Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 11.1 anu mām indro anu māṃ bṛhaspatir anu somo anu vāg devy āvīt /
AĀ, 5, 3, 2, 20.2 vāg devī somasya tṛpyatu /
Aitareyabrāhmaṇa
AB, 1, 30, 6.0 pra devy etu sūnṛteti sasūnṛtam eva tad yajñaṃ karoti tasmād brāhmaṇaspatyām anvāha //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo vā apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 20, 9.0 āpo na devīr upa yanti hotriyam iti hotṛcamase samavanīyamānāsv anvāha vasatīvarīṣv ekadhanāsu ca //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 3, 48, 1.0 atha devīnām //
AB, 3, 48, 9.0 tā ha śucivṛkṣo gaupalāyano vṛddhadyumnasyābhipratāriṇasyobhayīr yajñe saṃniruvāpa tasya ha rathagṛtsaṃ gāhamānaṃ dṛṣṭvovācettham aham asya rājanyasya devikāś ca devīś cobhayīr yajñe samamādayaṃ yad asyetthaṃ rathagṛtso gāhata iti catuḥṣaṣṭiḥ kavacinaḥ śaśvaddhāsya te putranaptāra āsuḥ //
AB, 4, 10, 12.0 devo devī dharmaṇā sūryaḥ śucir iti tena sūryaṃ nātiśaṃsati //
AB, 4, 10, 14.0 viśvasya devī mṛcayasya janmano na yā roṣāti na grabhad iti dvipadām śaṃsati //
AB, 5, 27, 4.0 udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya ceti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 8, 7, 4.0 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 13.0 tasyā ūdhasy udapātraṃ ninayecchaṃ no devīr abhiṣṭaya iti dvābhyāṃ //
AVPr, 2, 4, 15.1 athainām utthāpayaty uttiṣṭha devy adite devān yajñena bodhaya /
AVPr, 2, 4, 16.1 utthitām anumantrayata udasthād devy adite devān yajñena bodhaya /
Atharvaveda (Paippalāda)
AVP, 1, 1, 1.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
AVP, 1, 2, 3.1 apo devīr upa bruve yatra gāvaḥ pibanti naḥ /
AVP, 1, 7, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVP, 1, 18, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhāḥ syām aham //
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 63, 3.1 iyaṃ taṃ babhastv āhutiḥ samid devī sahīyasī /
AVP, 1, 65, 3.2 dvipāc catuṣpād asmākaṃ mā riṣad devy oṣadhe //
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 67, 1.1 devī devyāṃ jātāsi pṛthivyām adhy oṣadhe /
AVP, 1, 92, 2.1 iyaṃ devī samitir viśvarūpā śilpaṃ kṛṇvānā carati janeṣu /
AVP, 1, 100, 1.1 ud ehi devi kanya ācitā vasunā saha /
AVP, 1, 100, 2.1 yathā tvā devy oṣadhe sarvaḥ kāmayate janaḥ /
AVP, 4, 1, 6.2 diśo yasya pradiśaḥ pañca devīs tasmai devāya haviṣā vidhema //
AVP, 4, 3, 4.1 āyaṃ bhātu pradiśaḥ pañca devīr indra iva jyeṣṭho bhavatu prajānām /
AVP, 4, 5, 8.1 adyāgne adya savitar adya devi sarasvati /
AVP, 4, 11, 3.1 ahaṃ satyena sayujā carāmy ahaṃ devīm anumatiṃ pra veda /
AVP, 4, 13, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtaye karat /
AVP, 4, 14, 5.1 amitrair astā yadi vāsi mitrair devair vā devi prahitāvasṛṣṭā /
AVP, 4, 28, 3.0 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā //
AVP, 4, 28, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayuchan /
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
AVP, 5, 4, 6.1 devīḥ ṣaḍ urvīr uru ṇas karātha viśve devāsa iha mādayadhvam /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 11, 6.1 putraṃ te mitrāvaruṇā putraṃ devī sarasvatī /
AVP, 5, 14, 2.1 āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ /
AVP, 5, 14, 2.1 āpo devīr yajñakṛtaś citrā devīr haviṣkṛtaḥ /
AVP, 5, 15, 8.2 prāṇo vyāno mana ākūtir vāg devī devebhyo havyaṃ vahatu prajānatī //
AVP, 5, 27, 4.1 viśvasya hi jāyamānasya devi puṣṭasya vā puṣṭapatir babhūvitha /
AVP, 5, 27, 5.1 devīm ahaṃ nirṛtiṃ manyamānaḥ piteva putraṃ na sace vacobhiḥ /
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 12, 20, 8.1 āpo devīḥ piśācānām api nahyantv āsyam /
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
AVŚ, 2, 2, 4.2 tābhyo vo devīr nama it kṛṇomi //
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
AVŚ, 3, 4, 2.1 tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ /
AVŚ, 3, 8, 2.2 huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni //
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 20, 3.2 pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me //
AVŚ, 4, 2, 6.2 yāsu devīṣv adhi deva āsīt kasmai devāya haviṣā vidhema //
AVŚ, 4, 4, 6.1 adyāgne adya savitar adya devi sarasvati /
AVŚ, 4, 20, 1.2 divam antarikṣam ād bhūmiṃ sarvaṃ tad devi paśyati //
AVŚ, 4, 20, 2.2 tvayāhaṃ sarvā bhūtāni paśyāni devy oṣadhe //
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
AVŚ, 5, 3, 7.1 tisro devīr mahi naḥ śarma yacchata prajāyai nas tanve yac ca puṣṭam /
AVŚ, 5, 12, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām //
AVŚ, 5, 23, 1.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 5, 25, 6.1 yad veda rājā varuṇo yad vā devī sarasvatī /
AVŚ, 5, 27, 9.2 tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā //
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 23, 1.2 vareṇyakratur aham apo devīr upa hvaye //
AVŚ, 6, 24, 1.2 āpo ha mahyaṃ tad devīr dadan hṛddyotabheṣajam //
AVŚ, 6, 38, 1.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 2.2 indraṃ yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 3.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 38, 4.2 indram yā devī subhagā jajāna sā na aitu varcasā saṃvidānā //
AVŚ, 6, 51, 2.2 viśvaṃ hi ripraṃ pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
AVŚ, 6, 59, 2.1 śarma yacchatv oṣadhiḥ saha devīr arundhatī /
AVŚ, 6, 63, 1.1 yat te devī nirṛtir ābabandha dāma grīvāsv avimokyaṃ yat /
AVŚ, 6, 89, 3.1 mahyaṃ tvā mitrāvaruṇau mahyaṃ devī sarasvatī /
AVŚ, 6, 94, 3.1 ote me dyāvāpṛthivī otā devī sarasvatī /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 6, 136, 1.1 devī devyām adhi jātā pṛthivyām asy oṣadhe /
AVŚ, 7, 20, 2.2 juṣasva havyam āhutaṃ prajāṃ devi rarāsva naḥ //
AVŚ, 7, 20, 6.2 tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ //
AVŚ, 7, 46, 1.2 juṣasva havyam āhutaṃ prajāṃ devi didiḍḍhi naḥ //
AVŚ, 7, 46, 3.1 yā viśpatnīndram asi pratīcī sahasrastukābhiyantī devī /
AVŚ, 7, 46, 3.2 viṣṇoḥ patni tubhyaṃ rātā havīṃṣi patiṃ devi rādhase codayasva //
AVŚ, 7, 47, 1.1 kuhūṃ devīṃ sukṛtaṃ vidmanāpasam asmin yajñe suhavā johavīmi /
AVŚ, 7, 49, 1.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchantu //
AVŚ, 7, 49, 2.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
AVŚ, 7, 68, 1.1 sarasvati vrateṣu te divyeṣu devi dhāmasu /
AVŚ, 7, 68, 1.2 juṣasva havyam āhutaṃ prajām devi rarāsva naḥ //
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 112, 1.2 āpaḥ sapta susruvur devīs tā no muñcantv aṃhasaḥ //
AVŚ, 9, 3, 7.2 sado devānām asi devi śāle //
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 5, 15.1 etās tvājopa yantu dhārāḥ somyā devīr ghṛtapṛṣṭhā madhuścutaḥ /
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 10, 9, 7.1 ye te devi śamitāraḥ paktāro ye ca te janāḥ /
AVŚ, 10, 9, 11.1 ghṛtaṃ prokṣantī subhagā devī devān gamiṣyati /
AVŚ, 10, 9, 25.2 tau pakṣau devi kṛtvā sā paktāraṃ divaṃ vaha //
AVŚ, 10, 10, 12.1 triṣu pātreṣu taṃ somam ā devy aharad vaśā /
AVŚ, 11, 1, 8.1 iyaṃ mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā /
AVŚ, 12, 1, 44.2 vasūni no vasudā rāsamānā devī dadhātu sumanasyamānā //
AVŚ, 12, 1, 55.1 ado yad devi prathamānā purastād devair uktā vyasarpo mahitvam /
AVŚ, 12, 3, 11.2 sā no devy adite viśvavāra irya iva gopā abhirakṣa pakvam //
AVŚ, 13, 2, 5.2 divaṃ ca sūrya pṛthivīṃ ca devīm ahorātre vimimāno yad eṣi //
AVŚ, 14, 1, 45.1 yā akṛntann avayan yāś ca tatnire yā devīr antāṁ abhito 'dadanta /
AVŚ, 14, 1, 47.1 syonaṃ dhruvaṃ prajāyai dhārayāmi te 'śmānaṃ devyāḥ pṛthivyā upasthe /
AVŚ, 16, 1, 13.0 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ādhatta devīḥ //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 16, 6, 5.0 uṣā devī vācā saṃvidānā vāg devy uṣasā saṃvidānā //
AVŚ, 18, 1, 43.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
AVŚ, 18, 2, 25.1 mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī /
AVŚ, 18, 4, 47.1 sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī /
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.13 oṃ śriyaṃ devīṃ tarpayāmi /
BaudhDhS, 2, 9, 10.14 oṃ sarasvatīṃ devīṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 39.1 saṃrādhinyai devyai svāhā /
BaudhGS, 1, 3, 39.2 prasādhinyai devyai svāhā /
BaudhGS, 2, 2, 4.1 svasti no mimītāmaśvinā bhagaḥ svasti devyaditir anarṇavaḥ /
BaudhGS, 2, 5, 11.1 athainaṃ tiṣye vāsaḥ sadyaḥ kṛttotaṃ paridhāpayan vācayati yā akṛntannavayan yā atanvata yāśca devīrantānabhito'dadanta /
BaudhGS, 2, 5, 11.2 tās tvā devīr jarasā saṃvyayantvāyuṣmānidaṃ paridhatsva vāsaḥ iti //
BaudhGS, 2, 8, 13.1 abbhriṇyāvakāśe acalāyai devyai svāhā vāstupālyai sagaṇāyai svāhā iti //
BaudhGS, 2, 8, 24.1 samūhanyavakāśe samūhanyai devyai svāhā iti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 4, 1, 9.2 udasthād devy aditir viśvarūpy āyur yajñapatāv adhāt /
BaudhGS, 4, 2, 15.2 ye devā yāśca devīr yeṣu vṛkṣeṣv āsate /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 2, 1, 6.0 ākūtiṃ devīṃ manasaḥ puro dadhe yajñasya mātā suhavā me astu yad icchāmi manasā sakāmo videyam enaddhṛdaye niviṣṭam iti //
BaudhŚS, 2, 2, 18.0 āpo devyo daivyā hotrāśaṃsinyas tās te devayajanaṃ dadatviti //
BaudhŚS, 2, 4, 16.0 āpo devyo daivyā hotrāśaṃsinyas tā me hotrāśaṃsinyo hotrakā hotrakān vo vṛṇa iti hotrakān //
BaudhŚS, 2, 4, 17.0 āpo devyo daivyā hotrāśaṃsinyas tās te hotrāśaṃsinyas tābhir anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 2, 6, 7.0 athainad adbhir avokṣati śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti //
BaudhŚS, 4, 5, 21.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭāt prokṣyādhastād upokṣati //
BaudhŚS, 4, 6, 46.0 āgatām adhvaryur apsu vācayati āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvam śuddhā vayaṃ pariviṣṭāḥ pariveṣṭāro vo bhūyāsma iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 1.6 saṃrādhanyai devyai svāhā /
BhārGS, 1, 5, 1.7 prasādhanyai devyai svāhā /
BhārGS, 1, 5, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 5, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmān idaṃ paridhatsva vāsa iti //
BhārGS, 1, 7, 5.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 13, 2.2 yā akṛntannavayanyā atanvata yāśca devīr antān abhito 'dadanta /
BhārGS, 1, 13, 2.3 tās tvā devīr jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
BhārGS, 1, 15, 6.2 śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye /
BhārGS, 1, 24, 6.4 medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
BhārGS, 2, 11, 3.1 etām eva diśam abhy apaḥ prasiñcaty āpo devīḥ prahiṇutemaṃ yajñaṃ pitaro no juṣantāṃ māsīnām ūrjam uta ye bhajante te no rayiṃ sarvavīrāṃ niyacchantv iti //
BhārGS, 2, 13, 5.2 svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu /
BhārGS, 2, 22, 11.1 upaniṣkramya diśo 'nuvīkṣate devīḥ ṣaḍ urvīr uru naḥ kṛṇoteti //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 13.1 athainā abhimantrayata āpo devīr agrepuva iti pratipadya prokṣitā sthetyantena //
BhārŚS, 1, 13, 3.1 dhārāghoṣam abhimantrayata utsaṃ duhanti kalaśaṃ caturbilam iḍāṃ devīṃ madhumatīṃ suvarvidam /
BhārŚS, 1, 18, 6.3 apo devīḥ praṇayāmi yajñaṃ saṃsādayantu naḥ /
BhārŚS, 7, 10, 12.0 adhastād upokṣati svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam iti //
BhārŚS, 7, 13, 11.0 cātvāle patny apo 'vamṛśaty āpo devīḥ śuddhāyuva iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 22.0 indramiddharī iti śāṇḍilyo vāgdevī somasya pibatv ity etad adhikayā //
DrāhŚS, 13, 3, 11.0 śaṃ no devīr ity apa upaspṛśyānapekṣaṃ pratyāvrajeyuḥ //
DrāhŚS, 15, 4, 23.0 vāgdevī somasya tṛpyatviti vā //
Gobhilagṛhyasūtra
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
Gopathabrāhmaṇa
GB, 1, 1, 29, 21.0 śaṃ no devīr abhiṣṭaya ity evam ādiṃ kṛtvātharvavedam adhīyate //
GB, 1, 4, 7, 15.0 devībhyo devikābhyo devatāhavīṃṣi //
GB, 1, 4, 8, 1.0 atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 2.0 śraddhā devī devatā bhavanti //
GB, 1, 4, 8, 3.0 śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 4.0 atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 5.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 6.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 16.0 atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 17.0 svadhā devī devatā bhavanti //
GB, 1, 4, 8, 18.0 svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 37.0 atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante //
GB, 1, 4, 8, 38.0 aditir devī devatā bhavanti //
GB, 1, 4, 8, 39.0 adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 8, 47.0 devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 16.0 atha yat svarasāmna upayanty eva tad devīr devatā yajante //
GB, 1, 4, 10, 17.0 āpo devyo devatā bhavanti //
GB, 1, 4, 10, 18.0 apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 10, 34.0 diśo devyo devatā bhavanti //
GB, 1, 4, 10, 35.0 diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 2, 2, 17, 5.0 juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācaspataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 5, 7.0 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye śaṃ yor abhisravantu na iti mārjayete //
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 22, 11.2 devīḥ ṣaḍ urvīḥ /
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 12, 10.3 āpo devīr ubhayāṃstarpayantu nadīrimā udanvatīr vetasvinīḥ sutīrthyāḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 32.2 prāṇāpānābhyāṃ balam ābharantī svasā devī subhagā mekhaleyam /
JaimGS, 1, 20, 11.1 athāsyai vāsasī prokṣyānumantrya dadāti yā akṛntann avayan yā atanvata yāśca devīr antām abhito 'dadanta /
JaimGS, 1, 20, 11.2 tāstvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa iti //
JaimGS, 2, 9, 13.0 śaṃ no devīr abhiṣṭaya iti śanaiścarāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 8.1 devo devyā samadhatteti /
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
Jaiminīyabrāhmaṇa
JB, 1, 58, 4.0 tām utthāpayanty ud asthād devy aditir iti //
JB, 1, 58, 5.0 iyaṃ vai devy aditiḥ //
JB, 1, 80, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
JB, 1, 82, 8.0 bahiṣpavamānaṃ sarpsyan homaṃ juhuyāj juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāg yat te vāco madhumat tasmin mā dhāḥ svāhā sarasvatyā iti //
Jaiminīyaśrautasūtra
