Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Rām, Bā, 35, 6.2 dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame //
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 42, 5.2 tatraivābabhramad devī saṃvatsaragaṇān bahūn //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 42.1 tathā protsāhitā devī gatvā mantharayā saha /
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 18, 13.1 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ /
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 18, 38.1 anumanyasva māṃ devi gamiṣyantam ito vanam /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 46, 23.2 anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 56, 5.2 dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam //
Rām, Ay, 56, 17.1 atha prahlādito vākyair devyā kausalyayā nṛpaḥ /
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 58, 48.2 na tan me sadṛśaṃ devi yan mayā rāghave kṛtam //
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 86, 15.1 vepamānā kṛśā dīnā saha devyā sumitrayā /
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 94, 6.2 sukhinī kaccid āryā ca devī nandati kaikayī //
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 43, 10.1 devi devamanuṣyeṣu gandharveṣu patatriṣu /
Rām, Ār, 43, 17.2 kharasya nidhane devi janasthānavadhaṃ prati //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ār, 63, 15.1 tvayā virahitā devī lakṣmaṇena ca rāghava /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 154.2 abravīt surasā devī svena rūpeṇa vānaram //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 11, 57.1 jitvā tu rākṣasān devīm ikṣvākukulanandinīm /
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 12, 46.1 rāmaśokābhisaṃtaptā sā devī vāmalocanā /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 15, 18.2 tasyādhastācca tāṃ devīṃ rājaputrīm aninditām //
Rām, Su, 15, 25.1 dadarśa hanumān devīṃ latām akusumām iva /
Rām, Su, 15, 27.2 tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā //
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 25, 33.2 aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām //
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 32, 34.1 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ /
Rām, Su, 32, 39.1 nāham asmi tathā devi yathā mām avagacchasi /
Rām, Su, 33, 15.2 gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ //
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Rām, Su, 33, 55.2 anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 65.2 abhibhāṣasva māṃ devi dūto dāśarather aham //
Rām, Su, 33, 66.2 sugrīvasacivaṃ devi budhyasva pavanātmajam //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 34, 2.2 rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam /
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 34, 36.1 dardareṇa ca te devi śape mūlaphalena ca /
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 35, 26.1 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane /
Rām, Su, 35, 40.1 tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 7.1 kāraṇair bahubhir devi rāmapriyacikīrṣayā /
Rām, Su, 37, 6.1 jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam /
Rām, Su, 37, 32.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 37, 39.1 tad alaṃ paritāpena devi śoko vyapaitu te /
Rām, Su, 37, 45.1 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 19.2 praṇamya śirasā devīṃ gamanāyopacakrame //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate /
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Su, 56, 20.2 tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram //
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 84.1 praṇamya śirasā devīm aham āryām aninditām /
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 38.2 niyatām akṣatāṃ devīṃ rāghavāya nyavedayat //
Rām, Su, 63, 5.1 kva sītā vartate devī kathaṃ ca mayi vartate /
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 63, 16.1 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Su, 65, 2.1 idam uktavatī devī jānakī puruṣarṣabha /
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Su, 66, 17.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 66, 23.1 tad alaṃ paritāpena devi manyur vyapaitu te /
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 23.2 yathemau jīvato devi bhrātarau rāmalakṣmaṇau //
Rām, Yu, 101, 5.2 nihato rāvaṇo devi lakṣmaṇasya nayena ca //
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 39.2 pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ //
Rām, Yu, 102, 2.2 tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi //
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 13, 22.1 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ /
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 13, 24.1 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 45, 7.1 gaṅgātīre mayā devi munīnām āśrame śubhe /
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 78, 12.2 devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 78, 25.1 tad adbhutatamaṃ śrutvā devyā varam anuttamam /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 88, 10.2 tathā me mādhavī devī vivaraṃ dātum arhati //
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /