Occurrences

Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇusmṛti
Garuḍapurāṇa
Rasaratnākara
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 1, 9, 66.1 praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 3.0 tasyā utsargaḥ sthāvarodake śucau vā devatāyatane //
Vasiṣṭhadharmasūtra
VasDhS, 11, 31.1 devatāyatane kṛtvā tataḥ śrāddhaṃ pravartayet /
Mahābhārata
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 3, 76, 7.2 arcitāni ca sarvāṇi devatāyatanāni ca //
MBh, 5, 149, 68.1 parihṛtya śmaśānāni devatāyatanāni ca /
MBh, 6, 108, 11.1 devatāyatanasthāśca kauravendrasya devatāḥ /
MBh, 12, 139, 30.1 ulūkapakṣadhvajibhir devatāyatanair vṛtam /
MBh, 12, 232, 26.1 śūnyā giriguhāścaiva devatāyatanāni ca /
MBh, 12, 305, 14.2 devatāyatanasthastu ṣaḍrātreṇa sa mṛtyubhāk //
MBh, 13, 10, 17.2 tatra vediṃ ca bhūmiṃ ca devatāyatanāni ca /
MBh, 13, 10, 18.1 abhiṣekāṃśca niyamān devatāyataneṣu ca /
MBh, 13, 68, 10.1 pitṛsadmāni satataṃ devatāyatanāni ca /
MBh, 14, 69, 15.1 devatāyatanānāṃ ca pūjā bahuvidhāstathā /
Manusmṛti
ManuS, 8, 248.2 sīmāsaṃdhiṣu kāryāṇi devatāyatanāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 19.1 atha śuśrāva kasmiṃścit devatāyatane dhvanim /
Kūrmapurāṇa
KūPur, 1, 33, 35.2 nadīnāṃ caiva tīreṣu devatāyataneṣu ca //
KūPur, 1, 42, 16.2 prāsādairvividhaiḥ śubhrairdevatāyatanairyutam //
KūPur, 2, 11, 50.2 nadyāstīre puṇyadeśe devatāyatane tathā //
KūPur, 2, 16, 91.1 devatāyatanaṃ prājño devānāṃ caiva satriṇām /
KūPur, 2, 22, 29.2 devatāyatane cāsmai nivedyānyatpravartayet //
KūPur, 2, 33, 89.1 devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
Matsyapurāṇa
MPur, 167, 15.2 āśramāṇi ca puṇyāni devatāyatanāni ca //
Nāradasmṛti
NāSmṛ, 2, 19, 8.1 śūnyāgārāṇy araṇyāni devatāyatanāni ca /
Suśrutasaṃhitā
Su, Sū., 29, 74.2 devatāyatane caiva vasedrātritrayaṃ tathā /
Su, Sū., 36, 3.1 śvabhraśarkarāśmaviṣamavalmīkaśmaśānāghātanadevatāyatanasikatābhir anupahatāmanūṣarāmabhaṅgurāmadūrodakāṃ snigdhāṃ prarohavatīṃ mṛdvīṃ sthirāṃ samāṃ kṛṣṇāṃ gaurīṃ lohitāṃ vā bhūmimauṣadhārthaṃ parīkṣeta /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Viṣṇusmṛti
ViSmṛ, 30, 15.1 na devatāyatanaśmaśānacatuṣpatharathyāsu //
ViSmṛ, 70, 13.1 na śmaśānaśūnyālayadevatāyataneṣu //
ViSmṛ, 91, 19.1 kūpārāmataḍāgeṣu devatāyataneṣu ca /
Garuḍapurāṇa
GarPur, 1, 122, 5.2 gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet //
Rasaratnākara
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 12.2, 8.0 caityo devatāyatanam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 7.1 mṛgapakṣininādāḍhyaṃ devatāyatanāvṛtam /
ParDhSmṛti, 8, 30.1 prāyaścittaṃ sadā dadyād devatāyatanāgrataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 39.2 devatāyatanaiḥ śubhrairāśramaiśca sukalpitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 26, 60.1 vāpīkṛpataḍāgaiśca devatāyatanairyutam /
SkPur (Rkh), Revākhaṇḍa, 46, 4.1 devatāyatanair divyair dhvajamālāsuśobhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 7.2 devatāyatanair divyair āśramair gahanair yutā //
Uḍḍāmareśvaratantra
UḍḍT, 14, 28.2 anena mantreṇa pāṭalākāṣṭhamayaṃ pañcāṅgulaṃ kīlakaṃ sahasreṇābhimantritaṃ yasya nāmnā devatāyatane nikhanet sa śīghraṃ kanyāṃ labhate //