JaimŚS, 9, 7.0 taṃ dṛṃhati devī tvā dhiṣaṇe nipātāṃ dhruve sadasi sīdeṣa ūrje sīdeti //
JaimŚS, 10, 4.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspatyur devi vāk //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 8, 25.0 stuvānam idaṃ haviḥ nissālām arāyakṣayaṇam śaṃ no devī pṛśniparṇī ā paśyati tānt satyaujāḥ tvayā pūrvam purastād yuktaḥ rakṣohaṇam iti anuvākaś cātanāni //
KauśS, 1, 9, 6.0 ubhayataḥ sāvitry ubhayataḥ śaṃ no devī //
KauśS, 3, 5, 9.2 āvāṃ devī juṣāṇe ghṛtācī imam annādyāya pra viśataṃ svāhā iti //
KauśS, 4, 2, 33.0 aghadviṣṭā śaṃ no devī varaṇaḥ pippalī vidradhasya yā babhrava iti //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 4, 9, 9.2 dvipāccatuṣpād asmākaṃ mā riṣad devy oṣadhe /
KauśS, 7, 3, 3.0 yasyās te yat te devī viṣāṇā pāśān ity unmocanapratirūpaṃ saṃpātavantaṃ karoti //
KauśS, 8, 6, 8.1 apo devīr ity agrata udakumbhān //
KauśS, 9, 2, 6.2 dyaur mahnāsi bhūmir bhūmnā tasyās te devy aditir upasthe 'nnādāyānnapatyāyādadhad iti //
KauśS, 13, 6, 2.9 dṛṃhatāṃ devī saha devatābhir dhruvā dṛḍhācyutā me astu bhūmiḥ /
KauśS, 13, 14, 7.11 aśvibhyāṃ devi saha saṃvidānā indreṇa rādhena saha puṣṭyā na āgahi /
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
KauśS, 14, 4, 5.0 śvo bhūte śaṃ no devyāḥ pādair ardharcābhyām ṛcā ṣaṭkṛtvodakam ācāmataḥ //
Kauṣītakibrāhmaṇa
KauṣB, 10, 10, 14.0 juṣṭo vāco bhūyāsaṃ juṣṭo vācaspater devi vāk //
KauṣB, 12, 2, 6.0 āpo na devīr upayanti hotriyam iti hotṛcamase avanīyamānāsu //
Khādiragṛhyasūtra
KhādGS, 4, 4, 11.0 apaḥ paśyet yato devīriti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 3, 33.0 āpo devīr ity adhastād upokṣati //
KātyŚS, 10, 9, 2.0 devīr āpa iti visṛjyopatiṣṭhate //
Kāṭhakagṛhyasūtra
KāṭhGS, 23, 4.0 śaṃ no devīr ity upaspṛśya prācī dig iti yānti yathādiśam //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 25, 4.2 śaṃ naḥ samudriyā āpaḥ śam u naḥ santu yā imā ity akevalābhir adbhiḥ snātāṃ yā akṛntan yā avayan yā atanvata yāś ca devīr antāṁ abhito 'dadanta /
KāṭhGS, 25, 4.3 tās tvā devīr jarasā saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsa ity ahataṃ vāsaḥ paridhāpyāśāsānety antarato mauñjena dārbheṇa yoktreṇa vā saṃnahyati /
KāṭhGS, 41, 6.1 devīr devāya paridhe savitre paridhatta varcasa imaṃ śatāyuṣaṃ kṛṇuta jīvase kam iti paridhāpayati //
KāṭhGS, 41, 11.2 prāṇāpānābhyāṃ balam ābhajantī sukhā devī subhagā mekhaleyam /
KāṭhGS, 41, 18.5 medhām indraś ca sūryaś ca medhāṃ devī sarasvatī /
KāṭhGS, 45, 8.1 apāsmad etv iti catasṛbhir upasthāya śaṃ no devīr ity upaspṛśya pratīpam āyantaḥ padāni lobhayante naḍair vetasaśākhayā vā mṛtyoḥ padaṃ lobhayanta iti /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
Kāṭhakasaṃhitā
KS, 3, 6, 10.0 devīr āpaś śuddhā yūyaṃ devān yūḍhvam //
KS, 8, 6, 9.0 tasyās te devy adita upasthe 'nnādam annādyāyānnapatyāyādadha iti //
KS, 12, 9, 1.1 svādvīṃ tvā svādunā tīvrāṃ tīvreṇa devīṃ devena śukrāṃ śukreṇāmṛtām amṛtena sṛjāmi /
KS, 15, 6, 1.0 devīr āpo apāṃ napāt //
KS, 15, 6, 29.0 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ //
KS, 15, 6, 31.0 devīr āpo madhumatīs saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ //
KS, 15, 7, 9.0 āvittā devy aditiḥ //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ vā aditiḥ //
KS, 19, 12, 44.0 āpo devīḥ pratigṛhṇīta bhasmaitad ity apsu bhasma pravapati //
KS, 20, 2, 20.0 yaṃ te devī nirṛtir ābabandheti śikyam adhinyasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 5.1 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 2, 1, 5.2 viśvaṃ hi ripraṃ pravahantu devīr ud id ābhyaḥ śucir ā pūta emi //
MS, 1, 2, 2, 2.1 āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa /
MS, 1, 2, 3, 8.7 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ vo mā kramiṣaṃ /
MS, 1, 2, 4, 1.22 sā devi devam acchehi /
MS, 1, 2, 16, 1.3 devīr āpaḥ śuddhā yūyaṃ devān yuyudhvam /
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 1, 5.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā /
MS, 1, 3, 3, 4.2 tā devīr devatremaṃ yajñaṃ dhattopahūtāḥ somasya pibata //
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 7.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 12, 54.0 purūravā vā aiḍa urvaśīm avindata devīm //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 11, 4, 2.2 pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ //
MS, 2, 2, 6, 3.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
MS, 2, 3, 8, 1.2 devīṃ devenāmṛtām amṛtena sṛjāmi saṃ somena //
MS, 2, 6, 7, 1.0 devīr āpo apāṃ napāt //
MS, 2, 6, 7, 4.0 devīr āpo apāṃ napāt //
MS, 2, 6, 8, 1.1 devīr āpo madhumatīḥ saṃsṛjyadhvaṃ mahi kṣatraṃ kṣatriyāya vanvānāḥ /
MS, 2, 6, 8, 2.1 apo devīr madhumatīr agṛbhṇām ūrjasvatī rājasūyāś citānāḥ /
MS, 2, 6, 9, 9.0 āvittā devy aditiḥ //
MS, 2, 7, 4, 1.1 apo devīr upasṛjā madhumatīr ayakṣmāya prajābhyaḥ /
MS, 2, 7, 6, 29.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa //
MS, 2, 7, 6, 30.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe //
MS, 2, 7, 6, 31.0 dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīnddhām ukhe //
MS, 2, 7, 6, 32.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhe //
MS, 2, 7, 6, 33.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhe //
MS, 2, 7, 6, 34.0 janayas tvācchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
MS, 2, 7, 7, 3.1 dṛṃhasva devi pṛthivi svastaye āsurī māyā svadhayā kṛtāsi /
MS, 2, 7, 10, 5.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke /
MS, 2, 7, 12, 1.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
MS, 2, 7, 12, 3.2 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam /
MS, 2, 7, 13, 4.1 oṣadhīr iti mātaras tad vo devīr upabruve /
MS, 2, 7, 15, 17.2 tasyai te devīṣṭake vidhema haviṣā vayam //
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 2, 12, 6, 9.1 tisro devīr barhir edaṃ syonam iḍā sarasvatī mahī /
MS, 2, 13, 1, 9.2 indro vaḥ śaktibhir devīs tasmād vār nāma vo hitam //
MS, 2, 13, 1, 12.1 āpo devīr ghṛtaminvā ū āpo agnīṣomau bibhraty āpā it tāḥ /
MS, 2, 13, 10, 14.1 jyotiṣmatīḥ pratimuñcate nabho devī rātrī sūryasya vratāni /
MS, 2, 13, 16, 1.0 yā devy asīṣṭake kumāry upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 2.0 yā devy asīṣṭake prapharvy upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 3.0 yā devy asīṣṭake yuvatir upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 4.0 yā devy asīṣṭaka āyurdāḥ prāṇadā apānadā vyānadāś cakṣurdāḥ śrotradāḥ pṛthivyām antarikṣe divaḥ pṛṣṭha upaśīvarī sā mopaśeṣva jāyeva sadam it patim //
MS, 2, 13, 16, 5.0 yā devīḥ stheṣṭakāḥ suśevā upaśīvarīs tā mopaśedhvaṃ jāyā iva sadam it patim //
MS, 2, 13, 23, 4.2 diśo yasya pradiśaḥ pañca devīḥ kasmai devāya haviṣā vidhema //
MS, 3, 1, 8, 4.0 aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti //
MS, 3, 1, 8, 5.0 iyaṃ vā aditir devī viśvadevyavatī //
MS, 3, 1, 8, 9.0 devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti //
MS, 3, 1, 8, 10.0 oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
MS, 3, 1, 8, 15.0 gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti //
MS, 3, 1, 8, 16.0 chandāṃsi vai gnā devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 18.0 varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti //
MS, 3, 1, 8, 19.0 ahorātre vai varūtrī devī viśvadevyavatī //
MS, 3, 1, 8, 21.0 janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //
MS, 3, 11, 1, 5.2 dvāro devīr abhito viśrayantāṃ suvīrā vīraṃ prathamānā mahobhiḥ //
MS, 3, 11, 1, 8.1 tisro devīr haviṣā vardhamānā indraṃ juṣāṇā vṛṣaṇaṃ na patnīḥ /
MS, 3, 11, 1, 8.2 acchinnaṃ tantuṃ payasā sarasvatīḍā devī bhāratī viśvatūrtiḥ //
MS, 3, 11, 2, 48.0 hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ //
MS, 3, 11, 5, 9.0 devī uṣāsā aśvinā sutrāmendraṃ sarasvatī //
MS, 3, 11, 5, 13.0 devī joṣṭrī sarasvaty aśvinendram avardhayan //
MS, 3, 11, 5, 17.0 devī ūrjāhutī dughe sudughendraṃ sarasvatī //
MS, 3, 11, 5, 27.0 devīs tisras tisro devīr aśvineḍā sarasvatī //
MS, 3, 11, 5, 27.0 devīs tisras tisro devīr aśvineḍā sarasvatī //
MS, 3, 11, 10, 10.1 vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ /
MS, 3, 11, 11, 5.1 duro devīr diśo mahīr brahmā devo bṛhaspatiḥ /
MS, 3, 11, 11, 8.1 tisro devīr iḍā mahī bhāratī maruto viśaḥ /
MS, 3, 16, 4, 9.2 avasyuvātā bṛhatī na śakvarī diśāṃ devy avatu no ghṛtācī //
MS, 4, 4, 3, 27.0 āvittā devy aditir iti //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 4.2 sphuliṅginī viśvarucī ca devī lelāyamānā iti sapta jihvāḥ //
Mānavagṛhyasūtra
MānGS, 1, 2, 2.2 āyāhi viraje devyakṣare brahmasaṃmite /
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 10, 8.2 yā akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta /
MānGS, 1, 10, 8.3 tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 3.3 yāś ca gnā devyo 'ntān abhito 'tatananta /
MānGS, 1, 22, 3.4 tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ /
MānGS, 1, 22, 10.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale mā riṣāma /
MānGS, 2, 8, 4.2 yā devyaṣṭakeṣv apasāpastamā svapā avayā asi /
MānGS, 2, 8, 6.3 śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu /
MānGS, 2, 13, 6.3 puṇyāṃ yaśasvinīṃ devīṃ ṣaṣṭhīṃ śakra juṣasva me /
MānGS, 2, 13, 6.13 nānāpatrakā sā devī puṣṭiś cātisarasvatī /
MānGS, 2, 13, 6.14 ariṃ devīṃ prapadye yam upavartayatu me dhanam /
MānGS, 2, 13, 6.15 hiraṇyaprākārā devi māṃ vara /
MānGS, 2, 13, 6.18 śriyaṃ devīm upahvaye śrīr mā devī juṣatām /
MānGS, 2, 13, 6.18 śriyaṃ devīm upahvaye śrīr mā devī juṣatām /
MānGS, 2, 15, 6.5 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 1.0 bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā //
PB, 1, 8, 2.0 varuṇas tvā nayatu devi dakṣiṇe varuṇāyāśvaṃ tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 3.0 varuṇas tvā nayatu devi dakṣiṇe rudrāya gāṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 8.0 varuṇas tvā nayatu devi dakṣiṇe tvaṣṭre 'viṃ tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 10.0 varuṇas tvā nayatu devi dakṣiṇe bṛhaspataye vāsas tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 1, 8, 15.0 varuṇas tvā nayatu devi dakṣiṇe kṣetrapataye tilamāṣās tair amṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 1, 8, 16.0 varuṇas tvā nayatu devi dakṣiṇe savitre 'śvataraṃ vāśvatarīṃ vā tayāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
PB, 6, 6, 16.0 pra śukraitu devī manīṣāsmad rathaḥ sutaṣṭo na vājīty udgātā dhārām anumantrayate //
PB, 6, 7, 6.0 tasyai juhuyād bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāheti //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 13.3 yāś ca devīs tantūn abhito tatantha /
PārGS, 1, 4, 13.4 tās tvā devīr jarase saṃvyayasvāyuṣmatīdaṃ paridhatsva vāsa iti //
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 2, 2, 8.3 prāṇāpānābhyāṃ balam ādadhānā svasā devī subhagā mekhaleyamiti //
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
PārGS, 3, 3, 5.4 jyotiṣmatī pratimuñcate nabho rātrī devī sūryasya vratāni /
PārGS, 3, 4, 8.7 pradoṣam ardharātraṃ ca vyuṣṭāṃ devīṃ mahāpathām /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 3, 1.1 atha yad asya rujec chaṃ no devī rahasyena ghṛtam abhigīyābhyañjyācchāmyati ha //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 1.5 śaṃ no devīr abhiṣṭaye /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
Taittirīyasaṃhitā
TS, 1, 3, 8, 1.6 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam /
TS, 1, 3, 8, 2.5 āpo devīḥ śuddhāyuvaḥ śuddhā yūyaṃ devāṁ ūḍhvaṃ śuddhā vayam pariviṣṭāḥ pariveṣṭāro vo bhūyāsma //
TS, 1, 3, 13, 1.7 śṛṇotv agniḥ samidhā havam me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
TS, 1, 3, 13, 3.1 devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyo devatrā dhatta śukraṃ śukrapebhyo yeṣām bhāga stha svāhā /
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 5, 1, 5, 10.1 tasmai ca devi vaṣaḍ astu tubhyam iti āha //
TS, 5, 1, 11, 5.2 ṛṣvāḥ satīḥ kavaṣaḥ śumbhamānā dvāro devīḥ suprāyaṇā bhavantu //
TS, 5, 1, 11, 8.2 iḍopahūtā vasubhiḥ sajoṣā yajñaṃ no devīr amṛteṣu dhatta //
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
TS, 6, 1, 2, 18.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 2, 19.0 yā vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 21.0 āpo devīr bṛhatīr viśvaśambhuva ity āha //
TS, 6, 1, 4, 74.0 devīr āpo apāṃ napād ity āha //
TS, 6, 1, 7, 60.0 sā devi devam acchehīty āha //
TS, 6, 1, 7, 61.0 devī hy eṣā devaḥ somaḥ //
TS, 6, 3, 6, 4.3 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity āha svadayaty evainam /
TS, 6, 3, 8, 4.3 ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat //
TS, 6, 4, 3, 26.0 devīr āpo apāṃ napād ity āha //
TS, 6, 6, 3, 44.0 devīr āpa eṣa vo garbha ity āha //
Taittirīyāraṇyaka
TĀ, 5, 2, 6.8 pra devy etu sūnṛtety āha /
TĀ, 5, 2, 7.4 devī dyāvāpṛthivī anu me maṃsāthām ity āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 1, 15, 3.0 yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīr juhoti //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 3, 5, 6.0 udite nakṣatre prācīm udīcīṃ vā devīḥ ṣaḍ urvīr iti diśamupasthāya mā hāsmahi prajayeti candraṃ saptarṣaya iti saptarṣīn kṛttikā nakṣatrāṇyarundhatīṃ ca dhruvakṣitiriti dhruvaṃ ca dṛṣṭvopatiṣṭheyātāṃ manojñaṃ tayā saha sambhāṣya //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 10, 14, 6.0 āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati //
Vaitānasūtra
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 3, 3, 20.1 āgnīdhro madanti devīr amṛtā ṛtāvṛdha iti //
VaitS, 3, 8, 5.1 pravṛtāḥ pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā /
VaitS, 3, 8, 14.2 devī dvārau mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti dvārye //
VaitS, 5, 1, 27.1 yat te devīti śikyāsandīrukmapāśān nairṛtyāṃ prāstān //
Vasiṣṭhadharmasūtra
VasDhS, 26, 15.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 4, 1.3 imā āpaḥ śam u me santu devīḥ /
VSM, 4, 2.2 viśvaṃ hi ripraṃ pravahanti devīḥ /
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 4, 12.2 tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
VSM, 4, 20.2 sā devi devam acchehīndrāya somaṃ rudras tvā vartayatu svasti somasakhā punar ehi //
VSM, 4, 23.3 vīraṃ videya tava devi saṃdṛśi //
VSM, 5, 17.3 svaṃ goṣṭham āvadataṃ devī durye āyur mā nirvādiṣṭaṃ prajāṃ mā nirvādiṣṭam /
