṃ devatāgaṇam //
TĀ, 26, 66.2 yena kenāpi bhāvena tarpayeddevatāgaṇam //
TĀ, 26, 68.1 kṛtvā japaṃ tataḥ sarvaṃ devatāyai samarpayet /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 17.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Dvitīyaḥ paṭalaḥ, 21.2 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.1 ṣaṭcakradevatāstatra saṃtarpyāmṛtadhārayā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.2 praṇavādyā mahāvidyā devatā siddhikālikā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 35.1 devatāprītaye paścāt snāpayecchuddhavāriṇā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 50.2 devatārghyaṃ tataḥ paścād gāyatrīṃ paramākṣarīm //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.1 jīvanyāsaṃ tataḥ kṛtvā pūjayet paradevatām /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 95.1 kūrmarūpī tu bhagavān devatā parikīrtitā /
ĀK, 1, 2, 152.11 śrīparāśaktirdevatā /
ĀK, 1, 2, 174.1 viśve devāśca pitaro mātaraḥ pitṛdevatāḥ /
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 2, 191.2 prīṇanti pitaro harṣānmūrchayā sarvadevatāḥ //
ĀK, 1, 3, 40.2 devatāparicaryāṃ ca śuśrūṣāṃ ca guroḥ kuru //
ĀK, 1, 3, 52.1 tarpayedvidhinācamya devatārādhanaṃ tataḥ /
ĀK, 1, 3, 77.1 ṛṣiśchando devatā ca nyāsaṃ pūrvoktavatpriye /
ĀK, 1, 3, 114.1 yena tvamarcyase tena pūjitāḥ sarvadevatāḥ /
ĀK, 1, 4, 502.2 krāmati tanau hi sūto janayati putrāṃścadevatāgarbhān //
ĀK, 1, 5, 13.2 sarvasiddhān namaskṛtya devatāśca viśeṣataḥ //
ĀK, 1, 7, 127.2 sumuhūrte śubhadine pūjiteśādidevataḥ //
ĀK, 1, 9, 74.1 vāksiddhir divyadṛṣṭiḥ syāddevatāsadṛśaprabhaḥ /
ĀK, 1, 11, 40.2 līyate parame vyomni līyante yatra devatāḥ //
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 12, 141.2 vidyate devatāyugmaṃ kapoteśvaradakṣiṇe //
ĀK, 1, 12, 142.1 ā nābhimātraṃ nikhaneddevatādvayamadhyataḥ /
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
ĀK, 1, 12, 201.22 anena mantreṇa devatāmāvāhayet /
ĀK, 1, 12, 201.24 anena mantreṇa tatkṣetradevatāṃ pūjayet /
ĀK, 1, 12, 201.43 tataḥ svapne pratyakṣībhūya devatā varaṃ dadāti //
ĀK, 1, 15, 270.2 abhīṣṭadevatāmantraistārāmantreṇa vārcayet //
ĀK, 1, 15, 285.2 mahāpātakakartāro devatāpitṛnindakāḥ //
ĀK, 1, 15, 401.1 lihettrimadhurair yuktaṃ trivarṣāddevatāsamaḥ /
ĀK, 1, 20, 40.1 bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
ĀK, 1, 21, 70.1 etāni yantrajālāni kuṭyantardevatā likhet /
ĀK, 1, 23, 590.2 prāṇyaṅgaṃ daityādīnāṃ mūlāṅgaṃ devatāmayam //
Āryāsaptaśatī
Āsapt, 2, 43.2 paśyan pāṣāṇamayīḥ pratimā iva devatātvena //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 21.0 abhīṣṭadevatānamaskārastu granthādau śiṣṭācāraprāptaḥ paramaśiṣṭenāgniveśena kṛta eva anyathā śiṣṭācāralaṅghanena śiṣṭatvameva na syād vyākhyānāntarāyabhayaśca tathā granthāviniveśitasyāpi namaskārasya pratyavāyāpahatvācca na granthaniveśanam //
ĀVDīp zu Ca, Sū., 6, 5.2, 12.0 kālo devatārūpaḥ sa ca nityarūpo'pi prāṇināmadṛṣṭena nānārūpeṇa gṛhītaḥ san kadācit sūryabalavāyubalasomabalādīn karoti svabhāvaḥ sūryasya saumyāṃśakṣayakartṛtvādir vāyor virūkṣaṇādiḥ somasyāpyāyanādiḥ mārgo dakṣiṇa uttaraśca tatra dakṣiṇaḥ karkaṭādayo dhanurantāḥ makarādiruttaraḥ //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 37.1 vāyur iha devatārūpo'bhipretaḥ tena tasya bhūtalacaturyugāntakarānilakaraṇam aviruddham evaṃ yadanyad apy anupapadyamānaṃ vāyos tadapi devatārūpatvenaiva samādheyam //
