Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 9.1 ata ūrdhvaṃ gurubhir anumatā devarāj janayet putram aputrā //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
Gautamadharmasūtra
GautDhS, 2, 9, 4.1 apatir apatyalipsur devarāt //
GautDhS, 2, 9, 7.1 nādevarād ityeke //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 46.9 patīnāṃ devarāṇāṃ ca sajātānāṃ virāḍ bhaveti //
Vārāhagṛhyasūtra
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 18.0 tām utthāpayed devaraḥ patisthānīyo 'ntevāsī jaraddāso vodīrṣva nāry abhi jīvalokam iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 4.0 bhūr yā te patighny alakṣmī devaraghnī jāraghnīṃ tāṃ karomy asau svāheti vā prathamayā mahāvyāhṛtyā prathamopahitā dvitīyayā dvitīyā tṛtīyayā tṛtīyā samastābhiś caturthī //
Ṛgveda
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
Mahābhārata
MBh, 1, 98, 8.1 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam /
MBh, 1, 99, 47.3 garbhaṃ dhāraya kalyāṇi devarasya mahātmanaḥ //
MBh, 1, 100, 2.1 kausalye devaraste 'sti so 'dya tvānupravekṣyati /
MBh, 1, 117, 20.16 kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ /
MBh, 1, 199, 9.9 dṛṣṭvā tu devaraṃ kuntī śuśoca ca muhur muhuḥ /
MBh, 1, 213, 20.32 gurūṇāṃ śvaśurāṇāṃ ca devarāṇāṃ tathaiva ca /
MBh, 3, 262, 25.1 ityuktvā sā prarudatī paryaśaṅkata devaram /
MBh, 12, 73, 12.1 patyabhāve yathā strī hi devaraṃ kurute patim /
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 20, 66.2 na bhrātṝnna ca bhartāraṃ na putrānna ca devarān //
MBh, 13, 44, 50.1 devaraṃ praviśet kanyā tapyed vāpi mahat tapaḥ /
MBh, 13, 46, 3.1 pitṛbhir bhrātṛbhiścaiva śvaśurair atha devaraiḥ /
Manusmṛti
ManuS, 3, 55.1 pitṛbhir bhrātṛbhiś caitāḥ patibhir devarais tathā /
ManuS, 9, 58.1 devarād vā sapiṇḍād vā striyā samyaṅniyuktayā /
ManuS, 9, 68.2 tām anena vidhānena nijo vindeta devaraḥ //
ManuS, 9, 96.2 devarāya pradātavyā yadi kanyānumanyate //
ManuS, 9, 142.1 aniyuktāsutaś caiva putriṇyāptaś ca devarāt /
ManuS, 9, 146.1 yā niyuktānyataḥ putraṃ devarād vāpy avāpnuyāt /
Rāmāyaṇa
Rām, Ār, 54, 32.2 patiṃ smarantī dayitaṃ ca devaraṃ vicetanābhūd bhayaśokapīḍitā //
Rām, Yu, 99, 21.1 satyavāk sa mahābhāgo devaro me yad abravīt /
Amarakośa
AKośa, 2, 296.1 śyālāḥ syurbhrātaraḥ patnyāḥ svāmino devṛdevarau /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 31.2 ārye sarvam idaṃ satyaṃ devarau me yad āhatuḥ //
BKŚS, 4, 36.2 tataḥ svīkṛtasarvasvau devarau me kva yāsyataḥ //
BKŚS, 4, 37.1 etan manasi kṛtvārthaṃ dravyaṃ devarayor aham /
BKŚS, 20, 372.1 aho nagaravāsitvaṃ devareṇa prakāśitam /
Kātyāyanasmṛti
KātySmṛ, 1, 918.1 jīvantyāḥ patiputrās tu devarāḥ pitṛbāndhavāḥ /
Kūrmapurāṇa
KūPur, 1, 23, 68.2 kṛtavarmātha tatputro devarastatsutaḥ smṛtaḥ /
Matsyapurāṇa
MPur, 48, 34.1 uvāca mamatā taṃ tu devaraṃ varavarṇinī /
Nāradasmṛti
NāSmṛ, 2, 12, 48.1 asatsu devareṣu strī bāndhavair yā pradīyate /
NāSmṛ, 2, 12, 50.1 mṛte bhartari yā prāptān devarān apy apāsya tu /
NāSmṛ, 2, 12, 79.2 niyuktā gurubhir gacched devaraṃ putrakāmyayā //
Yājñavalkyasmṛti
YāSmṛ, 1, 68.1 aputrāṃ gurvanujñāto devaraḥ putrakāmyayā /
YāSmṛ, 1, 82.1 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
Bhāratamañjarī
BhāMañj, 15, 33.2 kuntī tapovanaruciṃ nātyajaddevarānugā //
Garuḍapurāṇa
GarPur, 1, 65, 116.2 pralambinī lalāṭe tu devaraṃ hanti cāṅganā //
GarPur, 1, 95, 16.1 aputrā gubapujñāto devaraḥ putrakānyagā /
GarPur, 1, 95, 27.2 bhartṛbhrātṛpitṛjñātiśvaśrūśvaśuradevaraiḥ //
Kathāsaritsāgara
KSS, 1, 2, 58.2 taddevaragṛhiṇyā me dattamasmai sadakṣiṇam //
KSS, 4, 1, 123.1 sa tu śāntikaro devi devaro me videśagaḥ /
KSS, 4, 1, 125.2 vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati //
Āryāsaptaśatī
Āsapt, 2, 294.2 nibhṛtanibhālitavadanau halikavadhūdevarau hasataḥ //