VSM, 6, 10.2 āpo devīḥ svadantu svāttaṃ cit sad devahaviḥ /
VSM, 6, 13.1 devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu /
VSM, 6, 26.3 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
VSM, 6, 27.1 devīr āpo apāṃ napād yo va ūrmir viṣya indriyāvān madintamaḥ /
VSM, 6, 34.2 tā devīr devatremaṃ yajñaṃ nayatopahūtāḥ somasya pibata //
VSM, 8, 26.1 devīr āpa eṣa vo garbhas taṃ suprītaṃ subhṛtaṃ bibhṛta /
VSM, 8, 37.2 tayor aham anu bhakṣaṃ bhakṣayāmi vāg devī juṣāṇā somasya tṛpyatu /
VSM, 9, 6.2 devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ set //
VSM, 9, 29.2 pra vāg devī dadātu naḥ svāhā //
VSM, 11, 38.1 apo devīr upasṛja madhumatīr ayakṣmāya prajābhyaḥ /
VSM, 11, 41.1 ud u tiṣṭha svadhvarāvā no devyā dhiyā /
VSM, 11, 61.1 aditiṣṭvā devī viśvadevyāvatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭa /
VSM, 11, 61.2 devānām tvā patnīr devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhe /
VSM, 11, 61.3 dhiṣaṇās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvad abhīndhatām ukhe /
VSM, 11, 61.4 varūtrīṣṭvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkhe /
VSM, 11, 61.5 gnās tvā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe /
VSM, 11, 61.6 janayas tvācchinnapatrā devīr viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhe //
VSM, 11, 69.1 dṛṃhasva devi pṛthivi svastaya āsurī māyā svadhayā kṛtāsi /
VSM, 12, 35.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā loke /
VSM, 12, 62.2 anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu //
VSM, 12, 65.1 yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicṛtyam /
VSM, 12, 78.1 oṣadhīr iti mātaras tad vo devīr upabruve /
VSM, 13, 21.2 tasyās te devīṣṭake vidhema haviṣā vayam //
Vārāhagṛhyasūtra
VārGS, 4, 3.3 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārGS, 5, 7.2 prāṇāpānābhyāṃ balam ābhajantī śivā devī subhagā mekhaleyam /
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
VārGS, 14, 6.2 sam anyā yantīty anuvākena śaṃ no devīriti ca sahiraṇyāpo 'bhimantrya praṇītodakumbhaṃ praṇayet //
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 16.1 ko vaḥ praṇayatīti praṇīyamānā bhūś ca kaś ca vāk ca gauś ca vaṭ ca khaṃ ca nīś ca pūś caikākṣarāḥ pūr daśamā virājo yā idaṃ viśvaṃ bhuvanaṃ vyānaśus tā no devīs tarasā saṃvidānāḥ svasti yajñaṃ nayata prajānatīr iti //
VārŚS, 1, 2, 2, 10.1 devo vaḥ savitotpunātv iti gāyatryā triḥ paccha utpūya devīr āpo 'greguva ity abhimantrya śundhadhvaṃ daivyāya karmaṇa iti pātrāṇi triḥ prokṣati //
VārŚS, 1, 3, 3, 1.2 devīr āpaḥ śuddhā yūyam iti ca //
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 6, 5, 13.1 devīr āpa ity adhy adhi cātvālaṃ patny apo 'vamarśayati //
VārŚS, 2, 1, 1, 24.1 ayaṃ te yonir ṛtviya iti saṃbhṛtam abhimṛśyāpo devīr iti sphyena khanati //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 1, 44.1 gnās tvā devīr iti pacyamānām anumantrayate /
VārŚS, 2, 1, 3, 34.1 āpo devīr iti prathayati //
VārŚS, 2, 1, 4, 25.1 yaṃ te devīti śikyam adhivapati //
VārŚS, 2, 1, 4, 27.2 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
VārŚS, 2, 2, 2, 10.1 yā devyasīṣṭaka iti purastāt paryāyāṇām anuṣajed upaśīvarīty upariṣṭāt //
VārŚS, 3, 3, 2, 8.0 devīr āpo apāṃ napād ity apo 'bhijuhoti //
VārŚS, 3, 3, 2, 26.0 ṣoḍaśa gṛhītvā devīr āpo madhumatīr iti saṃsṛjati //
VārŚS, 3, 3, 2, 28.0 apo devīr ity abhimantryānibhṛṣṭam asīti śatakṛṣṇalaṃ rukmaṃ śatātṛṇṇam ādāya tena saha śukrā vaḥ śukreṇa punāmīti pūyovāvadito 'nuṣajaty astho gāyatryā trī rukmeṇotpūya pālāśam āśvattham audumbaraṃ naiyagrodham iti pātrāṇi teṣu rājasūyā ity apo vyānayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 12.0 svāttaṃ cit sadevaṃ havyam āpo devīḥ svadatainam ity upariṣṭād adhastāt sarvataś ca prokṣya vedaṃ nidhāya sāmidhenībhyaḥ pratipadyate //
ĀpŚS, 7, 18, 4.1 āpo devīḥ śuddhāyuva iti cātvāle patny apo 'vamṛśaty ṛtvijo yajamānaś ca //
ĀpŚS, 16, 2, 11.0 utkrāmodakramīd iti dvābhyāṃ mṛtkhanād udañcam aśvam utkramayyāpo devīr upasṛjety aśvasya pade 'pa upasṛjya pade hiraṇyaṃ nidhāya //
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 16, 1.1 yat te devī nirṛtir ābabandheti śikyajālenaināḥ pracchādya rukmasūtram āsandīṃ ca parastān nidhāyāpāsmad etu nirṛtir nehāsyā api kiṃcana /
ĀpŚS, 16, 16, 1.7 devīm ahaṃ nirṛtiṃ bādhamānaḥ piteva putraṃ dasaye vacobhiḥ /
ĀpŚS, 16, 16, 3.1 śaṃ no devīr abhiṣṭaya ity adbhir mārjayante //
ĀpŚS, 18, 13, 19.1 apo devīr madhumatīr agṛhṇann iti sarvatra home grahaṇe cānuṣajati //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.1 karṇayor upanidhāya medhājananam japati medhāṃ te devaḥ savitā medhāṃ devī sarasvatī /
ĀśvGS, 2, 4, 14.4 śāntā pṛthivī śivam antarikṣaṃ dyaur no devy abhayaṃ no astu /
ĀśvGS, 3, 10, 9.1 vayasām amanojñā vācaḥ śrutvā kanikradaj januṣaṃ prabruvāṇa iti sūkte japed devīṃ vācam ajanayanta devā iti ca //
ĀśvGS, 4, 7, 11.1 śaṃ no devīr abhiṣṭaya ity anumantritāsu tilān āvapati tilo 'si soma devatyo gosave devanirmitaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.19 svarvatī sudughā naḥ payasvatī diśāṃ devy avatu no ghṛtācī /
ĀśvŚS, 4, 13, 2.2 vācaṃ devīṃ manonetrāṃ virājam ugrāṃ jaitrīm uttamām eha bhakṣāṃ /
ĀśvŚS, 4, 13, 5.1 dvārye sthūṇe devī dvārau mā mā saṃtāptam lokaṃ me lokakṛtau kṛṇutam iti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 7, 4, 6.2 apām perurasīti tad enam antarato medhyaṃ karoty athādhastād upokṣaty āpo devīḥ svadantu svāttaṃ cit sad devahaviriti tadenaṃ sarvato medhyaṃ karoti //
ŚBM, 3, 8, 2, 3.2 asapatnena prehīty evaitad āha ghṛtasya kulyā upa ṛtasya pathyā anviti sādhūpety evaitad āha devīr āpaḥ śuddhā voḍhvaṃ supariviṣṭā deveṣu supariviṣṭā vayam pariveṣṭāro bhūyāsmety apa evaitatpāvayati //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 6, 4, 3, 2.1 apo devīrupasṛja /
ŚBM, 6, 5, 4, 3.1 aditiṣṭvā devī viśvadevyāvatī /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.1 dhiṣaṇāstvā devīḥ /
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.1 varūtrīṣṭvā devīḥ /
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.1 gnāstvā devīḥ /
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.1 janayas tvāchinnapatrā devīḥ /
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 6, 2, 6.1 dṛṃhasva devi pṛthivi svastaya iti /
ŚBM, 6, 8, 2, 3.1 āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loka iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 2, 2, 1.0 iyaṃ duruktāt paribādhamānā varṇaṃ pavitraṃ punatī na āgāt prāṇāpānābhyāṃ balam āviśantī sakhā devī subhagā mekhaleyam iti trir mekhalāṃ pradakṣiṇaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 13, 5.1 medhyāmedhyavibhāgajñe devi goptri sarasvati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 5, 15.0 saṃ devo devyādadhād iti //
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 1, 6, 9.0 devaśca devī cāsmi //
Ṛgveda
ṚV, 1, 13, 9.1 iḍā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 1, 22, 11.1 abhi no devīr avasā mahaḥ śarmaṇā nṛpatnīḥ /
ṚV, 1, 23, 18.1 apo devīr upa hvaye yatra gāvaḥ pibanti naḥ /
ṚV, 1, 40, 3.1 praitu brahmaṇaspatiḥ pra devy etu sūnṛtā /
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 3.1 uvāsoṣā ucchāc ca nu devī jīrā rathānām /
ṚV, 1, 48, 15.2 pra no yacchatād avṛkam pṛthu cchardiḥ pra devi gomatīr iṣaḥ //
ṚV, 1, 53, 5.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi //
ṚV, 1, 88, 4.1 ahāni gṛdhrāḥ pary ā va āgur imāṃ dhiyaṃ vārkāryāṃ ca devīm /
ṚV, 1, 92, 9.1 viśvāni devī bhuvanābhicakṣyā pratīcī cakṣur urviyā vi bhāti /
ṚV, 1, 92, 10.2 śvaghnīva kṛtnur vija āminānā martasya devī jarayanty āyuḥ //
ṚV, 1, 106, 3.1 avantu naḥ pitaraḥ supravācanā uta devī devaputre ṛtāvṛdhā /
ṚV, 1, 106, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 113, 13.1 śaśvat puroṣā vy uvāsa devy atho adyedaṃ vy āvo maghonī /
ṚV, 1, 113, 14.1 vy añjibhir diva ātāsv adyaud apa kṛṣṇāṃ nirṇijaṃ devy āvaḥ /
ṚV, 1, 115, 2.1 sūryo devīm uṣasaṃ rocamānām maryo na yoṣām abhy eti paścāt /
ṚV, 1, 123, 3.1 yad adya bhāgaṃ vibhajāsi nṛbhya uṣo devi martyatrā sujāte /
ṚV, 1, 123, 10.1 kanyeva tanvā śāśadānāṃ eṣi devi devam iyakṣamāṇam /
ṚV, 1, 124, 12.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 1, 124, 13.2 yuṣmākaṃ devīr avasā sanema sahasriṇaṃ ca śatinaṃ ca vājam //
ṚV, 1, 160, 1.2 sujanmanī dhiṣaṇe antar īyate devo devī dharmaṇā sūryaḥ śuciḥ //
ṚV, 2, 3, 8.1 sarasvatī sādhayantī dhiyaṃ na iḍā devī bhāratī viśvatūrtiḥ /
ṚV, 2, 3, 8.2 tisro devīḥ svadhayā barhir edam acchidram pāntu śaraṇaṃ niṣadya //
ṚV, 2, 31, 5.1 uta tye devī subhage mithūdṛśoṣāsānaktā jagatām apījuvā /
ṚV, 2, 32, 6.2 juṣasva havyam āhutam prajāṃ devi didiḍḍhi naḥ //
ṚV, 2, 35, 5.1 asmai tisro avyathyāya nārīr devāya devīr didhiṣanty annam /
ṚV, 2, 40, 6.2 avatu devy aditir anarvā bṛhad vadema vidathe suvīrāḥ //
ṚV, 2, 41, 17.1 tve viśvā sarasvati śritāyūṃṣi devyām /
ṚV, 2, 41, 17.2 śunahotreṣu matsva prajāṃ devi didiḍḍhi naḥ //
ṚV, 3, 4, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 61, 1.2 purāṇī devi yuvatiḥ purandhir anu vrataṃ carasi viśvavāre //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 34, 1.2 idā hi vo dhiṣaṇā devy ahnām adhāt pītiṃ sam madā agmatā vaḥ //
ṚV, 4, 43, 1.2 kasyemāṃ devīm amṛteṣu preṣṭhāṃ hṛdi śreṣāma suṣṭutiṃ suhavyām //
ṚV, 4, 51, 5.1 yūyaṃ hi devīr ṛtayugbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ /
ṚV, 4, 51, 8.2 ṛtasya devīḥ sadaso budhānā gavāṃ na sargā uṣaso jarante //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 51, 11.2 vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī //
ṚV, 4, 55, 3.1 pra pastyām aditiṃ sindhum arkaiḥ svastim īᄆe sakhyāya devīm /
ṚV, 4, 55, 6.1 nū rodasī ahinā budhnyena stuvīta devī apyebhir iṣṭaiḥ /
ṚV, 4, 55, 7.1 devair no devy aditir ni pātu devas trātā trāyatām aprayucchan /
ṚV, 4, 56, 2.1 devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe /
ṚV, 5, 5, 5.1 devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye /
ṚV, 5, 5, 8.1 iᄆā sarasvatī mahī tisro devīr mayobhuvaḥ /
ṚV, 5, 32, 9.2 ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte //
ṚV, 5, 32, 10.1 ny asmai devī svadhitir jihīta indrāya gātur uśatīva yeme /
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 43, 11.2 havaṃ devī jujuṣāṇā ghṛtācī śagmāṃ no vācam uśatī śṛṇotu //
ṚV, 5, 46, 7.2 yāḥ pārthivāso yā apām api vrate tā no devīḥ suhavāḥ śarma yacchata //
ṚV, 5, 46, 8.2 ā rodasī varuṇānī śṛṇotu vyantu devīr ya ṛtur janīnām //
ṚV, 5, 51, 11.1 svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ /
ṚV, 5, 61, 17.2 giro devi rathīr iva //
ṚV, 5, 69, 3.1 prātar devīm aditiṃ johavīmi madhyandina uditā sūryasya /
ṚV, 5, 80, 1.2 devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante //
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 44, 5.2 tam in nv asya rodasī devī śuṣmaṃ saparyataḥ //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 50, 5.1 mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā /
ṚV, 6, 61, 4.1 pra ṇo devī sarasvatī vājebhir vājinīvatī /
ṚV, 6, 61, 5.1 yas tvā devi sarasvaty upabrūte dhane hite /
ṚV, 6, 61, 6.1 tvaṃ devi sarasvaty avā vājeṣu vājini /
ṚV, 6, 64, 2.2 āvir vakṣaḥ kṛṇuṣe śumbhamānoṣo devi rocamānā mahobhiḥ //
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 64, 6.2 amā sate vahasi bhūri vāmam uṣo devi dāśuṣe martyāya //
ṚV, 7, 2, 8.2 sarasvatī sārasvatebhir arvāk tisro devīr barhir edaṃ sadantu //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 38, 4.1 abhi yaṃ devy aditir gṛṇāti savaṃ devasya savitur juṣāṇā /
ṚV, 7, 40, 2.2 dideṣṭu devy aditī rekṇo vāyuś ca yan niyuvaite bhagaś ca //
ṚV, 7, 40, 4.2 suhavā devy aditir anarvā te no aṃho ati parṣann ariṣṭān //
ṚV, 7, 47, 3.1 śatapavitrāḥ svadhayā madantīr devīr devānām api yanti pāthaḥ /
ṚV, 7, 50, 4.2 tā asmabhyam payasā pinvamānāḥ śivā devīr aśipadā bhavantu sarvā nadyo aśimidā bhavantu //
ṚV, 7, 72, 3.1 ud u stomāso aśvinor abudhrañ jāmi brahmāṇy uṣasaś ca devīḥ /
ṚV, 7, 75, 2.2 citraṃ rayiṃ yaśasaṃ dhehy asme devi marteṣu mānuṣi śravasyum //
ṚV, 7, 75, 7.1 satyā satyebhir mahatī mahadbhir devī devebhir yajatā yajatraiḥ /
ṚV, 7, 77, 5.1 asme śreṣṭhebhir bhānubhir vi bhāhy uṣo devi pratirantī na āyuḥ /
ṚV, 7, 78, 2.2 uṣā yāti jyotiṣā bādhamānā viśvā tamāṃsi duritāpa devī //
ṚV, 7, 81, 4.1 ucchantī yā kṛṇoṣi maṃhanā mahi prakhyai devi svar dṛśe /
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 7, 90, 3.1 rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam /
ṚV, 8, 9, 16.1 abhutsy u pra devyā sākaṃ vācāham aśvinoḥ /
ṚV, 8, 9, 16.2 vy āvar devy ā matiṃ vi rātim martyebhyaḥ //
ṚV, 8, 9, 17.1 pra bodhayoṣo aśvinā pra devi sūnṛte mahi /
ṚV, 8, 18, 4.1 devebhir devy adite 'riṣṭabharmann ā gahi /
ṚV, 8, 25, 10.1 uta no devy aditir uruṣyatāṃ nāsatyā /
ṚV, 8, 27, 5.2 ṛcā girā maruto devy adite sadane pastye mahi //
ṚV, 8, 67, 10.1 uta tvām adite mahy ahaṃ devy upa bruve /
ṚV, 8, 80, 10.1 avīvṛdhad vo amṛtā amandīd ekadyūr devā uta yāś ca devīḥ /
ṚV, 8, 93, 12.1 adhā te apratiṣkutaṃ devī śuṣmaṃ saparyataḥ /
ṚV, 8, 100, 11.1 devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti /
ṚV, 8, 101, 16.2 devīṃ devebhyaḥ pary eyuṣīṃ gām ā māvṛkta martyo dabhracetāḥ //
ṚV, 9, 5, 8.2 imaṃ no yajñam ā gaman tisro devīḥ supeśasaḥ //
ṚV, 9, 9, 6.2 krivir devīr atarpayat //
ṚV, 9, 58, 2.1 usrā veda vasūnām martasya devy avasaḥ /
ṚV, 9, 69, 4.1 ukṣā mimāti prati yanti dhenavo devasya devīr upa yanti niṣkṛtam /
ṚV, 9, 98, 9.2 devo devī giriṣṭhā asredhan taṃ tuviṣvaṇi //
ṚV, 10, 9, 4.1 śaṃ no devīr abhiṣṭaya āpo bhavantu pītaye /
ṚV, 10, 17, 8.1 sarasvati yā sarathaṃ yayātha svadhābhir devi pitṛbhir madantī /
ṚV, 10, 17, 10.2 viśvaṃ hi ripram pravahanti devīr ud id ābhyaḥ śucir ā pūta emi //
ṚV, 10, 59, 7.1 punar no asum pṛthivī dadātu punar dyaur devī punar antarikṣam /
ṚV, 10, 64, 9.2 devīr āpo mātaraḥ sūdayitnvo ghṛtavat payo madhuman no arcata //
ṚV, 10, 64, 14.1 te hi dyāvāpṛthivī mātarā mahī devī devāñ janmanā yajñiye itaḥ /
ṚV, 10, 70, 6.1 devī divo duhitarā suśilpe uṣāsānaktā sadatāṃ ni yonau /
ṚV, 10, 70, 8.1 tisro devīr barhir idaṃ varīya ā sīdata cakṛmā vaḥ syonam /
ṚV, 10, 70, 8.2 manuṣvad yajñaṃ sudhitā havīṃṣīḍā devī ghṛtapadī juṣanta //
ṚV, 10, 97, 4.1 oṣadhīr iti mātaras tad vo devīr upa bruve /
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 104, 8.1 saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhum atara indra pūrbhit /
ṚV, 10, 109, 1.2 vīḍuharās tapa ugro mayobhūr āpo devīḥ prathamajā ṛtena //
ṚV, 10, 110, 5.2 devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ //
ṚV, 10, 110, 8.2 tisro devīr barhir edaṃ syonaṃ sarasvatī svapasaḥ sadantu //
ṚV, 10, 127, 1.1 rātrī vy akhyad āyatī purutrā devy akṣabhiḥ /
ṚV, 10, 127, 2.1 orv aprā amartyā nivato devy udvataḥ /
ṚV, 10, 127, 3.1 nir u svasāram askṛtoṣasaṃ devy āyatī /
ṚV, 10, 128, 5.1 devīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha vīrayadhvam /
ṚV, 10, 134, 1.2 mahāntaṃ tvā mahīnāṃ samrājaṃ carṣaṇīnāṃ devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 2.2 adhaspadaṃ tam īṃ kṛdhi yo asmāṁ ādideśati devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 3.2 śacībhiḥ śakra dhūnuhīndra viśvābhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 4.2 rayiṃ na sunvate sacā sahasriṇībhir ūtibhir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 5.2 dūrvāyā iva tantavo vy asmad etu durmatir devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 134, 6.2 pūrveṇa maghavan padājo vayāṃ yathā yamo devī janitry ajījanad bhadrā janitry ajījanat //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
Ṛgvedakhilāni
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 2, 6, 12.2 ni ca devīm mātaraṃ śriyaṃ vāsaya me kule //
ṚVKh, 3, 10, 2.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 10, 18.2 kāmān samardhayantu no devair devīḥ samāhṛtāḥ //
ṚVKh, 3, 11, 2.1 vaiśvadevī punatī devy āgād yasyām imā bahvyas tanvo vītapṛṣṭhāḥ /
ṚVKh, 3, 13, 1.2 vareṇyakratur aham ā devīr avasā huve /
ṚVKh, 3, 16, 5.1 parān kṛṇuṣva dāsān devīvaśān anvavāyinaḥ /
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
ṚVKh, 4, 2, 7.1 ye tvāṃ devi prapadyanti brāhmaṇā havyavāhanīm /
ṚVKh, 4, 2, 11.2 sā māṃ samāṃ diśāṃ devī sarvataḥ parirakṣatu sarvataḥ parirakṣatu oṃ namaḥ //
ṚVKh, 4, 2, 12.2 durgāṃ devīṃ śaraṇam ahaṃ pra padye sutarasi tarase namaḥ sutarasi tarase namaḥ //
ṚVKh, 4, 2, 13.1 durgā durgeṣu sthāneṣu śaṃ no devīr abhiṣṭaye /
ṚVKh, 4, 4, 4.2 sā no mṛḍa vidathe gṛṇānā tasyai te namo astu devi //
ṚVKh, 4, 5, 13.2 tair devyarātīḥ kṛtyā no gamayasvā ni vartaya //
ṚVKh, 4, 5, 36.1 evaṃ tvaṃ nikṛtāsmābhir brahmaṇā devi sarvaśaḥ /
ṚVKh, 4, 6, 6.1 yad veda rājā varuṇo yad u devī sarasvatī /
ṚVKh, 4, 8, 2.1 medhāṃ me varuṇo rājā medhāṃ devī sarasvatī /
ṚVKh, 4, 8, 6.1 medhāṃ devīṃ manasā rejamānāṃ gandharvajuṣṭāṃ prati no juṣasva /
Arthaśāstra
ArthaŚ, 1, 10, 17.1 na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ /
ArthaŚ, 1, 20, 14.1 antargṛhagataḥ sthavirastrīpariśuddhāṃ devīṃ paśyet //
ArthaŚ, 1, 20, 15.1 devīgṛhe līno hi bhrātā bhadrasenaṃ jaghāna mātuḥ śayyāntargataśca putraḥ kārūṣam //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 1, 20, 16.1 lājān madhuneti viṣeṇa paryasya devī kāśirājam viṣadigdhena nūpureṇa vairantyam mekhalāmaṇinā sauvīram jālūtham ādarśena veṇyāṃ gūḍhaṃ śastraṃ kṛtvā devī vidūrathaṃ jaghāna //
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 1, 86.2 abhajata śibikāṃ śivāya devī tanayavatī praṇipatya devatābhyaḥ //
BCar, 2, 18.1 devī tu māyā vibudharṣikalpaṃ dṛṣṭvā viśālaṃ tanayaprabhāvam /
BCar, 6, 32.2 devīṃ nārhasi vismartuṃ kṛtaghna iva satkriyām //
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 8, 42.1 itīha devyāḥ paridevitāśrayaṃ niśamya bāṣpagrathitākṣaraṃ vacaḥ /
BCar, 8, 43.1 vigarhituṃ nārhasi devi kanthakaṃ na cāpi roṣaṃ mayi kartumarhasi /
BCar, 8, 43.2 anāgasau svaḥ samavehi sarvaśo gato nṛdevaḥ sa hi devi devavat //
BCar, 8, 49.1 tadevamāvāṃ naradevi doṣato na tatprayātaṃ prati gantumarhasi /
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
BCar, 9, 26.1 saṃvardhayitrīṃ samavehi devīmagastyajuṣṭāṃ diśam aprayātām /
BCar, 11, 15.1 aiḍaśca rājā tridivaṃ vigāhya nītvāpi devīṃ vaśamurvaśīṃ tām /
Lalitavistara
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 3, 48.1 māyāya devyāḥ śubhakarmahetunā vivardhate rājakulaṃ viśālam /
LalVis, 3, 50.2 anyatra devyātiguṇānvitāyā daśanāgasāhasrabalaṃ hi yasyāḥ //
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 6, 4.2 sā aśokavanikāyāṃ sukhopaviṣṭā rājñaḥ śuddhodanasya dūtaṃ preṣayati sma āgacchatu devo devī te draṣṭukāmeti //
Mahābhārata
MBh, 1, 1, 1.42 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 71.5 tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ /
MBh, 1, 2, 230.3 draupadyā sahitā devyā siddhiṃ paramikāṃ gatāḥ /
MBh, 1, 2, 233.11 vikramād rukmiṇīṃ devīm āhṛtya paravīrahā /
MBh, 1, 14, 15.1 tataḥ putrārthiṇī devī vrīḍitā sā tapasvinī /
MBh, 1, 16, 32.6 kṛṣṇarūpadharā devī sarvābharaṇabhūṣitā //
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 27, 24.1 etasminn eva kāle tu devī dākṣāyaṇī śubhā /
MBh, 1, 27, 26.1 ārambhaḥ saphalo devi bhavitāyaṃ tavepsitaḥ /
MBh, 1, 32, 22.3 bibharti devīṃ śirasā mahīm imāṃ samudranemiṃ parigṛhya sarvataḥ //
MBh, 1, 45, 8.1 rarakṣa pṛthivīṃ devīṃ śrīmān atulavikramaḥ /
MBh, 1, 50, 16.4 gaṅgā devī mānayāmāsa yo vai //
MBh, 1, 56, 26.13 bhagavāṃścāpi deveśo yatra devī ca kīrtyate /
MBh, 1, 59, 47.2 prāvāsūta mahābhāgā devī devarṣitaḥ purā /
MBh, 1, 60, 50.1 tayor eva svasā devī lakṣmīḥ padmagṛhā śubhā /
MBh, 1, 60, 51.1 varuṇasya bhāryā jyeṣṭhā tu śukrād devī vyajāyata /
MBh, 1, 60, 54.2 tāmrā tu suṣuve devī pañcaitā lokaviśrutāḥ /
MBh, 1, 61, 88.21 tasya tasya prasādāt tvaṃ devi putrāñ janiṣyasi /
MBh, 1, 61, 94.1 tāni ṣoḍaśa devīnāṃ sahasrāṇi narādhipa /
MBh, 1, 61, 98.1 siddhir dhṛtiśca ye devyau pañcānāṃ mātarau tu te /
MBh, 1, 67, 14.20 punaḥ prarohate devi vanaṃ paraśunā hatam /
MBh, 1, 67, 20.14 pradakṣiṇīkṛtāṃ devīṃ punastāṃ pariṣasvaje /
MBh, 1, 67, 20.16 tāṃ devīṃ punar utthāpya mā śuceti punaḥ punaḥ /
MBh, 1, 67, 33.9 adya prabhṛti devi tvaṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 68, 1.14 tat kuruṣva hitaṃ devi nāvamānyaṃ guror vacaḥ /
MBh, 1, 68, 11.9 evam uktvā tu tāṃ devīṃ duḥṣantasya mahātmanaḥ /
MBh, 1, 69, 40.5 tasmād etan mayā devi tvacchuddhyarthaṃ vicāritam /
MBh, 1, 69, 40.7 tvāṃ devi pūjayiṣyanti nirviśaṅkaṃ pativratām //
MBh, 1, 76, 10.4 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 17.2 buddhvā ca tattvato devī śarmiṣṭhām idam abravīt /
MBh, 1, 78, 22.4 ramasveha yathākāmaṃ devyā śarmiṣṭhayā saha /
MBh, 1, 92, 30.2 devī vā dānavī vā tvaṃ gandharvī yadi vāpsarāḥ //
MBh, 1, 92, 36.4 ratham āropya tāṃ devīṃ jagāma sa tayā saha /
MBh, 1, 92, 39.1 divyarūpā hi sā devī gaṅgā tripathagā nadī /
MBh, 1, 92, 43.4 ṛtukāle ca sā devī divyaṃ garbham adhārayat /
MBh, 1, 93, 4.3 bhartāraṃ jāhnavī devī śaṃtanuṃ puruṣarṣabham //
MBh, 1, 93, 8.2 gāṃ prajātā tu sā devī kaśyapād bharatarṣabha //
MBh, 1, 93, 17.2 uvāca rājaṃstāṃ devīṃ nṛpottama sumadhyamām /
MBh, 1, 93, 17.3 uvāca rājaṃstāṃ devīṃ tasyā rūpaguṇān vadan //
MBh, 1, 93, 18.1 eṣā gaur uttamā devi vāruṇer asitekṣaṇe /
MBh, 1, 93, 20.1 etacchrutvā tu sā devī nṛpottama sumadhyamā /
MBh, 1, 93, 26.1 etacchrutvā vacastasyā devyāḥ priyacikīrṣayā /
MBh, 1, 93, 43.1 etad ākhyāya sā devī tatraivāntaradhīyata /
MBh, 1, 98, 25.1 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha /
MBh, 1, 98, 31.1 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt /
MBh, 1, 99, 38.2 vrataṃ caretāṃ te devyau nirdiṣṭam iha yan mayā //
MBh, 1, 99, 40.2 yathā sadyaḥ prapadyeta devī garbhaṃ tathā kuru /
MBh, 1, 99, 44.5 tato 'bhigamya sā devī snuṣāṃ rahasi saṃgatām /
MBh, 1, 99, 48.3 evam uktvā tu sā devī snuṣāṃ satyavatī tadā //
MBh, 1, 100, 5.2 babhrūṇi caiva śmaśrūṇi dṛṣṭvā devī nyamīlayat /
MBh, 1, 100, 14.1 punar eva tu sā devī paribhāṣya snuṣāṃ tataḥ /
MBh, 1, 100, 21.1 tataḥ kumāraṃ sā devī prāptakālam ajījanat /
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 107, 37.26 manasācintayad devī etat putraśataṃ mama /
MBh, 1, 112, 32.1 evam uktā tu sā devī tathā cakre pativratā /
MBh, 1, 112, 33.1 sā tena suṣuve devī śavena manujādhipa /
MBh, 1, 113, 1.2 evam uktastayā rājā tāṃ devīṃ punar abravīt /
MBh, 1, 113, 10.6 śvetaketoḥ pitā devi tapa ugraṃ samāsthitaḥ /
MBh, 1, 114, 2.1 sā baliṃ tvaritā devī dharmāyopajahāra ha /
MBh, 1, 114, 51.2 agnikā lakṣaṇā kṣemā devī rambhā manoramā /
MBh, 1, 116, 8.2 vāryamāṇastayā devyā visphurantyā yathābalam //
MBh, 1, 116, 30.40 bhartṛlokasya tu jyeṣṭhā devī mām anumanyatām /
MBh, 1, 116, 30.61 jyeṣṭhā variṣṭhā tvaṃ devi bhūṣitā svaguṇaiḥ śubhaiḥ /
MBh, 1, 117, 14.1 sā ca satyavatī devī kausalyā ca yaśasvinī /
MBh, 1, 119, 12.1 tāḥ sughoraṃ tapaḥ kṛtvā devyo bharatasattama /
MBh, 1, 121, 19.1 tathaiveyaṃ dharā devī sāgarāntā sapattanā /
MBh, 1, 145, 10.2 kāruṇyāt sādhubhāvācca devī rājan na cakṣame //
MBh, 1, 151, 25.69 bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai /
MBh, 1, 155, 34.1 yājastu havanasyānte devīm āhvāpayat tadā /
MBh, 1, 155, 35.1 devyuvāca /
MBh, 1, 160, 8.1 na devī nāsurī caiva na yakṣī na ca rākṣasī /
MBh, 1, 160, 36.1 na devīṃ nāsurīṃ caiva na yakṣīṃ na ca rākṣasīm /
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 168, 24.2 sātha devyaśmanā kukṣiṃ nirbibheda tadā svakam //
MBh, 1, 173, 24.2 devyāḥ so 'tha vacaḥ śrutvā sa tasyā nṛpasattamaḥ /
MBh, 1, 179, 22.2 cikṣepa kaṇṭhe muditārjunasya tat paśyato 'nekajanasya devī /
MBh, 1, 188, 22.69 sa ca tāṃ tapasā devīṃ ramayāmāsa yogataḥ /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 189, 17.1 yadā tu paryāptam ihāsya krīḍayā tadā devīṃ rudatīṃ tām uvāca /
MBh, 1, 189, 49.1 saiṣā devī rucirā devajuṣṭā pañcānām ekā svakṛtena karmaṇā /
MBh, 1, 199, 22.7 pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām /
MBh, 1, 210, 21.4 pravāsād āgataṃ sarvā devyaḥ kṛṣṇam apūjayan //
MBh, 1, 212, 1.292 arundhatī śacī devī rukmiṇī devakī tathā /
MBh, 1, 212, 1.301 śacī devī tathā bhadrām arundhatyādibhistadā /
MBh, 2, 0, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 2, 10, 11.4 devī rambhā manoramā /
MBh, 2, 10, 21.1 tryambako rājaśārdūla devī ca vigataklamā /
MBh, 2, 11, 19.2 kālikā surabhī devī saramā caiva gautamī /
MBh, 2, 11, 19.3 prapā kadrūśca tā devīstatra devāḥ samātaraḥ /
MBh, 2, 11, 29.2 kālakā surabhir devī saramā cātha gautamī /
MBh, 2, 11, 29.3 prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ /
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 2, 11, 29.7 saṃvṛttir āśā niyatiḥ sṛṣṭir devī ratistathā /
MBh, 2, 11, 29.8 etāścānyāśca vai devya upatasthuḥ prajāpatim //
MBh, 2, 13, 29.2 bārhadrathasute devyāvupāgacchad vṛthāmatiḥ //
MBh, 2, 16, 37.6 kathayāmāsatur ubhe devībhyāṃ tu pṛthak pṛthak //
MBh, 2, 40, 16.2 putraṃ dāmodarotsaṅge devī saṃnyadadhāt svayam //
MBh, 2, 52, 27.1 dadarśa tatra gāndhārīṃ devīṃ patim anuvratām /
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 40, 55.3 dadarśa phalgunas tatra saha devyā mahādyutim //
MBh, 3, 48, 31.2 duryodhanas tava krodhād devi tyakṣyati jīvitam /
MBh, 3, 65, 10.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 67, 2.2 damayantyā tathoktā tu sā devī bhṛśaduḥkhitā /
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 80, 101.1 devyāḥ putro bhaved rājaṃs taptakuṇḍalavigrahaḥ /
MBh, 3, 81, 41.2 devyās tīrthe naraḥ snātvā labhate rūpam uttamam //
MBh, 3, 81, 79.1 gatvā madhuvaṭīṃ cāpi devyās tīrthaṃ naraḥ śuciḥ /
MBh, 3, 81, 79.3 sa devyā samanujñāto gosahasraphalaṃ labhet //
MBh, 3, 81, 130.1 tato gacchennaraśreṣṭha tīrthaṃ devyā yathākramam /
MBh, 3, 81, 147.2 abhigamya ca tāṃ devīṃ na durgatim avāpnuyāt //
MBh, 3, 82, 5.2 plakṣād devī srutā rājan mahāpuṇyā sarasvatī //
MBh, 3, 82, 11.1 tato gaccheta rājendra devyāḥ sthānaṃ sudurlabham /
MBh, 3, 82, 13.1 ṛṣayo 'bhyāgatās tatra devyā bhaktyā tapodhanāḥ /
MBh, 3, 82, 15.2 tat phalaṃ tasya bhavati devyāśchandena bhārata //
MBh, 3, 82, 21.1 devyās tu dakṣiṇārdhena rathāvarto narādhipa /
MBh, 3, 82, 116.1 tatra viśveśvaraṃ dṛṣṭvā devyā saha mahādyutim /
MBh, 3, 83, 17.1 śrīparvate mahādevo devyā saha mahādyutiḥ /
MBh, 3, 103, 12.2 vidārya vasudhāṃ devīṃ pātālatalam āśritāḥ //
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 123, 19.2 niścitya manasā buddhyā devī vavre svakaṃ patim //
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 147, 35.1 dṛṣṭā sā ca mayā devī rāvaṇasya niveśane /
MBh, 3, 171, 12.1 diṣṭyā ca bhagavān sthāṇur devyā saha paraṃtapa /
MBh, 3, 171, 14.1 adya kṛtsnām imāṃ devīṃ vijitāṃ puramālinīm /
MBh, 3, 184, 16.3 prajñāṃ ca devīṃ subhage vimṛśya pṛcchāmi tvāṃ kā hyasi cārurūpe //
MBh, 3, 184, 18.3 rūpaṃ ca te divyam atyantakāntaṃ prajñāṃ ca devīṃ subhage bibharṣi //
MBh, 3, 190, 24.1 sa tasya vacanāt tayaiva saha devyā tad vanaṃ prāviśat /
MBh, 3, 190, 26.1 dṛṣṭvaiva ca tāṃ tasyā eva tīre sahaiva tayā devyā vyatiṣṭhat //
MBh, 3, 190, 27.1 atha tāṃ devīṃ sa rājābravīt /
MBh, 3, 192, 13.2 pādau te pṛthivī devī romāṇyoṣadhayas tathā //
MBh, 3, 208, 3.2 devī bhānumatī nāma prathamāṅgirasaḥ sutā //
MBh, 3, 213, 22.2 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati /
MBh, 3, 213, 25.3 asyā devyāḥ patir nāsti yādṛśaṃ samprabhāṣate //
MBh, 3, 213, 32.3 janayed yaṃ sutaṃ somaḥ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 33.2 eṣa cej janayed garbhaṃ so 'syā devyāḥ patir bhavet //
MBh, 3, 213, 34.3 uvāca cāsyā devyās tvaṃ sādhu śūraṃ patiṃ diśa //
MBh, 3, 213, 36.2 asyā devyāḥ patiś caiva sa bhaviṣyati vīryavān //
MBh, 3, 214, 1.3 tasyāḥ sā prathamaṃ rūpaṃ kṛtvā devī janādhipa /
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 214, 13.1 śiṣṭānām api sā devī saptarṣīṇāṃ mahātmanām /
MBh, 3, 215, 3.2 yair dṛṣṭā sā tadā devī tasyā rūpeṇa gacchatī /
MBh, 3, 215, 5.2 tatyajuḥ ṣaṭ tadā patnīr vinā devīm arundhatīm //
MBh, 3, 215, 10.2 śaktyā devyāḥ sādhanaṃ ca tathā pāriṣadām api //
MBh, 3, 218, 26.1 āgamya manujavyāghra saha devyā paraṃtapa /
MBh, 3, 218, 45.2 gṛhāṇa dakṣiṇaṃ devyāḥ pāṇinā padmavarcasam //
MBh, 3, 218, 48.2 tadā tam āśrayallakṣmīḥ svayaṃ devī śarīriṇī //
MBh, 3, 219, 1.3 saptarṣipatnyaḥ ṣaḍ devyas tatsakāśam athāgaman //
MBh, 3, 219, 8.2 icchantī jyeṣṭhatāṃ devī tapas taptuṃ vanaṃ gatā //
MBh, 3, 219, 13.3 snuṣayā pūjyamānā vai devi vatsyasi nityadā //
MBh, 3, 219, 34.1 saramā nāma yā mātā śunāṃ devī janādhipa /
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 3, 220, 16.2 vṛkṣeṣu jātās tā devyo namaskāryāḥ prajārthibhiḥ //
MBh, 3, 226, 8.2 saparvatavanā devī sagrāmanagarākarā /