ĀVDīp zu Ca, Sū., 12, 12, 1.0 somo jaladevatā yadi vā candraḥ //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Sū., 28, 38.2, 5.0 parīkṣakamāśrayantīti parīkṣake bhavanti kiṃvā buddhyādidevatāḥ parīkṣakamāśrayante yad uktaṃ viviśur jñānadevatāḥ iti //
ĀVDīp zu Ca, Cik., 1, 3, 14.2, 8.0 vāgrūpiṇīti tadadhiṣṭhātrī devatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 7.0 tanmantradevatāmarśaprāptatatsāmarasyakam //
ŚSūtraV zu ŚSūtra, 2, 2.1, 3.0 yato mantrayitur mantradevataikyapradaḥ smṛtaḥ //
Dhanurveda
DhanV, 1, 165.1 jāte cāśvayuje māsi navamī devatā dine /
Gheraṇḍasaṃhitā
GherS, 3, 49.1 mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā /
GherS, 3, 77.1 yad bhinnāñjanapuñjasaṃnibham idaṃ dhūmrāvabhāsaṃ paraṃ tattvaṃ sattvamayaṃ yakārasahitaṃ yatreśvaro devatā /
GherS, 6, 1.4 sūkṣmaṃ bindumayaṃ brahma kuṇḍalī paradevatā //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 56.1 tatra ye ye tapas taptum āvasan devatādayaḥ /
GokPurS, 10, 41.1 iti dattvā varaṃ tasmai rudrādyā devatāgaṇāḥ /
GokPurS, 12, 70.2 māsānte devatādravyaṃ muṣitvā prayayau dvijaḥ //
Gorakṣaśataka
GorŚ, 1, 32.2 satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ //
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
Haribhaktivilāsa
HBhVil, 1, 42.2 devatopāsakaḥ śānto viṣayeṣv api niḥspṛhaḥ /
HBhVil, 1, 61.2 devatāpravaṇaḥ kāyamanovāgbhir divāniśam //
HBhVil, 1, 70.1 yady ete hy upakalperan devatākrośabhājanāḥ /
HBhVil, 1, 108.2 vyāmohāya carācarasya jagatas te te purāṇāgamās tāṃ tām eva hi devatāṃ paramikāṃ jalpantu kalpāvadhi /
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 2, 7.3 tasmin gurau saśiṣye tu devatāśāpa āpatet //
HBhVil, 2, 35.1 bhūmiṃ saṃskṛtya tasyāṃ cārcayitvā vāstudevatāḥ /
HBhVil, 2, 83.2 devatāṅge ṣaḍaṅgānāṃ nyāsaḥ syāt sakalīkṛtiḥ //
HBhVil, 2, 94.1 jihvā nyasyet sapta tasminn apy aṅgeṣv aṅgadevatāḥ /
HBhVil, 2, 110.1 saṃhāramudrayā kṛṣṇe saṃyojyāvṛttidevatāḥ /
HBhVil, 2, 150.2 gopayed devatām iṣṭāṃ gopayed gurum ātmanaḥ /
HBhVil, 2, 154.1 viśuddhāhatayugvastradhāraṇaṃ devatārcanam /
HBhVil, 2, 169.2 śaktau snānakriyāhānir devatārcanalopanam //
HBhVil, 2, 170.1 devatānāṃ gurūṇāṃ ca pratyutthānādyabhāvanam /
HBhVil, 3, 3.2 sarvakarmaphalaṃ tasyāniṣṭaṃ yacchati devatā //
HBhVil, 3, 133.4 devatā ca sanirmālyā hanti puṇyaṃ purākṛtam //
HBhVil, 3, 243.3 asnāyino 'śuces tasya vimukhāḥ pitṛdevatāḥ //
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 3, 295.2 yāni kāni ca tīrthāni brahmādyā devatās tathā /
HBhVil, 4, 98.3 devatās tan na gṛhṇanti bhasmībhavati kāṣṭhavat //
HBhVil, 4, 164.2 dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam /
HBhVil, 4, 336.2 pitṝṇāṃ devatānāṃ ca kṛtaṃ koṭiguṇaṃ kalau //
HBhVil, 4, 340.2 pitṝṇāṃ devatānāṃ ca vaiṣṇavais tu samaṃ matam //
HBhVil, 4, 350.2 sādhakasya gurau bhaktiṃ mandīkurvanti devatāḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 20.2 kūrmo devatā āsanābhimantreṇa viniyogaḥ //
HBhVil, 5, 77.2 rudras tu recake brahmā pūrake dhyeyadevatā /
HBhVil, 5, 88.1 ṛṣicchandodevatādi smṛtvādau mātṛkāmanoḥ /
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 148.3 gopaveśadharaḥ kṛṣṇo devatā parikīrtitaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
KaṭhĀ, 2, 1, 80.0 mukhena saṃmita upariṣṭātpātro bhavati devatānāṃ tṛptyai //
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 25.0 dakṣiṇayā tvā diśendreṇa devatayā traiṣṭubhena śchandasā grīṣmam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 27.0 pratīcyā tvā diśā savitrā devatayā jāgatena śchandasā varṣā ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 29.0 udīcyā tvā diśā mitrāvaruṇābhyāṃ devatayānuṣṭubhena śchandasā śaradam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 33.0 anayā tvā diśā prajāpatinā devatayānāptena śchandasā śiśiram ṛtum praviśāmīti //
KaṭhĀ, 2, 2, 62.0 āpas sarvā devatāḥ //
KaṭhĀ, 2, 2, 63.0 devatā eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 4, 6.0 devatābhir vo 'ntardhāsyāmīti //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 5-7, 95.0 sarvā vā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 2, 5-7, 96.0 devatā evainam abhidhyāyantīḥ //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 99.0 yajurbhājo 'nye devatā āhutibhājo 'nye //
KaṭhĀ, 3, 2, 28.0 sarvā vā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //
KaṭhĀ, 3, 2, 29.0 devatā evainam abhidhyāyantīs tā enam abhāgā īśvarā hiṃstoḥ //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 3, 5.0 [... au1 letterausjhjh] udvāsanaṃ kariṣyan sarvābhyo devatābhya eva niravadayate //
KaṭhĀ, 3, 4, 10.0 sarvābhir evaināṃ devatābhis samardhayati //
KaṭhĀ, 3, 4, 154.0 yan mahatīr devatā vīryavatīs tasmān mahāvīraḥ //
Kokilasaṃdeśa
KokSam, 1, 17.1 pīṭheṣvaṣṭādaśasu mahitaṃ kāmapīṭhaṃ bhajethāḥ pārekampaṃ svayamiha parā devatā saṃnidhatte /
KokSam, 1, 32.2 vallīḍolāviharadaṭavīdevatālālanīyāḥ seviṣyante capalacamarībālabhārāḥ samīrāḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 3, 18.1 śivayugbālām uccārya śrīcakrāsanāya namaḥ śivabhṛguyugbālām uccārya sarvamantrāsanāya namo bhuvanāmadanau blem uccārya sādhyasiddhāsanāya namaḥ iti cakramantradevatāsanaṃ tribhir mantraiś cakre kṛtvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 38.1 ṣaṭkarmābhirato nityaṃ devatātithipūjakaḥ /
ParDhSmṛti, 1, 39.1 saṃdhyāsnānaṃ japo homo devatātithipūjanam /
ParDhSmṛti, 6, 62.2 brāhmaṇā yāni bhāṣante manyante tāni devatāḥ //
ParDhSmṛti, 11, 38.2 pavitraṃ triṣu lokeṣu devatābhir adhiṣṭhitam //
ParDhSmṛti, 12, 24.1 maruto vasavo rudrā ādityāś caiva devatāḥ /
Rasārṇavakalpa
RAK, 1, 327.1 tadgandhakasya gandhena mohitāḥ sarvadevatāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 10.2 yajñopavītairṛṣibhir devatābhis tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 8, 32.1 na cāsau pakṣirāṭ tasminna striyo na ca devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 10.2 pūjayāmāsuravyagrā havyakavyena devatāḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 21, 33.1 tilodakena tatraiva tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 54.1 bhartāro devatātulyāḥ striyastatrāpsaraḥsamāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 131.1 tilasaṃmiśratoyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 20.1 so 'pi snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 30, 6.2 tatra snātvā vidhānena arcayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 4.2 tatra snātvā vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 19.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 37, 19.2 evaṃ snānaṃ japo homaḥ svādhyāyo devatārcanam //
SkPur (Rkh), Revākhaṇḍa, 39, 35.2 snātvā hyuktavidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 19.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 48.1 dahyamānāḥ śarāṅgāraistatrasuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 41.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 28.2 vidhimantrasamāyuktas tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 36.1 satyaṃ caivāṣṭamaṃ puṣpamebhis tuṣyanti devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 66.1 tilamiśreṇa toyenātarpayat pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 11.1 tatra snātvā tu yo bhaktyā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 37.1 atra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 46.2 tatra snātvā naro bhaktyā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 8.1 tilamiśreṇa toyena tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 61.2 snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 3.1 tatra tīrthe tu yaḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 4.1 bhaktyā snātvā tu yastatra tarpayetpitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 12.2 viṣṇuśca devatā yeṣāṃ narmadātīrthasevinām //
SkPur (Rkh), Revākhaṇḍa, 84, 33.1 pṛthivyāṃ devatāḥ sarvāḥ sarvatīrthāni yāni tu /
SkPur (Rkh), Revākhaṇḍa, 84, 45.2 anumantrya munīṃllokāndevatāśca nijaṃ kulam //
SkPur (Rkh), Revākhaṇḍa, 87, 2.2 ṣaṇmāsaṃ manujo bhaktyā tarpayan pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 5.3 agnihotrarato nityaṃ devatātithipūjakaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 22.2 devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ //
SkPur (Rkh), Revākhaṇḍa, 103, 26.1 devatānāṃ manuṣyāṇāṃ pitṝṇāmanṛṇo bhave /
SkPur (Rkh), Revākhaṇḍa, 103, 165.1 taḍāgaṃ vā saridvāpi tīrthaṃ vā devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 111, 38.1 skandatīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 113, 3.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 39.1 indratīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 24.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 17.1 na śabdavidyāsamayo devatābhyarcanāni ca /
SkPur (Rkh), Revākhaṇḍa, 125, 14.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 129, 7.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 12.2 uttamaḥ sarvavarṇānāṃ devānāmiva devatā //
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 137, 8.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.2 brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 27.2 krīḍanti devatāḥ sarva ṛṣayaḥ satapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 42.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 146, 53.1 indrādyā devatāḥ sarve pitaro munayastathā /
SkPur (Rkh), Revākhaṇḍa, 150, 27.2 devatānām ṛṣīṇāṃ ca kathyatāṃ mama māciram //
SkPur (Rkh), Revākhaṇḍa, 150, 42.2 tilamiśreṇa toyena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 17.1 pālayitvā nayādbhūmiṃ makhaiḥ saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 14.1 saritāṃ ca yathā gaṅgā devatānāṃ janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 26.2 śuklatīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 8.1 yad anyad devatārcāyāḥ phalaṃ prāpnoti mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 5.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 165, 3.1 tatra tīrthe naraḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 2.1 tatra tīrthe naraḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 18.1 pitarastasya nāśnanti devatā ṛṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 171, 57.2 bhavantaḥ strībalaṃ me'dya paśyantu divi devatāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 37.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 173, 12.2 snātvā tatra vidhānena tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 28.2 śaṅkhoddhāre naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 5.1 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 179, 8.1 brahmacārī tu yo bhūtvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 41.2 bhṛgutīrthe naraḥ snātvā tarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 2.2 upoṣya prayataḥ snātastarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 38.2 tatra tīrthe tu yaḥ snātvā pūjayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 6.1 vṛddhānāṃ sevanenātha devatārādhanena vā /
