Occurrences

Aitareyabrāhmaṇa
Kātyāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma vā asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
Kātyāyanaśrautasūtra
KātyŚS, 10, 6, 4.0 ekayā ca daśabhiś ceti śasyamāne dvidevatyāni pratiprasthātā prakṣālya khare nidadhāti //