MBh, 3, 240, 7.2 kṛtaḥ puṣpamayo devyā rūpataḥ strīmanoharaḥ //
MBh, 3, 240, 8.2 devyā ca rājaśārdūla divyas tvaṃ hi na mānuṣaḥ //
MBh, 3, 249, 2.2 devī nu yakṣī yadi dānavī vā varāpsarā daityavarāṅganā vā //
MBh, 3, 253, 12.1 yadyeva devī pṛthivīṃ praviṣṭā divaṃ prapannāpyatha vā samudram /
MBh, 3, 261, 30.2 ānāyya bharataṃ devī kaikeyī vākyam abravīt //
MBh, 3, 266, 63.2 pratyayaṃ kuru me devi vānaro 'smi na rākṣasaḥ //
MBh, 3, 275, 7.2 pratīccha devīṃ sadvṛttāṃ mahātmañjānakīm iti //
MBh, 3, 275, 14.2 papāta devī vyathitā nikṛttā kadalī yathā //
MBh, 3, 277, 14.3 putrā me bahavo devi bhaveyuḥ kulabhāvanāḥ //
MBh, 3, 277, 15.1 tuṣṭāsi yadi me devi kāmam etaṃ vṛṇomyaham /
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 290, 21.1 sā tān dṛṣṭvā vrīḍamāneva bālā sūryaṃ devī vacanaṃ prāha bhītā /
MBh, 3, 291, 24.2 papātātha ca sā devī śayane mūḍhacetanā //
MBh, 4, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet /
MBh, 4, 8, 13.2 yakṣī vā yadi vā devī gandharvī yadi vāpsarāḥ //
MBh, 4, 8, 14.3 devyo deveṣu vikhyātāstāsāṃ tvaṃ katamā śubhe //
MBh, 4, 8, 15.2 nāsmi devī na gandharvī nāsurī na ca rākṣasī /
MBh, 4, 8, 19.1 mālinītyeva me nāma svayaṃ devī cakāra sā /
MBh, 4, 8, 19.2 sāham abhyāgatā devi sudeṣṇe tvanniveśanam //
MBh, 4, 10, 8.3 tvam uttarāyāḥ paridatsva māṃ svayaṃ bhavāmi devyā naradeva nartakaḥ //
MBh, 4, 14, 3.2 virāṭamahiṣī devī kṛpāṃ cakre manasvinī //
MBh, 4, 14, 9.1 tasmin kṛte tadā devī kīcakenopamantritā /
MBh, 4, 14, 13.1 tvaṃ caiva devi jānāsi yathā sa samayaḥ kṛtaḥ /
MBh, 5, 5, 17.2 cālayantīva gāṃ devīṃ saparvatavanām imām //
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 11, 14.2 indrasya mahiṣī devī kasmānmāṃ nopatiṣṭhati //
MBh, 5, 11, 16.1 tacchrutvā durmanā devī bṛhaspatim uvāca ha /
MBh, 5, 11, 20.2 yad uktāsi mayā devi satyaṃ tad bhavitā dhruvam //
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 8.1 upatiṣṭhatu māṃ devī etad asyā hitaṃ param /
MBh, 5, 12, 14.1 evam ukte tu sā devī bāṣpam utsṛjya sasvaram /
MBh, 5, 12, 25.2 nahuṣaṃ yācatāṃ devī kiṃcit kālāntaraṃ śubhā /
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 12, 30.2 nahuṣo devi śakraśca suraiśvaryam avāpsyati //
MBh, 5, 13, 2.1 evam uktā tu sā devī nahuṣeṇa pativratā /
MBh, 5, 13, 21.2 hā śakreti tadā devī vilalāpa suduḥkhitā //
MBh, 5, 13, 23.2 devīṃ rātriṃ namasyāmi sidhyatāṃ me manorathaḥ //
MBh, 5, 13, 24.1 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā /
MBh, 5, 13, 25.2 ityāhopaśrutiṃ devī satyaṃ satyena dṛśyatām //
MBh, 5, 14, 1.3 tāṃ vayorūpasampannāṃ dṛṣṭvā devīm upasthitām //
MBh, 5, 14, 3.2 upaśrutir ahaṃ devi tavāntikam upāgatā /
MBh, 5, 14, 5.2 tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt /
MBh, 5, 14, 10.2 sūkṣmarūpadharā devī babhūvopaśrutiśca sā //
MBh, 5, 15, 2.2 nītim atra vidhāsyāmi devi tāṃ kartum arhasi //
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 15, 15.2 dṛḍhaṃ me rucitaṃ devi tvadvaśo 'smi varānane //
MBh, 5, 15, 19.1 tasmāt te vacanaṃ devi kariṣyāmi na saṃśayaḥ /
MBh, 5, 15, 20.1 evam uktvā tu tāṃ devīṃ visṛjya ca varānanām /
MBh, 5, 15, 23.2 na bhetavyaṃ tvayā devi nahuṣād duṣṭacetasaḥ //
MBh, 5, 29, 10.1 atandritā bhāram imaṃ mahāntaṃ bibharti devī pṛthivī balena /
MBh, 5, 50, 38.1 kṛtsneyaṃ pṛthivī devī jarāsaṃdhena dhīmatā /
MBh, 5, 108, 8.1 atra devīṃ ditiṃ suptām ātmaprasavadhāriṇīm /
MBh, 5, 109, 7.1 atra devyā tapastaptaṃ maheśvaraparīpsayā /
MBh, 5, 109, 12.1 atra te ṛṣayaḥ sapta devī cārundhatī tathā /
MBh, 5, 137, 18.2 tapoghoravratā devī na tvaṃ jeṣyasi pāṇḍavam //
MBh, 5, 179, 4.2 mayā vinihataṃ devī rodatām adya pārthiva //
MBh, 5, 179, 22.1 tato mām abravīd devī sarvabhūtahitaiṣiṇī /
MBh, 5, 179, 26.1 tato 'ham abruvaṃ devīm abhivādya kṛtāñjaliḥ /
MBh, 5, 179, 28.2 madarthaṃ tam ṛṣiṃ devī kṣamayāmāsa bhārgavam /
MBh, 5, 187, 32.1 carāmi pṛthivīṃ devi yathā hanyām ahaṃ nṛpam /
MBh, 5, 189, 7.1 kṛto yatno mayā devi putrārthe tapasā mahān /
MBh, 5, 189, 11.1 tato dadhāra taṃ garbhaṃ devī rājīvalocanā /
MBh, 5, 191, 20.2 prakāśaṃ coditā devī pratyuvāca mahīpatim //
MBh, 5, 192, 10.1 taṃ tu dṛṣṭvā tadā rājan devī devaparaṃ tathā /
MBh, 6, 7, 44.1 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā /
MBh, 6, 9, 9.2 tatra svayaṃprabhā devī nityaṃ vasati śāṇḍilī //
MBh, 6, 61, 54.1 pādau tava dharā devī diśo bāhur divaṃ śiraḥ /
MBh, 6, 61, 56.1 aśvinau śravaṇau nityaṃ devī jihvā sarasvatī /
MBh, 7, 28, 32.1 tathetyuktvā gatā devī kṛtakāmā manasvinī /
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 156, 11.2 dārayantī dharāṃ devīṃ kampayantīva parvatān //
MBh, 8, 24, 68.1 vandhuraṃ pṛthivīṃ devīṃ viśālapuramālinīm /
MBh, 8, 24, 140.1 abravīt tasya bahuśo guṇān devyāḥ samīpataḥ /
MBh, 8, 69, 41.4 tathā satyavratā devī gāndhārī dharmadarśinī //
MBh, 9, 41, 30.1 tvam evākāśagā devi megheṣūtsṛjase payaḥ /
MBh, 9, 43, 13.2 paraṃ vismayam āpannā devyo divyavapurdharāḥ //
MBh, 9, 43, 39.1 viśākhastu yayau yena devī girivarātmajā /
MBh, 9, 43, 42.1 tato rudraśca devī ca pāvakaśca pitāmaham /
MBh, 9, 43, 51.1 puṇyāṃ haimavatīṃ devīṃ saricchreṣṭhāṃ sarasvatīm /
MBh, 10, 10, 27.2 yayau rathenālayam āśu devyāḥ pāñcālarājasya ca yatra dārāḥ //
MBh, 10, 16, 32.1 yaśo 'sya pātitaṃ devi śarīraṃ tvavaśeṣitam /
MBh, 10, 18, 9.2 vivyathe pṛthivī devī parvatāś ca cakampire //
MBh, 11, 8, 26.1 tataste bhavitā devi bhārasya yudhi nāśanam /
MBh, 11, 15, 3.1 putrahantā nṛśaṃso 'haṃ tava devi yudhiṣṭhiraḥ /
MBh, 11, 15, 6.3 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 11, 25, 43.3 uvāca devīṃ gāndhārīm īṣad abhyutsmayann iva //
MBh, 12, 14, 38.1 praśādhi pṛthivīṃ devīṃ prajā dharmeṇa pālayan /
MBh, 12, 38, 8.1 janayāmāsa yaṃ devī divyā tripathagā nadī /
MBh, 12, 45, 18.1 tava hyāśritya tāṃ devīṃ buddhiṃ buddhimatāṃ vara /
MBh, 12, 47, 18.1 yaṃ devaṃ devakī devī vasudevād ajījanat /
MBh, 12, 47, 59.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 49, 65.2 prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ //
MBh, 12, 51, 7.1 divaṃ te śirasā vyāptaṃ padbhyāṃ devī vasuṃdharā /
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 122, 25.1 tasmācca dharmacaraṇāṃ nītiṃ devīṃ sarasvatīm /
MBh, 12, 122, 46.1 jāgarti nirṛtir devī jyotīṃṣi nirṛter api /
MBh, 12, 124, 54.1 tataḥ prabhāmayī devī śarīrāt tasya niryayau /
MBh, 12, 124, 57.1 tvaṃ hi satyavratā devī lokasya parameśvarī /
MBh, 12, 137, 7.2 samakālaṃ ca rājño 'pi devyāḥ putro vyajāyata //
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 12, 192, 7.1 sa devyā darśitaḥ sākṣāt prītāsmīti tadā kila /
MBh, 12, 192, 8.1 tasyānukampayā devī prītā samabhavat tadā /
MBh, 12, 192, 9.2 papāta devyā dharmātmā vacanaṃ cedam abravīt //
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 13.2 tat tatheti tato devī madhuraṃ pratyabhāṣata //
MBh, 12, 192, 14.1 idaṃ caivāparaṃ prāha devī tatpriyakāmyayā /
MBh, 12, 193, 6.1 varaśca mama pūrvaṃ hi devyā datto mahābala /
MBh, 12, 221, 16.2 kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā //
MBh, 12, 221, 81.2 sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā //
MBh, 12, 221, 84.2 ityuktavacanāṃ devīm atyarthaṃ tau nanandatuḥ /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 249, 4.1 iyaṃ hi māṃ sadā devī bhārārtā samacodayat /
MBh, 12, 249, 21.1 evam uktā tu sā devī mṛtyuḥ kamalamālinī /
MBh, 12, 250, 16.1 sā tatra paramaṃ devī tapo 'carata duścaram /
MBh, 12, 256, 21.1 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa /
MBh, 12, 271, 54.1 sa yāvad evāsti saśeṣabhukte prajāśca devyau ca tathaiva śukle /
MBh, 12, 274, 29.2 evam uktvā tu sā devī devaṃ paśupatiṃ patim /
MBh, 12, 274, 30.1 atha devyā mataṃ jñātvā hṛdgataṃ yaccikīrṣitam /
MBh, 12, 278, 34.1 nyavārayata taṃ devī kruddhaṃ paśupatiṃ patim /
MBh, 12, 278, 34.2 putratvam agamad devyā vārite śaṃkare ca saḥ //
MBh, 12, 278, 35.1 devyuvāca /
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 278, 37.1 tataḥ praṇamya varadaṃ devaṃ devīm umāṃ tathā /
MBh, 12, 281, 14.2 devīṃ stutvā tu gagane modate tejasā vṛtaḥ //
MBh, 12, 289, 59.2 siddhiṃ ca devīṃ varuṇasya patnīṃ tejaśca kṛtsnaṃ sumahacca dhairyam //
MBh, 12, 290, 20.2 apsu devīṃ tathā saktām apastejasi cāśritāḥ //
MBh, 12, 292, 27.1 prakṛtiḥ kurute devī mahāpralayam eva ca /
MBh, 12, 306, 14.2 oṃkāram āditaḥ kṛtvā mama devī sarasvatī //
MBh, 12, 306, 22.1 bījam etat puraskṛtya devīṃ caiva sarasvatīm /
MBh, 12, 306, 32.1 tato 'nvacintayam ahaṃ bhūyo devīṃ sarasvatīm /
MBh, 12, 310, 12.1 śailarājasutā caiva devī tatrābhavat purā /
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 322, 32.1 nārāyaṇānuśāstā hi tadā devī sarasvatī /
MBh, 12, 326, 52.2 vedānāṃ mātaraṃ paśya matsthāṃ devīṃ sarasvatīm //
MBh, 12, 329, 33.3 anenaiva vratena tapasā cānvitā devīṃ varadām upaśrutim āhvaya /
MBh, 12, 329, 34.1 sātha mahāniyamam āsthitā devīṃ varadām upaśrutiṃ mantrair āhvayat /
MBh, 12, 330, 10.2 ṛtā brahmasutā sā me satyā devī sarasvatī //
MBh, 12, 345, 10.3 pratīkṣann āgamaṃ devi vatsyāmyasminmahāvane //
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 11, 7.2 na devi tiṣṭhāmi tathāvidheṣu nareṣu saṃsuptamanoratheṣu //
MBh, 13, 11, 8.2 teṣvalpasaṃtoṣarateṣu nityaṃ nareṣu nāhaṃ nivasāmi devi //
MBh, 13, 11, 20.1 nāhaṃ śarīreṇa vasāmi devi naivaṃ mayā śakyam ihābhidhātum /
MBh, 13, 14, 19.1 ityevaṃ codito devyā tām avocaṃ sumadhyamām /
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 14, 143.1 skando mayūram āsthāya sthito devyāḥ samīpataḥ /
MBh, 13, 15, 8.1 tam āsthitaśca bhagavān devyā saha mahādyutiḥ /
MBh, 13, 15, 9.1 rarāja bhagavāṃstatra devyā saha maheśvaraḥ /
MBh, 13, 15, 29.1 śirasā vandite deve devī prītā umābhavat /
MBh, 13, 15, 49.1 nirīkṣya bhagavān devīm umāṃ māṃ ca jagaddhitaḥ /
MBh, 13, 16, 7.1 devyuvāca /
MBh, 13, 16, 9.2 evaṃ dattvā varān devo mama devī ca bhārata /
MBh, 13, 19, 20.1 tatra devyā tapastaptaṃ śaṃkarārthaṃ suduścaram /
MBh, 13, 27, 71.2 dadhāra śirasā devīṃ tām eva divi sevate //
MBh, 13, 51, 33.2 gāvaḥ kāmadughā devyo nānyat kiṃcit paraṃ smṛtam //
MBh, 13, 52, 39.1 sa muhūrtaṃ samāśvasya saha devyā mahādyutiḥ /
MBh, 13, 53, 61.1 imāṃ ca devīṃ paśyāmi mune divyāpsaropamām /
MBh, 13, 61, 6.2 bhūmir bhūtir mahādevī dātāraṃ kurute priyam //
MBh, 13, 61, 12.1 nāmāsyāḥ priyadatteti guhyaṃ devyāḥ sanātanam /
MBh, 13, 62, 38.2 tadā vasumatī devī snigdhā bhavati bhārata //
MBh, 13, 68, 7.2 maṅgalāyatanaṃ devyastasmāt pūjyāḥ sadaiva hi //
MBh, 13, 81, 4.2 kāsi devi kuto vā tvaṃ rūpeṇāpratimā bhuvi /
MBh, 13, 81, 16.2 nāvamanyāmahe devi na tvāṃ paribhavāmahe /
MBh, 13, 82, 26.1 tāṃ tu dṛṣṭvā mahādevīṃ tapyamānāṃ mahat tapaḥ /
MBh, 13, 82, 26.2 dakṣasya duhitā devī surabhir nāma nāmataḥ //
MBh, 13, 82, 30.1 athāham abruvaṃ tatra devīṃ tāṃ tapasānvitām /
MBh, 13, 82, 30.2 kimarthaṃ tapyate devi tapo ghoram anindite //
MBh, 13, 82, 31.2 varayasva varaṃ devi dātāsmīti puraṃdara //
MBh, 13, 82, 33.2 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara /
MBh, 13, 82, 34.1 alobhakāmyayā devi tapasā ca śubhena te /
MBh, 13, 82, 37.2 yacca svargasukhaṃ devi tat te sampatsyate śubhe //
MBh, 13, 83, 41.1 devyā vivāhe nirvṛtte rudrāṇyā bhṛgunandana /
MBh, 13, 83, 41.2 samāgame bhagavato devyā saha mahātmanaḥ /
MBh, 13, 83, 42.1 te mahādevam āsīnaṃ devīṃ ca varadām umām /
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 83, 43.3 amoghatejāstvaṃ deva devī ceyam umā tathā //
MBh, 13, 83, 51.2 devā devyāstathā śāpād anapatyāstadābhavan //
MBh, 13, 84, 67.1 kīdṛgvarṇo 'pi vā devi kīdṛgrūpaśca dṛśyate /
MBh, 13, 84, 72.3 evam uktvā tu sā devī tatraivāntaradhīyata //
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 86, 23.1 gavāṃ mātā ca gā devī dadau śatasahasraśaḥ /
MBh, 13, 100, 3.1 saṃstūya pṛthivīṃ devīṃ vāsudevaḥ pratāpavān /
MBh, 13, 124, 21.2 etad ākhyāya sā devī sumanāyai tapasvinī /
MBh, 13, 127, 26.2 haranetre śubhe devī sahasā sā samāvṛṇot //
MBh, 13, 127, 39.1 prakṛtisthaṃ giriṃ dṛṣṭvā prītā devī maheśvaram /
MBh, 13, 127, 43.2 netre me saṃvṛte devi tvayā bālyād anindite /
MBh, 13, 127, 45.2 tvatpriyārthaṃ ca me devi prakṛtisthaḥ kṣaṇāt kṛtaḥ //
MBh, 13, 128, 2.1 sābhyagacchata māṃ devi rūpeṇāpratimā bhuvi /
MBh, 13, 128, 3.2 tatastato mukhaṃ cāru mama devi vinirgatam //
MBh, 13, 128, 18.2 na ca bhūtagaṇair devi vināhaṃ vastum utsahe //
MBh, 13, 128, 24.2 tato munigaṇaḥ sarvastāṃ devīṃ pratyapūjayat /
MBh, 13, 128, 32.1 tasya dharmakriyā devi vratacaryā ca nyāyataḥ /
MBh, 13, 128, 46.1 yastu kṣatragato devi tvayā dharma udīritaḥ /
MBh, 13, 129, 20.2 tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ //
MBh, 13, 129, 47.1 eṣa cakracarair devi devalokacarair dvijaiḥ /
MBh, 13, 130, 4.3 śrutvā caikamanā devi dharmabuddhiparā bhava //
MBh, 13, 130, 19.1 eṣa dharmo mayā devi vānaprasthāśritaḥ śubhaḥ /
MBh, 13, 130, 22.2 svairiṇastāpasā devi sarve dāravihāriṇaḥ /
MBh, 13, 130, 52.1 yastu devi yathānyāyaṃ dīkṣito niyato dvijaḥ /
MBh, 13, 131, 6.2 brāhmaṇyaṃ devi duṣprāpaṃ nisargād brāhmaṇaḥ śubhe /
MBh, 13, 131, 16.1 idaṃ caivāparaṃ devi brahmaṇā samudīritam /
MBh, 13, 131, 17.1 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam /
MBh, 13, 131, 18.1 śūdrānnaṃ garhitaṃ devi devadevair mahātmabhiḥ /
MBh, 13, 131, 26.1 ebhistu karmabhir devi śubhair ācaritaistathā /
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 131, 47.1 karmabhiḥ śucibhir devi śuddhātmā vijitendriyaḥ /
MBh, 13, 131, 52.1 ete yoniphalā devi sthānabhāganidarśakāḥ /
MBh, 13, 132, 4.2 devi dharmārthatattvajñe satyanitye dame rate /
MBh, 13, 132, 26.1 eṣa vāṇīkṛto devi dharmaḥ sevyaḥ sadā naraiḥ /
MBh, 13, 132, 37.2 vipākajñāśca ye devi te narāḥ svargagāminaḥ //
MBh, 13, 132, 39.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
MBh, 13, 132, 47.2 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
MBh, 13, 132, 50.1 evaṃbhūto naro devi nirayaṃ pratipadyate /
MBh, 13, 132, 53.1 pāpena karmaṇā devi baddho hiṃsāratir naraḥ /
MBh, 13, 132, 56.1 īdṛśaḥ puruṣotkarṣo devi devatvam aśnute /
MBh, 13, 133, 5.2 evaṃbhūto mṛto devi devaloke 'bhijāyate //
MBh, 13, 133, 7.2 mahābhoge kule devi dhanadhānyasamācite //
MBh, 13, 133, 9.1 ete devi mahābhogāḥ prāṇino dānaśīlinaḥ /
MBh, 13, 133, 10.1 apare mānavā devi pradānakṛpaṇā dvijaiḥ /
MBh, 13, 133, 13.2 evaṃbhūtā narā devi nirayaṃ yāntyabuddhayaḥ //
MBh, 13, 133, 16.2 anena karmaṇā devi bhavantyadhanino narāḥ //