SkPur (Rkh), Revākhaṇḍa, 194, 40.2 devadevasya rājarṣe devatārthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 74.1 rudreṇa sahitāḥ sarve devatā ṛṣayas tathā /
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 112.2 tasmiṃstīrthe tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 14.1 tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 201, 2.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 203, 6.1 snānaṃ dānaṃ japo homaḥ svādhyāyo devatārcanam /
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 2.2 taṃ taṃ dadāti deveśī kurkurī tīrthadevatā //
SkPur (Rkh), Revākhaṇḍa, 208, 2.1 tatra snātvā vidhānena saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 124.2 sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 131.1 ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 45.1 reṇukāpratyayārthāya adyāpi pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 56.2 tatra snātvā naro rājaṃstarpayanpitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 45.1 tatra tīrthe naraḥ snātvā saṃtarpya pitṛdevatāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 25.2 kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām //
SkPur (Rkh), Revākhaṇḍa, 228, 9.2 devatārādhanaṃ dīkṣā strīśūdrapatanāni ṣaṭ //
SkPur (Rkh), Revākhaṇḍa, 229, 13.1 devatānāṃ guruṃ śāstraṃ paramaṃ siddhikāraṇam /
Sātvatatantra
SātT, 1, 47.1 eṣāṃ putrāś ca pautrāś ca tathendrādyāś ca devatāḥ /
SātT, 7, 37.2 viṣṇau ca devatāsāmyam anyoddeśanivedanam //
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
SātT, 9, 8.1 tato me hy āgamaiḥ kṛṣṇam ācchādya na tu devatāḥ /
SātT, 9, 9.2 bhajanti devatā anyā balidānena nityaśaḥ //
SātT, 9, 26.2 kuberādyā devatāś ca nandīśādyāś ca me gaṇāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 7, 1.3 yasyāḥ prayogamātreṇa devatā yānti vaśyatām //
UḍḍT, 8, 7.2 bhṛṅgatā kulasaptaparvatamṛttikā [... au5 Zeichenjh] svamalāmṛttikāvalmīkamṛttikānimbamūlamṛttikā suvarṇarajatatāmrakāṃsyasahasramūlasarvatīrthāni samudrāḥ saritaḥ sarvāḥ sarvauṣadhayaḥ sarvadevatāḥ sarvasiddhayaḥ sarvayoginyaḥ sarve girayaḥ sarve nāgāḥ pañcajātyāni phalāni pañcaprakārākṣatāni pañca suvarṇapuṣpāṇi sthiracittena mantritakalaśe parikalpayet /
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
UḍḍT, 9, 31.1 atha ḍākinīdamanamantraḥ akṣaḥ kṣāṃ kṣaukājasinau devatā tattvadhūlinī ghonāśālinī bhamantri bandhuśanādaivataṃ laghukaṇṭakena purum abhiśāsano devatāṃ mahābhairava maṇḍalam acala uoṃ cchaḥ cchaḥ cchaḥ ḍākinīmatabandhu namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 37.0 devatānāmadheyaṃ ca upāṃśu nigamasthāneṣu //
ŚāṅkhŚS, 1, 2, 19.0 upariṣṭācca yeyajāmahād devatādeśanaṃ sapuronuvākye //
ŚāṅkhŚS, 1, 4, 22.0 vyavasyann āvāhayati devatāḥ //
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 16, 7.0 pradānam uccāvacābhir devatābhiḥ saṃyujya śrūyate //
ŚāṅkhŚS, 1, 16, 8.0 tatra devatāvikāre taddevate yājyāpuronuvākye //
ŚāṅkhŚS, 1, 16, 8.0 tatra devatāvikāre taddevate yājyāpuronuvākye //
ŚāṅkhŚS, 1, 16, 9.0 nigamasthāneṣu ca sā devatopalakṣyate //
