Occurrences

Kauśikasūtra
Kauṣītakibrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gorakṣaśataka
Śāṅkhāyanaśrautasūtra

Kauśikasūtra
KauśS, 14, 4, 12.0 indradevatāḥ syuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
Mahābhārata
MBh, 9, 35, 39.1 tacchrutvā vacanaṃ tasya sahitāḥ sarvadevatāḥ /
MBh, 12, 156, 23.2 ataḥ satyaṃ praśaṃsanti viprāḥ sapitṛdevatāḥ //
MBh, 12, 328, 30.2 teṣām ekāntinaḥ śreṣṭhāste caivānanyadevatāḥ /
Rāmāyaṇa
Rām, Ki, 43, 3.1 sāsurāḥ sahagandharvāḥ sanāganaradevatāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 18, 664.1 atha bohittham āsthāya pūjitadvijadevatāḥ /
Liṅgapurāṇa
LiPur, 1, 4, 3.1 divā vikṛtayaḥ sarve vikārā viśvadevatāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 13, 11.1 api naḥ suhṛdastāta bāndhavāḥ kṛṣṇadevatāḥ /
Garuḍapurāṇa
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
Gorakṣaśataka
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 17.0 tato hāsya taddevatāḥ sabhāsado babhūvuḥ //