MBh, 13, 133, 21.2 evaṃvidhā narā devi sarve nirayagāminaḥ //
MBh, 13, 133, 28.1 evaṃbhūto naro devi svargatiṃ pratipadyate /
MBh, 13, 133, 36.2 eṣa devi manuṣyeṣu boddhavyo jñātibandhuṣu //
MBh, 13, 133, 42.2 eṣa devi satāṃ mārgo bādhā yatra na vidyate //
MBh, 13, 133, 55.1 yadi mānuṣatāṃ devi kadācit sa nigacchati /
MBh, 13, 133, 56.1 eṣa devi satāṃ dharmo mantavyo bhūtikārakaḥ /
MBh, 13, 133, 63.1 eṣa devi mayā sarvaḥ saṃśayacchedanāya te /
MBh, 13, 134, 5.2 pṛṣṭāścopāsitāścaiva tāstvayā devi nityaśaḥ //
MBh, 13, 134, 17.2 gaganād gāṃ gatā devī gaṅgā sarvasaridvarā //
MBh, 13, 134, 23.2 śailarājasutāṃ devīṃ puṇyā pāpāpahāṃ śivām //
MBh, 13, 134, 25.1 dhanyāḥ smo 'nugṛhītāḥ smo devi dharmaparāyaṇā /
MBh, 13, 134, 29.2 tvam evārhasi no devi strīdharmam anuśāsitum //
MBh, 13, 134, 30.2 tataḥ sārādhitā devī gaṅgayā bahubhir guṇaiḥ /
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
MBh, 13, 154, 18.1 tato bhāgīrathī devī tanayasyodake kṛte /
MBh, 13, 154, 32.2 vasūn eṣa gato devi putras te vijvarā bhava //
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 21, 19.2 kiṃ nu pūrvaṃ tato devī vyājahāra sarasvatī //
MBh, 14, 21, 21.2 tasmānmanaḥ sthāvaratvād viśiṣṭaṃ tathā devī jaṅgamatvād viśiṣṭā //
MBh, 14, 43, 15.1 umāṃ devīṃ vijānīta nārīṇām uttamāṃ śubhām /
MBh, 14, 49, 39.2 sarvabhūtakarī devī śubhāśubhanidarśanā //
MBh, 14, 51, 43.2 mātulaściradṛṣṭo me tvayā devī ca devakī //
MBh, 14, 56, 15.3 gaccha madvacanād devīṃ brūhi dehīti sattama //
MBh, 14, 67, 10.2 susaṃvītābhavad devī devavat kṛṣṇam īkṣatī //
MBh, 14, 70, 19.1 devakī suprajā devī tvayā puruṣasattama /
MBh, 14, 77, 39.2 saṃsmṛtya devīṃ gāndhārīṃ dhṛtarāṣṭraṃ ca pārthivam /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 14, 79, 8.1 ityuktvā sā tadā devīm ulūpīṃ pannagātmajām /
MBh, 14, 80, 1.3 upaviṣṭābhavad devī socchvāsaṃ putram īkṣatī //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 14, 80, 15.2 bhava prītimatī devi satyenātmānam ālabhe //
MBh, 14, 82, 22.2 sarvaṃ me supriyaṃ devi yad etat kṛtavatyasi //
MBh, 14, 90, 2.1 tathā citrāṅgadā devī kauravyasyātmajāpi ca /
MBh, 14, 90, 4.1 ūṣatustatra te devyau mahārhaśayanāsane /
MBh, 15, 1, 21.2 ulūpī nāgakanyā ca devī citrāṅgadā tathā //
MBh, 15, 4, 11.1 sā ca buddhimatī devī kālaparyāyavedinī /
MBh, 15, 13, 6.1 tam āsanagataṃ devī gāndhārī dharmacāriṇī /
MBh, 15, 24, 5.1 yudhiṣṭhirasya jananī devī sādhu nivartyatām /
MBh, 15, 24, 10.1 na ca sā vanavāsāya devīṃ kṛtamatiṃ tadā /
MBh, 15, 25, 15.1 tathaiva devī gāndhārī valkalājinavāsinī /
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
MBh, 15, 29, 7.1 sā ca devī mahābhāgā gāndhārī hatabāndhavā /
MBh, 15, 29, 14.2 uvāca devī rājānam abhipūjyābhinandya ca //
MBh, 15, 29, 15.1 kadā drakṣyāmi tāṃ devīṃ yadi jīvati sā pṛthā /
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 15, 33, 12.2 ghoreṇa tapasā yuktā devī kaccinna śocati //
MBh, 15, 35, 5.1 mahāprajñā buddhimatī devī dharmārthadarśinī /
MBh, 15, 37, 3.2 śvaśuraṃ baddhanayanā devī prāñjalir utthitā //
MBh, 15, 37, 16.2 apaśyad duḥkhitāṃ devīṃ mātaraṃ savyasācinaḥ //
MBh, 15, 45, 16.2 te cāpi sahite devyau saṃjayaśca tam anvayuḥ //
MBh, 15, 45, 35.2 tayośca devyor ubhayor dṛṣṭāni bharatarṣabha //
MBh, 15, 45, 37.2 yathā ca nṛpatir dagdho devyau te ceti pāṇḍava //
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
MBh, 16, 8, 71.2 devī jāmbavatī caiva viviśur jātavedasam //
MBh, 16, 8, 72.1 satyabhāmā tathaivānyā devyaḥ kṛṣṇasya saṃmatāḥ /
Rāmāyaṇa
Rām, Bā, 1, 20.2 pūrvaṃ dattavarā devī varam enam ayācata /
Rām, Bā, 34, 20.2 gaṅgā ca saritāṃ śreṣṭhā umā devī ca rāghava //
Rām, Bā, 35, 6.2 dṛṣṭvā ca spṛhayā devīṃ maithunāyopacakrame //
Rām, Bā, 35, 10.2 brāhmeṇa tapasā yukto devyā saha tapaś cara //
Rām, Bā, 35, 25.2 himavatprabhave śṛṅge saha devyā maheśvaraḥ //
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 36, 14.1 samantatas tadā devīm abhyaṣiñcata pāvakaḥ /
Rām, Bā, 42, 5.2 tatraivābabhramad devī saṃvatsaragaṇān bahūn //
Rām, Bā, 45, 15.2 nidrayāpahṛtā devī pādau kṛtvātha śīrṣataḥ //
Rām, Bā, 45, 21.2 aśucir devi suptāsi pādayoḥ kṛtamūrdhajā //
Rām, Bā, 45, 22.2 abhindaṃ saptadhā devi tan me tvaṃ kṣantum arhasi //
Rām, Ay, 7, 16.1 akṣemaṃ sumahad devi pravṛttaṃ tvadvināśanam /
Rām, Ay, 7, 19.2 ugratvaṃ rājadharmāṇāṃ kathaṃ devi na budhyase //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 9, 4.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 8.1 evam uktā tayā devyā mantharā pāpadarśinī /
Rām, Ay, 9, 12.2 apavāhya tvayā devi saṃgrāmān naṣṭacetanaḥ //
Rām, Ay, 9, 14.1 sa tvayoktaḥ patir devi yadeccheyaṃ tadā varau /
Rām, Ay, 9, 14.3 anabhijñā hy ahaṃ devi tvayaiva kathitaṃ purā //
Rām, Ay, 9, 42.1 tathā protsāhitā devī gatvā mantharayā saha /
Rām, Ay, 10, 6.2 devi kenābhiyuktāsi kena vāsi vimānitā //
Rām, Ay, 10, 25.1 iti devī maheṣvāsaṃ parigṛhyābhiśasya ca /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 11, 12.2 prasādaḥ kriyatāṃ devi bhadre rājño viśeṣataḥ //
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ay, 16, 19.1 tad brūhi vacanaṃ devi rājño yad abhikāṅkṣitam /
Rām, Ay, 16, 30.1 manyur na ca tvayā kāryo devi brūhi tavāgrataḥ /
Rām, Ay, 16, 46.1 nāham arthaparo devi lokam āvastum utsahe /
Rām, Ay, 17, 6.1 kausalyāpi tadā devī rātriṃ sthitvā samāhitā /
Rām, Ay, 17, 14.1 devi nūnaṃ na jānīṣe mahad bhayam upasthitam /
Rām, Ay, 18, 13.1 anurakto 'smi bhāvena bhrātaraṃ devi tattvataḥ /
Rām, Ay, 18, 14.2 praviṣṭaṃ tatra māṃ devi tvaṃ pūrvam avadhāraya //
Rām, Ay, 18, 15.2 devī paśyatu me vīryaṃ rāghavaś caiva paśyatu //
Rām, Ay, 18, 38.1 anumanyasva māṃ devi gamiṣyantam ito vanam /
Rām, Ay, 18, 39.2 adīrghakāle na tu devi jīvite vṛṇe 'varām adya mahīm adharmataḥ //
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ay, 21, 25.1 tathā hi rāmaṃ vanavāsaniścitaṃ samīkṣya devī parameṇa cetasā /
Rām, Ay, 22, 20.1 tathā tu devyā sa kṛtapradakṣiṇo nipīḍya mātuś caraṇau punaḥ punaḥ /
Rām, Ay, 27, 25.1 na devi tava duḥkhena svargam apy abhirocaye /
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 35, 11.2 tāny upakramitavyāni yāni devyāsi coditaḥ //
Rām, Ay, 37, 10.2 nyavartata tadā devī kausalyā śokakarśitā //
Rām, Ay, 37, 28.1 taṃ rāmam evānuvicintayantaṃ samīkṣya devī śayane narendram /
Rām, Ay, 46, 23.2 anyāś ca devīḥ sahitāḥ kaikeyīṃ ca punaḥ punaḥ //
Rām, Ay, 46, 28.2 tathaiva devī kausalyā mama mātā viśeṣataḥ //
Rām, Ay, 46, 36.1 ahaṃ kiṃ cāpi vakṣyāmi devīṃ tava suto mayā /
Rām, Ay, 46, 52.1 parituṣṭā hi sā devī vanavāsaṃ gate mayi /
Rām, Ay, 46, 70.1 tatas tvāṃ devi subhage kṣemeṇa punar āgatā /
Rām, Ay, 46, 71.1 tvaṃ hi tripathagā devi brahmalokaṃ samīkṣase /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 47, 7.1 sā hi devī mahārājaṃ kaikeyī rājyakāraṇāt /
Rām, Ay, 47, 16.1 mā sma matkāraṇād devī sumitrā duḥkham āvaset /
Rām, Ay, 52, 14.2 devi devasya pādau ca devavat paripālaya //
Rām, Ay, 53, 24.3 dustaro jīvatā devi mayāyaṃ śokasāgaraḥ //
Rām, Ay, 53, 26.2 vacanam anuniśamya tasya devī bhayam agamat punar eva rāmamātā //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 54, 20.2 na caiva devī virarāma kūjitāt priyeti putreti ca rāghaveti ca //
Rām, Ay, 56, 5.2 dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam //
Rām, Ay, 56, 17.1 atha prahlādito vākyair devyā kausalyayā nṛpaḥ /
Rām, Ay, 57, 8.3 tad idaṃ me 'nusaṃprāptaṃ devi duḥkhaṃ svayaṃ kṛtam //
Rām, Ay, 57, 10.1 devy anūḍhā tvam abhavo yuvarājo bhavāmy aham /
Rām, Ay, 58, 48.2 na tan me sadṛśaṃ devi yan mayā rāghave kṛtam //
Rām, Ay, 85, 14.2 tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ //
Rām, Ay, 86, 15.1 vepamānā kṛśā dīnā saha devyā sumitrayā /
Rām, Ay, 86, 20.2 pitur hi mahiṣīṃ devīṃ devatām iva paśyasi //
Rām, Ay, 86, 23.1 etasyās tau sutau devyāḥ kumārau devavarṇinau /
Rām, Ay, 94, 6.2 sukhinī kaccid āryā ca devī nandati kaikayī //
Rām, Ay, 96, 7.2 uvāca devī kausalyā sarvā daśarathastriyaḥ //
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 102, 17.2 tataḥ sā gṛham āgamya devī putraṃ vyajāyata //
Rām, Ay, 110, 32.1 dattā cāsmīṣṭavad devyai jyeṣṭhāyai puṇyakarmaṇā /
Rām, Ār, 9, 2.1 hitam uktaṃ tvayā devi snigdhayā sadṛśaṃ vacaḥ /
Rām, Ār, 9, 3.1 kiṃ tu vakṣyāmy ahaṃ devi tvayaivoktam idaṃ vacaḥ /
Rām, Ār, 12, 7.2 ślāghyā ca vyapadeśyā ca yathā devī hy arundhatī //
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Ār, 32, 15.1 naiva devī na gandharvī na yakṣī na ca kiṃnarī /
Rām, Ār, 43, 10.1 devi devamanuṣyeṣu gandharveṣu patatriṣu /
Rām, Ār, 43, 17.2 kharasya nidhane devi janasthānavadhaṃ prati //
Rām, Ār, 44, 21.2 naiva devī na gandharvī na yakṣī na ca kiṃnarī //
Rām, Ār, 62, 9.1 yā ceyaṃ jagato mātā devī lokanamaskṛtā /
Rām, Ār, 63, 14.2 sā devī mama ca prāṇā rāvaṇenobhayaṃ hṛtam //
Rām, Ār, 63, 15.1 tvayā virahitā devī lakṣmaṇena ca rāghava /
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Su, 1, 154.2 abravīt surasā devī svena rūpeṇa vānaram //
Rām, Su, 6, 14.2 babhūva devī ca kṛtā suhastā lakṣmīstathā padmini padmahastā //
Rām, Su, 11, 57.1 jitvā tu rākṣasān devīm ikṣvākukulanandinīm /
Rām, Su, 11, 59.1 namo 'stu rāmāya salakṣmaṇāya devyai ca tasyai janakātmajāyai /
Rām, Su, 12, 46.1 rāmaśokābhisaṃtaptā sā devī vāmalocanā /
Rām, Su, 12, 50.1 yadi jīvati sā devī tārādhipanibhānanā /
Rām, Su, 13, 27.2 kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ //
Rām, Su, 13, 49.1 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam /
Rām, Su, 13, 50.1 asyā devyā manastasmiṃstasya cāsyāṃ pratiṣṭhitam /
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 15, 18.2 tasyādhastācca tāṃ devīṃ rājaputrīm aninditām //
Rām, Su, 15, 25.1 dadarśa hanumān devīṃ latām akusumām iva /
Rām, Su, 15, 27.2 tāṃ devīṃ dīnavadanām adīnāṃ bhartṛtejasā //
Rām, Su, 18, 7.1 devi neha bhayaṃ kāryaṃ mayi viśvasihi priye /
Rām, Su, 18, 33.1 na rāmastapasā devi na balena na vikramaiḥ /
Rām, Su, 21, 19.1 sādhu te tattvato devi kathitaṃ sādhu bhāmini /
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 25, 33.2 aduḥkhārhām imāṃ devīṃ vaihāyasamupasthitām //
Rām, Su, 28, 2.1 avekṣamāṇastāṃ devīṃ devatām iva nandane /
Rām, Su, 28, 8.1 yadi hyaham imāṃ devīṃ śokopahatacetanām /
Rām, Su, 31, 15.2 kaikeyī nāma bhartāraṃ devī vacanam abravīt //
Rām, Su, 31, 18.1 sa rājā satyavāg devyā varadānam anusmaran /
Rām, Su, 32, 2.1 ahaṃ rāmasya saṃdeśād devi dūtastavāgataḥ /
Rām, Su, 32, 3.2 sa tvāṃ dāśarathī rāmo devi kauśalam abravīt //
Rām, Su, 32, 5.1 sā tayoḥ kuśalaṃ devī niśamya narasiṃhayoḥ /
Rām, Su, 32, 34.1 rāmasya ca sakhā devi sugrīvo nāma vānaraḥ /
Rām, Su, 32, 39.1 nāham asmi tathā devi yathā mām avagacchasi /
Rām, Su, 33, 15.2 gūḍhajatruḥ sutāmrākṣo rāmo devi janaiḥ śrutaḥ //
Rām, Su, 33, 49.1 rāmasugrīvayor aikyaṃ devyevaṃ samajāyata /
Rām, Su, 33, 55.2 anāsādya padaṃ devyāḥ prāṇāṃstyaktuṃ vyavasthitāḥ //
Rām, Su, 33, 65.2 abhibhāṣasva māṃ devi dūto dāśarather aham //
Rām, Su, 33, 66.2 sugrīvasacivaṃ devi budhyasva pavanātmajam //
Rām, Su, 33, 68.1 tasya vīryavato devi bhartustava hite rataḥ /
Rām, Su, 33, 71.1 diṣṭyā hi na mama vyarthaṃ devi sāgaralaṅghanam /
Rām, Su, 34, 2.2 rāmanāmāṅkitaṃ cedaṃ paśya devyaṅgulīyakam /
Rām, Su, 34, 30.1 itīva devī vacanaṃ mahārthaṃ taṃ vānarendraṃ madhurārtham uktvā /
Rām, Su, 34, 36.1 dardareṇa ca te devi śape mūlaphalena ca /
Rām, Su, 34, 44.1 sa devi nityaṃ paritapyamānas tvām eva sītetyabhibhāṣamāṇaḥ /
Rām, Su, 35, 26.1 pṛṣṭham āroha me devi mā vikāṅkṣasva śobhane /
Rām, Su, 35, 40.1 tadavasthāpyatāṃ buddhir alaṃ devi vikāṅkṣayā /
Rām, Su, 36, 2.1 yuktarūpaṃ tvayā devi bhāṣitaṃ śubhadarśane /
Rām, Su, 36, 5.1 etat te devi sadṛśaṃ patnyāstasya mahātmanaḥ /
Rām, Su, 36, 5.2 kā hyanyā tvām ṛte devi brūyād vacanam īdṛśam //
Rām, Su, 36, 6.2 ceṣṭitaṃ yat tvayā devi bhāṣitaṃ mama cāgrataḥ //
Rām, Su, 36, 7.1 kāraṇair bahubhir devi rāmapriyacikīrṣayā /
Rām, Su, 37, 6.1 jñātvā samprasthitaṃ devī vānaraṃ mārutātmajam /
Rām, Su, 37, 32.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 37, 39.1 tad alaṃ paritāpena devi śoko vyapaitu te /
Rām, Su, 37, 45.1 kṣipraṃ tvaṃ devi śokasya pāraṃ yāsyasi maithili /
Rām, Su, 37, 51.1 mā rudo devi śokena mā bhūt te manaso 'priyam /
Rām, Su, 37, 53.1 nāsmiṃściraṃ vatsyasi devi deśe rakṣogaṇair adhyuṣite 'tiraudre /
Rām, Su, 38, 13.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 38, 19.2 praṇamya śirasā devīṃ gamanāyopacakrame //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 20.1 dṛṣṭā hīyaṃ mayā devī labdhaṃ yad iha durlabham /
Rām, Su, 51, 20.2 rākṣasyastā virūpākṣyaḥ śaṃsur devyāstad apriyam //
Rām, Su, 53, 24.1 sa tathā cintayaṃstatra devyā dharmaparigraham /
Rām, Su, 55, 24.2 dṛṣṭā devīti vikrāntaḥ saṃkṣepeṇa nyavedayat //
Rām, Su, 55, 34.1 diṣṭyā dṛṣṭā tvayā devī rāmapatnī yaśasvinī /
Rām, Su, 56, 3.1 kathaṃ dṛṣṭā tvayā devī kathaṃ vā tatra vartate /
Rām, Su, 56, 6.2 namasyañ śirasā devyai sītāyai pratyabhāṣata //
Rām, Su, 56, 20.2 tataḥ paśyāmyahaṃ devīṃ surasāṃ nāgamātaram //
Rām, Su, 56, 21.1 samudramadhye sā devī vacanaṃ mām abhāṣata /
Rām, Su, 56, 31.1 abravīt surasā devī svena rūpeṇa māṃ punaḥ /
Rām, Su, 56, 77.2 pratyabhāṣata māṃ devī bāṣpaiḥ pihitalocanā //
Rām, Su, 56, 79.2 devi rāmasya bhartuste sahāyo bhīmavikramaḥ /
Rām, Su, 56, 82.1 tad icchāmi tvayājñaptaṃ devi kiṃ karavāṇyaham /
Rām, Su, 56, 84.1 praṇamya śirasā devīm aham āryām aninditām /
Rām, Su, 58, 17.1 ayuktaṃ tu vinā devīṃ dṛṣṭavadbhiḥ plavaṃgamāḥ /
Rām, Su, 58, 18.1 dṛṣṭā devī na cānītā iti tatra nivedanam /
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 26.1 samāśvasihi bhadraṃ te dṛṣṭā devī na saṃśayaḥ /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 38.2 niyatām akṣatāṃ devīṃ rāghavāya nyavedayat //
Rām, Su, 63, 5.1 kva sītā vartate devī kathaṃ ca mayi vartate /
Rām, Su, 63, 12.1 duḥkham āpadyate devī tavāduḥkhocitā satī /
Rām, Su, 63, 14.2 devī kathaṃcit kākutstha tvanmanā mārgitā mayā //
Rām, Su, 63, 16.1 tataḥ saṃbhāṣitā devī sarvam arthaṃ ca darśitā /
Rām, Su, 63, 26.2 devyā cākhyātaṃ sarvam evānupūrvyād vācā sampūrṇaṃ vāyuputraḥ śaśaṃsa //
Rām, Su, 65, 2.1 idam uktavatī devī jānakī puruṣarṣabha /
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Su, 65, 4.2 punaśca kila pakṣī sa devyā janayati vyathām //
Rām, Su, 65, 6.2 bodhitaḥ kila devyāstvaṃ sukhasuptaḥ paraṃtapa //