ŚāṅkhŚS, 1, 16, 10.0 āvāhana uttame prayāje sviṣṭakṛnnigade sūktavāke cejyamānā devatā nigacchanti tasmān nigamasthānāni //
ŚāṅkhŚS, 1, 16, 15.0 devatātaḥ //
ŚāṅkhŚS, 1, 17, 5.0 upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 1, 17, 9.0 tatrānādiṣṭayājyāpuronuvākyāsu gāyatrītriṣṭubhau taddevate parīcchet //
ŚāṅkhŚS, 1, 17, 14.0 huve havāmahe śrudhy āgahy edaṃ barhir niṣīda devatānām iti puronuvākyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 15.0 addhi piba juṣasva matsvāvṛṣāyasva vīhi pra devatānām iti yājyālakṣaṇāni //
ŚāṅkhŚS, 1, 17, 18.0 anadhigacchaṃs taddevate namrābhyāṃ yajet //
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //
ŚāṅkhŚS, 1, 17, 19.5 ity ūheddvidevatabahudevateṣu //
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //
ŚāṅkhŚS, 2, 3, 14.0 tākṣṇīnāṃ tanūdevatābhir ekahaviṣas tryahaṃ vaiṣṇavadvitīyābhir aparam ādityatṛtīyābhir aparaṃ daśamy avikṛtā āgneyī //
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 4, 20, 6.0 āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām //
ŚāṅkhŚS, 4, 20, 6.0 āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām //
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //
ŚāṅkhŚS, 6, 1, 12.0 ekadevatadvidevatayoś ca bahuvat //
ŚāṅkhŚS, 6, 1, 12.0 ekadevatadvidevatayoś ca bahuvat //
ŚāṅkhŚS, 6, 1, 15.0 evety akāreṇa saṃdhānaṃ devatānām dheyasya svarāder dvidevatyasya //
ŚāṅkhŚS, 6, 2, 2.0 bhūḥ prapadye bhuvaḥ prapadye svaḥ prapadye bhūr bhuvaḥ svaḥ prapadya oṃ prapadye vācamṛcaṃ prapadye mano yajuḥ prapadye sāma prāṇaṃ prapadye cakṣuḥ śrotraṃ prapadye namo devebhyo namo devatābhyo namo mahate devāya namo gandharvāpsarobhyo namaḥ sarpadevajanebhyo namo bhūtāya namo bhaviṣyate namaḥ pitṛbhyaḥ pratinamaskārebhyo vo 'pi namaḥ //
ŚāṅkhŚS, 6, 3, 1.0 asyāṃ me prācyāṃ diśi sūryaś ca candraś cādhipatī sūryaś ca candraśca maitasyai diśaḥ pātāṃ sūryaṃ ca candraṃ ca sa devatānām ṛcchatu yo no 'to 'bhidāsatīti prācīm //
ŚāṅkhŚS, 6, 3, 2.0 asyāṃ me dakṣiṇasyāṃ diśi yamaś ca mṛtyuś cādhipatī yamaś ca mṛtyuś ca maitasyai diśaḥ pātāṃ yamaṃ ca mṛtyuṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti dakṣiṇām //
ŚāṅkhŚS, 6, 3, 3.0 asyāṃ me pratīcyāṃ diśi mitraś ca varuṇaś cādhipatī mitraś ca varuṇaś ca maitasyai diśaḥ pātāṃ mitraṃ ca varuṇaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pratīcīm //
ŚāṅkhŚS, 6, 3, 4.0 asyāṃ ma udīcyāṃ diśi somaś ca rudraś cādhipatī somaśca rudraś ca maitasyai diśaḥ pātāṃ somaṃ ca rudraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti savyāvṛd udīcīm //
ŚāṅkhŚS, 6, 3, 5.0 asyāṃ ma ūrdhvāyāṃ diśi bṛhaspatiś cendraś cādhipatī bṛhaspatiś cendraś ca maitasyai diśaḥ pātāṃ bṛhaspatiṃ cendraṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti prāṅūrdhvām //
ŚāṅkhŚS, 6, 3, 6.0 asmin me 'ntarikṣe vāyuś ca vṛṣṭiś cādhipatī vāyuś ca vṛṣṭiś ca maitasyai diśaḥ pātāṃ vāyuṃ ca vṛṣṭiṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīty antarikṣam //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 15, 9, 4.0 yāvatyas tā bhavanti tāvatyas taddevatās tacchandasa upajāyante //
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 3, 17.0 sarvāsām eva devatānāṃ prītyai //
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ vā anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 7, 8.0 nānā nānādevatābhiḥ pracareyuḥ //
ŚāṅkhŚS, 16, 7, 9.0 saha saha samānadevatābhir avyavasthitābhiḥ //
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 12, 16.0 sarvāsām eva devatānāṃ prītyai //