Rām, Su, 65, 25.1 tvacchokavimukho rāmo devi satyena te śape /
Rām, Su, 66, 1.1 athāham uttaraṃ devyā punar uktaḥ sasaṃbhramam /
Rām, Su, 66, 17.1 devi haryṛkṣasainyānām īśvaraḥ plavatāṃ varaḥ /
Rām, Su, 66, 23.1 tad alaṃ paritāpena devi manyur vyapaitu te /
Rām, Yu, 24, 32.1 acirānmokṣyate sīte devi te jaghanaṃ gatām /
Rām, Yu, 24, 33.1 tasya dṛṣṭvā mukhaṃ devi pūrṇacandram ivoditam /
Rām, Yu, 24, 36.2 tam iha śaraṇam abhyupehi devi divasakaraṃ prabhavo hyayaṃ prajānām //
Rām, Yu, 38, 22.2 mā viṣādaṃ kṛthā devi bhartāyaṃ tava jīvati //
Rām, Yu, 38, 23.2 yathemau jīvato devi bhrātarau rāmalakṣmaṇau //
Rām, Yu, 101, 5.2 nihato rāvaṇo devi lakṣmaṇasya nayena ca //
Rām, Yu, 101, 7.1 priyam ākhyāmi te devi tvāṃ tu bhūyaḥ sabhājaye /
Rām, Yu, 101, 13.2 kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase //
Rām, Yu, 101, 28.2 hantum icchāmyahaṃ devi tavemāḥ kṛtakilbiṣāḥ //
Rām, Yu, 101, 39.2 pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ //
Rām, Yu, 102, 2.2 tāṃ devīṃ śokasaṃtaptāṃ maithilīṃ draṣṭum arhasi //
Rām, Yu, 105, 21.2 ahaṃ te hṛdayaṃ rāma jihvā devī sarasvatī //
Rām, Utt, 10, 35.2 cintitā copatasthe 'sya pārśvaṃ devī sarasvatī //
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 13, 22.1 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ /
Rām, Utt, 13, 22.2 savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam //
Rām, Utt, 13, 24.1 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam /
Rām, Utt, 13, 30.1 devyā dagdhaṃ prabhāvena yacca savyaṃ tavekṣaṇam /
Rām, Utt, 45, 7.1 gaṅgātīre mayā devi munīnām āśrame śubhe /
Rām, Utt, 46, 12.1 na tāni vacanīyāni mayā devi tavāgrataḥ /
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 46, 18.2 śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati //
Rām, Utt, 78, 12.2 devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 78, 22.2 amoghadarśane devi bhaje saumye namo 'stu te //
Rām, Utt, 78, 23.2 pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā //
Rām, Utt, 78, 25.1 tad adbhutatamaṃ śrutvā devyā varam anuttamam /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Rām, Utt, 78, 27.1 īpsitaṃ tasya vijñāya devī surucirānanā /
Rām, Utt, 79, 14.1 na devīṣu na nāgīṣu nāsurīṣvapsaraḥsu ca /
Rām, Utt, 88, 10.2 tathā me mādhavī devī vivaraṃ dātum arhati //
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Saundarānanda
SaundĀ, 2, 49.1 tasya devī nṛdevasya māyā nāma tadābhavat /
SaundĀ, 2, 57.1 devyāmapi yavīyasyāmaraṇyāmiva pāvakaḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
SBhedaV, 1, 204.1 yo yuṣmākaṃ mārṣā amṛtenārthī sa madhyadeśe pratisandhiṃ gṛhṇātu ṣaṭsu mahānagareṣv iryatha śakrasya devendrasyaitad abhavat ayaṃ bodhisatvo bhagavān mahāmāyāyāḥ devyāḥ kukṣau pratisandhiṃ grahītukāmaḥ yannv aham asyā ojopasaṃhāraṃ kuryāṃ kukṣiṃ ca viśodhayeyam iti viditvā śakreṇa devānām indreṇa mahāmāyāyā devyāḥ ojopasaṃhāraṃ kṛtavān kukṣiṃ ca śodhitavān tatas tuṣitabhavanastho bodhisatvaḥ pañcāvalokitāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvya gajanidarśanena rātryā madhyame yāme mahāmāyāyā devyāḥ kukṣim avakrāntaḥ āha ca /
Agnipurāṇa
AgniPur, 3, 9.2 tato 'bhūdvāruṇī devī pārijātastu kaustubhaḥ //
AgniPur, 3, 10.1 gāvaścāpsaraso divyā lakṣmīrdevī hariṃgatā /
AgniPur, 9, 12.1 rāvaṇaṃ rākṣasaṃ hatvā sabalaṃ devi mā śuca /
Amarakośa
AKośa, 1, 217.2 devī kṛtābhiṣekāyāmitarāsu tu bhaṭṭinī //
AKośa, 2, 132.1 mūrvā devī madhurasā moraṭā tejanī sravā /
AKośa, 2, 181.2 marunmālā tu piśunā spṛkkā devī latā laghuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 5.2 yasya devīsahasrāṇi ṣoḍaśa śrīpater iva //
BKŚS, 2, 20.1 anantaram anujyeṣṭhaṃ devīḥ saṃmānya bhūpatiḥ /
BKŚS, 2, 20.2 vāsukinyā mahādevyā nināya saha yāminīm //
BKŚS, 3, 107.2 devībhir vanditās tasya śvaśuras tadanantaram //
BKŚS, 4, 63.1 kva devīty uktayākhyātam udyāne putrakasya sā /
BKŚS, 4, 130.1 svadeśaprītiyogāc ca devyā vāsavadattayā /
BKŚS, 5, 12.1 māgadhī tu kṛtotsāhā devyā vāsavadattayā /
BKŚS, 5, 17.2 hā devi hāryaputreti vyāharantau parasparam //
BKŚS, 5, 35.2 vyavadhāya tu mām āste devī nīcaistarāsanā //
BKŚS, 5, 44.1 vittādhipatinā mahyaṃ dattaṃ devyai ca tan mayā /
BKŚS, 5, 46.1 tadavasthām imāṃ dṛṣṭvā hā devīti vadann aham /
BKŚS, 5, 52.2 svasvapnaḥ kathitas tatra devyā vāsavadattayā //
BKŚS, 5, 83.2 devyāṃ sattvasamāveśavārttāṃ prāvartayat kṣitau //
BKŚS, 5, 99.1 tau mām avocatāṃ devi mā bhaiṣīr ayam āśramaḥ /
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 5, 283.1 evaṃ devī bravītīti rājñokte śilpinoditam /
BKŚS, 6, 1.2 divākare mṛdukare devī putraṃ vyajāyata //
BKŚS, 10, 30.2 abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 10, 32.2 paśyasīti tato devi trayam ity aham uktavān //
BKŚS, 10, 33.1 kiṃ punas trayam ity ukte devyai kathitavān aham /
BKŚS, 10, 34.1 atha devyā vihasyoktaṃ cetasyaḥ khalu gomukhaḥ /
BKŚS, 10, 36.1 na ca pṛṣṭā mayā devī sasaṃdehe 'pi cetasi /
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 10, 174.2 devī duḥkhāṅgadānena saṃbhāvayatu mām iti //
BKŚS, 10, 243.1 svayam eva tato gatvā devī vijñāpitā mayā /
BKŚS, 10, 244.1 yuvarājārthinī devī sa cartaguṇavatsalaḥ /
BKŚS, 10, 254.1 atha mām abravīd devyāḥ purato mudrikālatā /
BKŚS, 10, 263.1 seyaṃ kāmayate devaṃ devī madanamañjukā /
BKŚS, 11, 15.2 eṣā naḥ svāminī devī vāmato mudrikālatā //
BKŚS, 11, 36.1 manye niṣkāraṇaṃ kopaṃ devyāḥ ko nāma mādṛśaḥ /
BKŚS, 11, 57.1 atha devī namaskṛtya prītā vijñāpitā mayā /
BKŚS, 11, 59.1 prasthitāyāṃ tato devyām āha māṃ padmadevikā /
BKŚS, 11, 60.1 devyā saha praviśyāntar muhūrtād iva sā tataḥ /
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 11, 69.1 saṃkṣepatas tu vakṣyāmi yad yad devī kariṣyati /
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 3.1 vanditā ca vihasyāha devī padmāvatī yathā /
BKŚS, 12, 5.2 nāsti naḥ svāminīty uktvā devyor nipatitā puraḥ //
BKŚS, 12, 6.1 tato devyau tataḥ śeṣam aśeṣam avarodhanam /
BKŚS, 12, 22.1 sarvathā dṛśyate neha devī madanamañjukā /
BKŚS, 12, 29.2 vipralabdho 'smi yuṣmābhir devyā vāsavadattayā //
BKŚS, 12, 49.2 devīṃ vihāya sāvitrīṃ kim anyac cintayāmy aham //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
BKŚS, 13, 34.1 so 'haṃ devīdvayenāpi maṇḍayitvā svapāṇibhiḥ /
BKŚS, 14, 5.2 tṛṇāya manyate sthairyād yā devīṃ pṛthivīm api //
BKŚS, 14, 10.2 trivargam akṣataṃ devī pṛthivīva surakṣitā //
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 15, 11.2 idānīm eva devībhyāṃ devo vijñāpito yathā //
BKŚS, 15, 15.1 kiṃ tu mātā varasyātra devī bhavatu māgadhī /
BKŚS, 15, 25.2 devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti //
BKŚS, 15, 47.1 abhūc ca dārikāpakṣe tadā devī kanīyasī /
BKŚS, 17, 99.2 devī gandharvadattāgād abhibhūtasabhāprabhā //
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 164.1 ayi tvayi vipannāyām ālukādevi gomini /
BKŚS, 18, 205.1 taskarān yadi paśyāmas tatas tvāṃ devi caṇḍike /
BKŚS, 18, 604.1 tatas tena vihasyoktaṃ kva devī kva daridratā /
BKŚS, 18, 605.1 tad eva bhavanaṃ devyāḥ samṛddhiḥ saiva cācalā /
BKŚS, 18, 697.2 āgamiṣyati tad devi muñca kātaratām iti //
BKŚS, 19, 49.1 āvām ājñāpite devyā svāminaṃ nirvinodanam /
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 20, 3.2 nāgarair devi devīti vandyamānā varārthibhiḥ //
BKŚS, 20, 5.1 uktā sā ca mayā devi bhṛtyatvāt paravān aham /
BKŚS, 20, 11.2 devī vāsavadattā vā kiṃvā magadhavaṃśajā //
BKŚS, 20, 122.2 tatas tām avadaṃ devi jano 'yaṃ paravān iti //
BKŚS, 20, 193.2 vardhase devi diṣṭyeti mām uktvoktavatī punaḥ //
BKŚS, 20, 227.2 āpatantīṃ divaṃ devīm utpātolkām ivāśivām //
BKŚS, 20, 303.2 vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati //
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 20, 325.1 tāṃ vijñāpitavān asmi devi campānivāsinaḥ /
BKŚS, 20, 327.2 dṛṣṭavān mānuṣādṛśyāṃ devīṃ devasya saṃnidhau //
BKŚS, 20, 331.2 sadyo vikasitaṃ bhartur devyās tu mlānam ānanam //
BKŚS, 20, 339.1 yāvatyā velayā devyā vākyam ityādi kalpitam /
BKŚS, 20, 348.1 mayokteyaṃ kva devasya devī vegavataḥ sutā /
BKŚS, 20, 351.2 dharmādhikaraṇaṃ devi śarīraṃ pālyatām iti //
BKŚS, 24, 53.1 athāyam avadat tatra devīprāptiḥ phalaṃ yadi /
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //
BKŚS, 28, 35.2 nedaṃ paragṛhaṃ devyās tathā viditam eva vaḥ //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 1, 20.1 rājāpi sampannyakkṛtākhaṇḍalaḥ suhṛnnṛpamaṇḍalaṃ samāhūya nijasampanmanorathānurūpaṃ devyāḥ sīmantotsavaṃ vyadhatta //
DKCar, 1, 1, 35.1 tatra hetitatihatiśrāntā amātyā daivagatyānutkrāntajīvitā niśāntavātalabdhasaṃjñāḥ kathaṃcid āśvasya rājānaṃ samantād anvīkṣyānavalokitavanto dainyavanto devīmavāpuḥ //
DKCar, 1, 1, 39.1 tadākarṇya nīhārakarakiraṇanikarasaṃparkalabdhāvabodho māgadho 'gādharudhiravikṣaraṇanaṣṭaceṣṭo devīvākyameva niścinvānas tanvānaḥ priyavacanāni śanaistāmāhvayat //
DKCar, 1, 1, 66.1 tadavadhārya kāryajño rājā munikathitaṃ dvitīyaṃ rājakumārameva niścitya sāmadānābhyāṃ tām anunīyāpahāravarmetyākhyāya devyai vardhayeti samarpitavān //
DKCar, 1, 1, 74.2 tena kutratyo 'yam iti pṛṣṭā samabhāṣata rājan atītāyāṃ rātrau kācana divyavanitā matpurataḥ kumāramenaṃ saṃsthāpya nidrāmudritāṃ māṃ vibodhya vinītābravīd devi tvanmantriṇo dharmapālanandanasya kāmapālasya vallabhā yakṣakanyāhaṃ tārāvalī nāma nandinī maṇibhadrasya /
DKCar, 1, 5, 9.3 kāsya devī /
DKCar, 2, 3, 18.1 saha tena bharturantikamupasṛtya putravṛttāntena śrotramasya devyāḥ priyaṃvadāyāścādahāva //
DKCar, 2, 3, 20.1 devī ca bandhanaṃ gamitā //
DKCar, 2, 3, 22.1 duhitā tu mama hatajīvitākṛṣṭā vikaṭavarmamahādevīṃ kalpasundarīṃ kilāśiśriyat //
DKCar, 2, 3, 56.1 mayā ca smerayodīritam devi sadṛśamājñāpayasi //
DKCar, 2, 3, 75.1 mātuśca me mānavatyāḥ priyavayasyā devī priyaṃvadāsīt //
DKCar, 2, 3, 156.1 abhramacca paurajānapadeṣv iyam adbhutāyamānā vārtā rājā kila vikaṭavarmā devīmantrabalena devayogyaṃ vapurāsādayiṣyati //
DKCar, 2, 3, 183.1 sa tadaiva devyaiveyam nopadhiḥ iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya //
DKCar, 2, 4, 52.0 evamanekamṛtyumukhaparibhraṣṭaṃ daivānmayopalabdhaṃ tamekapiṅgādeśādvane tapasyato rājahaṃsasya devyai vasumatyai tatsutasya bhāvicakravartino rājavāhanasya paricaryārthaṃ samarpya gurubhirabhyanujñātā kṛtāntayogātkṛtāntamukhabhraṣṭasya te pādapadmaśuśrūṣārthamāgatāsmi iti //
DKCar, 2, 4, 71.0 eṣu kila divaseṣvayathāpūrvam ākṛtau kāntimatyāḥ samupalakṣya rājamahiṣī sulakṣaṇā nāma sapraṇayamapṛcchat devi nāhamāyathātathyena vipralambhanīyā //
DKCar, 2, 4, 82.0 yastasya suto yakṣakanyayā devasya rājavāhanasya pādaśuśrūṣārthaṃ devyā vasumatyā hastanyāsaḥ kṛtaḥ so 'hamasmi //
DKCar, 2, 4, 88.0 tvayā tu muktasādhvasena mātā me bodhayitavyā yā yakṣyā vane devyā vasumatyā hastārpito yuṣmatsūnuḥ so 'nuprāptaḥ pituravasthāṃ madupalabhya buddhibalād ittham ācariṣyati //
DKCar, 2, 4, 121.0 krūrā khalu tārāvalī yā tvāmupalabhyāpi tattvataḥ kuberād asamarpya mahyamarpitavatī devyai vasumatyai saiva vā sadṛśakāriṇī //
DKCar, 2, 4, 139.0 tatra kācidindukaleva svalāvaṇyena rasātalāndhakāraṃ nirdhunānā vigrahiṇīva devī viśvaṃbharā haragṛhiṇīvāsuravijayāyāvatīrṇā pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā candanalateva malayamārutena maddarśanenodakampata //
DKCar, 2, 4, 145.0 ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyām utpanno 'rthapālo nāma //
DKCar, 2, 4, 151.0 yastava mātāmahaś caṇḍasiṃhaḥ tenāsyāṃ devyāṃ līlāvatyāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayam udapādi //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 6, 12.1 sādya nāma kanyā kandukāvatī somāpīḍāṃ devīṃ kandukavihāreṇārādhayiṣyati //
DKCar, 2, 6, 31.1 athāsau jātasaṃbhramā prāptaiveyaṃ bhartṛdārikā kandukāvatī kandukakrīḍitena devīṃ vindhyavāsinīmārādhayitum //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 257.1 anuvartiṣyate devīmivātra bhavatīm //
DKCar, 2, 8, 164.0 asmādṛśairmitraistu nītvā māhiṣmatīṃ bhartṛdvaimāturāya bhrātre mitravarmaṇe sāpatyā devī darśitābhūt //
DKCar, 2, 8, 167.0 idaṃ tu jñātvā devyāhamājñaptaḥ tāta nālījaṅgha jīvatānenārbhakeṇa yatra kvacidavadhāya jīva //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
DKCar, 2, 8, 187.0 sa durmatirantaḥprīto bahirduḥkhaṃ darśayandevīmanuneṣyati //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 198.0 punarāryaprāyānpauravṛddhānāptāṃśca mantrivṛddhānekānte bravītu devī svapne 'dya me devyā vindhyavāsinyā kṛtaḥ prasādaḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
DKCar, 2, 8, 226.0 atha yathāpūrvamarcayitvā durgām udghāṭitakapāṭaḥ pratyakṣībhūya pratyayahṛṣṭadṛṣṭispaṣṭaromāñcam udyatāñjalirūḍhavismayaṃ ca praṇipatantīḥ prakṛtīrabhyadhām itthaṃ devī vindhyavāsinī manmukhena yuṣmān ājñāpayati sa eṣa rājasūnur āpanno mayā sakṛpayā śārdūlarūpeṇa tiraskṛtyādya vo dattamenamadyaprabhṛti matputratayā mandamātṛpakṣa iti parigṛhṇantu bhavantaḥ //
DKCar, 2, 9, 9.0 tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva //
DKCar, 2, 9, 15.0 atha vaśīkṛtarājyarakṣāparyāptāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyena mārgarakṣāṃ vidhāya pūrvavairiṇaṃ mālaveśaṃ mānasāraṃ parājitya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
Divyāvadāna
Divyāv, 1, 279.0 mā tṛṣito 'si mā bubhukṣito 'si vā sa saṃlakṣayati nūnaṃ devīyaṃ vā nāgī vā yakṣī vā bhaviṣyati //
Harivaṃśa
HV, 3, 102.1 tathety abhihito bhartā tayā devyā mahātapāḥ /
HV, 6, 35.1 śailaiś ca śrūyate dugdhā punar devī vasuṃdharā /
HV, 6, 40.2 duhitṛtvam anuprāptā devī pṛthvīti cocyate //
HV, 7, 41.2 bhūtyāṃ cotpādito devyāṃ bhautyo nāma ruceḥ sutaḥ /
HV, 8, 1.3 tasya bhāryābhavat saṃjñā tvāṣṭrī devī vivasvataḥ /
HV, 8, 12.2 ā kacagrahaṇād devi ā śāpān naiva karhicit /
HV, 8, 12.3 ākhyāsyāmi mataṃ tubhyaṃ gaccha devi yathāsukham //
HV, 13, 19.1 sā tathoktā tayā mātrā devī duścaracāriṇī /
HV, 20, 6.1 taṃ garbhaṃ daśadhā dṛṣṭvā daśa devyo dadhus tataḥ /
HV, 20, 18.1 hiraṇyavarṇā yā devyo dhārayanty ātmanā jagat /
HV, 20, 26.2 kīrtir dhṛtiś ca lakṣmīś ca nava devyaḥ siṣevire //
HV, 23, 104.1 sā tu putrārthinī devī vratacaryāsamāhitā /
HV, 23, 106.1 dhūminyā sa tayā devyā ajamīḍhaḥ sameyivān /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 125.1 tāṃ khalu devīm antarvatnīṃ viditvā vaijanane māsi prasavāya pitā patyuḥ pārśvātsvagṛham ānāyayata //
Harṣacarita, 1, 126.1 asūta ca sā tatra devī dīrghāyuṣamenam //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 216.1 sā tvavādīt devi jānāsyeva mādhuryaṃ viṣayāṇām lolupatāṃ cendriyagrāmasya unmāditāṃ ca navayauvanasya pāriplavatāṃ ca manasaḥ //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Harṣacarita, 1, 224.1 tadevamagocare girāmasīti śrutvā devī pramāṇam ityabhidhāya tūṣṇīmabhūta //
Harṣacarita, 1, 228.1 mālatī tu devi yadājñāpayasi atiprasādāyeti vyāhṛtya praharṣaparavaśā praṇamya prajavinā turageṇa tatāra śoṇam //
Kāmasūtra
KāSū, 4, 2, 56.1 mālyānulepanavāsāṃsi cāsāṃ kañcukīyā mahattarikā vā rājño nivedayeyur devībhiḥ prahitam iti /
Kāvyālaṃkāra
KāvyAl, 3, 6.2 devī samāgamad dharmamaskariṇyatirohitā //
Kūrmapurāṇa
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 1, 32.2 kaiṣā devī viśālākṣī yathāvad brūhi pṛcchatām //
KūPur, 1, 1, 33.2 provāca devīṃ samprekṣya nāradādīnakalmaṣān //
KūPur, 1, 1, 55.2 kā tvaṃ devi viśālākṣi viṣṇucihnāṅkite śubhe /
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 1, 62.2 jñātuṃ hi śakyate devi brūhi me parameśvari //
KūPur, 1, 1, 63.1 evam uktātha vipreṇa devī kamalavāsinī /
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 11.2 devīdamakhilaṃ viśvaṃ sadevāsuramānuṣam /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 11, 10.1 niyogād brahmaṇo devīṃ dadau rudrāya tāṃ satīm /
KūPur, 1, 11, 13.1 saiṣā māheśvarī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 17.2 kaiṣā bhagavatī devī śaṅkarārdhaśarīriṇī /
KūPur, 1, 11, 26.1 catasraḥ śaktayo devyāḥ svarūpatvena saṃsthitāḥ /
KūPur, 1, 11, 30.1 saiṣā sarveśvarī devī sarvabhūtapravartikā /
KūPur, 1, 11, 44.1 śaktayo girijā devī śaktimanto 'tha śaṅkaraḥ /
KūPur, 1, 11, 45.1 bhogyā viśveśvarī devī maheśvarapativratā /
KūPur, 1, 11, 48.1 etat pradarśitaṃ divyaṃ devyā māhātmyamuttamam /
KūPur, 1, 11, 51.2 anantaprakṛtau līnaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 52.2 ātmopalabdhiviṣayaṃ devyāstat paramaṃ padam //
KūPur, 1, 11, 61.2 kā tvaṃ devi viśālākṣi śaśāṅkāvayavāṅkite /
KūPur, 1, 11, 63.1 devyuvāca /
KūPur, 1, 11, 74.1 dṛṣṭvā tadīdṛśaṃ rūpaṃ devyā māheśvaraṃ param /
KūPur, 1, 11, 98.1 anantarūpānantasthā devī puruṣamohinī /
KūPur, 1, 11, 213.1 evamuktātha sā devī tena śailena pārvatī /
KūPur, 1, 11, 220.2 tvayyeva līyate devi tvameva ca parā gatiḥ //
KūPur, 1, 11, 227.2 vāyurbalavatāṃ devi yogināṃ tvaṃ kumārakaḥ //
KūPur, 1, 11, 232.2 sarvopaniṣadāṃ devi guhyopaniṣad ucyase //
KūPur, 1, 11, 233.2 ādityaḥ sarvamārgāṇāṃ vācāṃ devi sarasvatī //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 253.1 eṣā tavāmbikā devi kilābhūta pitṛkanyakā /
KūPur, 1, 11, 258.1 devyuvāca /
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 11, 324.1 ya imaṃ paṭhate 'dhyāyaṃ devyā māhātmyakīrtanam /
KūPur, 1, 11, 325.2 ullaṅghya brahmaṇo lokaṃ devyāḥ sthānamavāpnuyāt //
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 11, 327.1 nāmnām aṣṭasahasraṃ tu devyā yat samudīritam /
KūPur, 1, 11, 328.2 saṃsmaran paramaṃ bhāvaṃ devyā māheśvaraṃ param //
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 11, 335.2 sarvapāpāpanodārthaṃ devyā nāmasahasrakam //
KūPur, 1, 11, 336.1 prasaṅgāt kathitaṃ viprā devyā māhātmyamuttamam /
KūPur, 1, 12, 22.1 svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
KūPur, 1, 12, 22.2 yathāvat kathitaṃ pūrvaṃ devyā māhātmyamuttamam //
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 55.1 samāyāntaṃ mahādevo dakṣaṃ devyā gṛhaṃ haraḥ /
KūPur, 1, 13, 59.1 tasya tadvākyamākarṇya sā devī śaṅkarapriyā /
KūPur, 1, 14, 34.1 etasminnantare devī mahādevaṃ maheśvaram /
KūPur, 1, 14, 35.1 devyuvāca /
KūPur, 1, 14, 37.1 evaṃ vijñāpito devyā devo devavaraḥ prabhuḥ /
KūPur, 1, 14, 71.1 viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
KūPur, 1, 14, 72.1 tato bhagavatī devī prahasantī maheśvaram /
KūPur, 1, 15, 90.2 mandarasthāmumāṃ devīṃ cakame parvatātmajām //
KūPur, 1, 15, 120.1 nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi /
KūPur, 1, 15, 121.1 dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
KūPur, 1, 15, 135.1 so 'sṛjad bhagavān viṣṇurdevīnāṃ śatamuttamam /
KūPur, 1, 15, 135.2 devīpārśvasthito devo vināśāyāmaradviṣām //
KūPur, 1, 15, 136.1 tathāndhakasahasraṃ tu devībhiryamasādanam /
KūPur, 1, 15, 142.1 dṛṣṭvā devī mahādevaṃ prītivisphāritekṣaṇā /
KūPur, 1, 15, 144.2 samāste bhagavānīśo devyā saha varāsane //
KūPur, 1, 15, 146.1 yena tad vijitaṃ pūrvaṃ devīnāṃ śatamuttamam /
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 15, 147.2 praṇemurādarād devyo gāyanti smātilālasāḥ //
KūPur, 1, 15, 148.1 praṇemurgirijāṃ devīṃ vāmapārśve pinākinaḥ /
KūPur, 1, 15, 149.1 dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 160.1 tayāhaṃ saṃgato devyā kevalo niṣkalaḥ paraḥ /
KūPur, 1, 15, 165.1 śrutvā bhagavato vākyaṃ devyaḥ sarvagaṇeśvarāḥ /
KūPur, 1, 15, 165.2 nemurnārāyaṇaṃ devaṃ devīṃ ca himaśailajām //
KūPur, 1, 15, 168.2 mohito girijāṃ devīmāhartuṃ girimāyayau //
KūPur, 1, 15, 217.1 kṣamasva devi śailaje kṛtaṃ mayā vimohataḥ /
KūPur, 1, 15, 227.1 saṃsmṛtā viṣṇunā devyo nṛsiṃhavapuṣā punaḥ /
KūPur, 1, 15, 236.1 ityevaṃ bodhitā devyo viṣṇunā viśvamātaraḥ /
KūPur, 1, 16, 14.1 tadantare 'ditirdevī devamātā suduḥkhitā /
KūPur, 1, 18, 20.1 nāradastu vasiṣṭhāya dadau devīmarundhatīm /
KūPur, 1, 19, 7.1 asūta saumyajaṃ devī purūravasamuttamam /
KūPur, 1, 19, 49.2 jajāpa manasā devīṃ sāvitrīṃ vedamātaram //
KūPur, 1, 20, 20.1 tapasā toṣitā devī janakena girīndrajā /
KūPur, 1, 21, 44.2 manūnāṃ syādumā devī tathā viṣṇuḥ sabhāskaraḥ //
KūPur, 1, 22, 6.2 apaśyadurvaśīṃ devīṃ gāyantīṃ madhurasvanām //
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 8.1 sā devī nṛpatiṃ dṛṣṭvā rūpalāvaṇyasaṃyutam /
KūPur, 1, 22, 31.1 sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
KūPur, 1, 23, 17.2 vavande śirasā dṛṣṭvā sākṣād devīṃ sarasvatīm //
KūPur, 1, 23, 19.1 namasyāmi mahādevīṃ sākṣād devīṃ sarasvatīm /
KūPur, 1, 23, 22.2 hantuṃ samāgataḥ sthānaṃ yatra devī sarasvatī //
KūPur, 1, 23, 27.2 īje ca vividhairyajñairhemairdevīṃ sarasvatīm //
KūPur, 1, 23, 28.2 devyā bhakto mahātejāḥ śakunistasya cātmajaḥ //
KūPur, 1, 24, 51.2 adṛśyata mahādevo vyomni devyā maheśvaraḥ //
KūPur, 1, 24, 52.2 śārdūlacarmāmbarasaṃvṛtāṅgaṃ devyā mahādevamasau dadarśa //
KūPur, 1, 24, 60.2 praṇamya devyā giriśaṃ sabhaktyā svātmanyathātmānamasau vicintya //
KūPur, 1, 24, 78.2 papāta pādayorviprā devadevyoḥ sa daṇḍavat //
KūPur, 1, 24, 83.2 uvāca vīkṣya viśveśaṃ devīṃ ca himaśailajām //
KūPur, 1, 24, 85.2 devīmālokya girijāṃ keśavaṃ pariṣasvaje //
KūPur, 1, 24, 86.2 vyājahāra hṛṣīkeśaṃ devī himagirīndrajā //
KūPur, 1, 24, 92.1 pragṛhya kṛṣṇaṃ bhagavānatheśaḥ kareṇa devyā saha devadevaḥ /
KūPur, 1, 25, 40.2 varāsane mahāyogī bhāti devībhiranvitaḥ //
KūPur, 1, 25, 42.2 bhrājate mālayā devo yathā devyā samanvitaḥ //
KūPur, 1, 29, 16.2 devāsanagatā devī mahādevamapṛcchata //
KūPur, 1, 29, 17.1 devyuvāca /
KūPur, 1, 29, 28.1 devīdaṃ sarvaguhyānāṃ sthānaṃ priyatamaṃ mama /
KūPur, 1, 29, 33.2 śive mama pure devi jāyante tatra mānavāḥ //
KūPur, 1, 29, 60.2 ekena janmanā devi vārāṇasyāṃ tadāpnuyāt //
KūPur, 1, 29, 69.2 devyai devena kathitaṃ sarvapāpavināśanam //
KūPur, 1, 32, 20.1 asmin sthāne svayaṃ devo devyā saha maheśvaraḥ /
KūPur, 1, 33, 31.2 evamastvityanujñāya devī cāntaradhīyata //
KūPur, 1, 37, 1.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
KūPur, 1, 37, 9.1 yatra devo mahādevo devyā saha maheśvaraḥ /
KūPur, 1, 42, 12.1 devyā saha mahādevaścintyamāno manīṣibhiḥ /
KūPur, 1, 44, 7.1 devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
KūPur, 1, 46, 15.1 sa taiḥ sampūjito nityaṃ devyā saha caturmukhaḥ /
KūPur, 1, 46, 20.2 sānnidhyaṃ kurute bhūyo devyā saha maheśvaraḥ //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 1, 46, 40.2 tatra sā vasate devī nityaṃ yogaparāyaṇā //
KūPur, 1, 47, 65.1 sā ca devī jagadvandyā pādamūle haripriyā /
KūPur, 2, 6, 32.1 vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
KūPur, 2, 6, 33.2 sāvitrī saṃsmṛtā devī devājñānuvidhāyinī //
KūPur, 2, 6, 34.1 pārvatī paramā devī brahmavidyāpradāyinī /
KūPur, 2, 7, 4.1 yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
KūPur, 2, 14, 49.1 sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 42.2 śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā //
KūPur, 2, 31, 21.2 svānandabhūtā kathitā devī nāgantukā śivā //
KūPur, 2, 31, 36.1 yasya sā paramā devī śaktirākāśasaṃsthitā /
KūPur, 2, 31, 47.1 devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
KūPur, 2, 31, 48.2 yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila //
KūPur, 2, 33, 112.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
KūPur, 2, 33, 136.2 ārādhya labdhā tapasā devyāścātyantavallabhā //
KūPur, 2, 34, 54.2 viśālalocanām ekāṃ devīṃ cāruvilāsinīm /
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 34, 61.2 maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ //
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 35, 22.1 tanmadhye 'sau puruṣaṃ rukmavarṇaṃ devyā devaṃ candralekhojjvalāṅgam /
KūPur, 2, 36, 14.1 tatra saṃnihito rudro devyā saha maheśvaraḥ /
KūPur, 2, 36, 28.1 pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
KūPur, 2, 37, 104.1 dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
KūPur, 2, 37, 111.2 namaḥ kanakamālāya devyāḥ priyakarāya ca //
KūPur, 2, 37, 122.1 taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
KūPur, 2, 37, 153.2 āvirāsīnmahādevī devī girivarātmajā //
KūPur, 2, 37, 158.1 ālokya devīmatha devamīśaṃ praṇemurānandamavāpuragryam /
KūPur, 2, 37, 161.2 sa eva devī na ca tadvibhinnametajjñātvā hyamṛtatvaṃ vrajanti //
KūPur, 2, 37, 162.1 antarhito 'bhūd bhagavānatheśo devyā bhargaḥ saha devādidevaḥ /
KūPur, 2, 38, 1.2 eṣā puṇyatamā devī devagandharvasevitā /
KūPur, 2, 38, 38.1 tatra saṃnihito rājan devyā saha maheśvaraḥ /
KūPur, 2, 39, 67.2 devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ //
KūPur, 2, 41, 17.1 prītastasya mahādevo devyā saha pinākadhṛk /
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 36.2 mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ //
KūPur, 2, 42, 13.2 devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ //
KūPur, 2, 44, 7.1 dagdheṣvaśeṣadeveṣu devī girivarātmajā /
KūPur, 2, 44, 11.2 karoti tāṇḍavaṃ devīmālokya parameśvaraḥ //
KūPur, 2, 44, 12.1 pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
KūPur, 2, 44, 86.1 devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
KūPur, 2, 44, 86.2 devyāstu paścāt kathitaṃ dakṣaputrītvameva ca //
KūPur, 2, 44, 87.1 himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
KūPur, 2, 44, 107.2 tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 10.2 avṛddhirjagato bhūyo devyāḥ śaktyudbhavastathā //
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 10, 38.1 devyai devena madhuraṃ vārāṇasyāṃ purā dvijāḥ /
LiPur, 1, 10, 39.2 śrīdevyuvāca /
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 10, 42.2 devi labdhā purī ramyā tvayā yatpraṣṭumarhasi //
LiPur, 1, 10, 48.1 dṛśyaḥ pūjyas tathā devyā vaktumarhasi śaṅkara /
LiPur, 1, 16, 20.2 kaiṣā bhagavatī devī catuṣpādā caturmukhī //
LiPur, 1, 16, 33.1 saiṣā bhagavatī devī matprasūtiḥ pratiṣṭhitā /
LiPur, 1, 16, 36.2 tataś ca pārśvagā devyāḥ sarvarūpakumārakāḥ //
LiPur, 1, 21, 63.1 naranārīśarīrāya devyāḥ priyakarāya ca /
LiPur, 1, 25, 2.2 devyā pṛṣṭo mahādevaḥ kailāse tāṃ nagātmajām /
LiPur, 1, 26, 1.2 āvāhayettato devīṃ gāyatrīṃ vedamātaram /
LiPur, 1, 26, 1.3 āyātu varadā devītyanenaiva maheśvarīm //
LiPur, 1, 26, 4.2 uttame śikhare devītyuktvodvāsya ca mātaram //
LiPur, 1, 27, 23.2 skandaṃ vināyakaṃ devīṃ liṅgaśuddhiṃ ca kārayet //
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 40, 100.2 vadāmi devīputratvaṃ padmayoneḥ samāsataḥ //
LiPur, 1, 41, 46.1 balavikariṇīṃ devīṃ balapramathinīṃ tathā /
LiPur, 1, 42, 23.1 lakṣmīḥ sākṣācchacī jyeṣṭhā devī caiva sarasvatī /
LiPur, 1, 43, 25.2 nirīkṣya gaṇapāṃścaiva devīṃ himavataḥ sutām //
LiPur, 1, 43, 36.2 tato devyā mahādevaḥ śilādatanayaṃ prabhuḥ //
LiPur, 1, 43, 49.2 devīmuvāca śarvāṇīmumāṃ girisutāmajām //
LiPur, 1, 43, 50.1 devī nandīśvaraṃ devamabhiṣiñcāmi bhūtapam /
LiPur, 1, 44, 9.2 praṇamya devaṃ devīṃ ca idaṃ vacanam abruvan //
LiPur, 1, 44, 39.2 marutāṃ ca sutā devī suyaśākhyā babhūva yā //
LiPur, 1, 44, 42.1 labdho hāraś ca paramo devyāḥ kaṇṭhagatas tathā /
LiPur, 1, 44, 44.2 āruhya vṛṣamīśāno mayā devyā gataḥ śivaḥ //
LiPur, 1, 44, 45.1 tadā devīṃ bhavaṃ dṛṣṭvā mayā ca prārthayan gaṇaiḥ /
LiPur, 1, 48, 22.2 siṃhāsane maṇimaye devyāste ṣaṇmukhena ca //
LiPur, 1, 49, 68.2 saṃtānakasthalīmadhye sākṣāddevī sarasvatī //
LiPur, 1, 55, 31.2 dhṛtarāṣṭraḥ sūryavarcā devī sākṣāt kṛtasthalā //
LiPur, 1, 55, 33.2 pūrvacittiriti khyātā devī sākṣāttilottamā //
LiPur, 1, 55, 64.2 tilottamāpsarāścaiva devī raṃbhā manoharā //
LiPur, 1, 58, 8.1 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm /
LiPur, 1, 58, 8.1 strīṇāṃ devīmumāṃ devīṃ vacasāṃ ca sarasvatīm /
LiPur, 1, 64, 81.2 taṃ dṛṣṭvā bhagavānrudro devīmāha ca śaṅkaraḥ //
LiPur, 1, 69, 59.1 uvācāṣṭabhujā devī meghagaṃbhīrayā girā /
LiPur, 1, 69, 89.2 revatī ca tathā devī balabhadreṇa dhīmatā //
LiPur, 1, 70, 64.1 lakṣmyā devyā hyabhūddeva icchayā parameṣṭhinaḥ /
LiPur, 1, 70, 271.1 sā devī niyutaṃ taptvā tapaḥ paramaduścaram /
LiPur, 1, 70, 277.2 devī nāma tathākūtiḥ prasūtiścaiva te ubhe //
LiPur, 1, 70, 298.2 kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata //
LiPur, 1, 70, 328.1 prāguktā tu mahādevī strī saiveha satī hyabhūt /
LiPur, 1, 70, 328.2 hitāya jagatāṃ devī dakṣeṇārādhitā purā //
LiPur, 1, 70, 333.2 gaṇāṃbikā mahādevī nandinī jātavedasī //
LiPur, 1, 70, 337.2 kumārī yādavī devī varadā kṛṣṇapiṅgalā //
LiPur, 1, 70, 340.2 devyā nāmavikārāṇi ityetāni yathākramam //
LiPur, 1, 70, 343.2 āpatsvapi ca sarvāsu devyā nāmāni kīrtayet //
LiPur, 1, 70, 345.2 ābhyāṃ devīsahasrāṇi yairvyāptamakhilaṃ jagat //
LiPur, 1, 71, 120.2 apyetadantare devī devamālokya vismitā //
LiPur, 1, 71, 121.2 devyuvāca /
LiPur, 1, 72, 24.1 ghaṇṭā sarasvatī devī dhanuṣaḥ śrutirūpiṇī /
LiPur, 1, 72, 68.2 praṇemuruccairabhituṣṭuvuś ca jayeti devīṃ himaśailaputrīm //
LiPur, 1, 72, 88.1 rarāja devī devasya girijā pārśvasaṃsthitā /
LiPur, 1, 72, 89.1 śubhāvatī tadā devī pārśvasaṃsthā vibhāti sā /
LiPur, 1, 72, 98.2 gaṇairgaṇeśastu rarāja devyā jagadratho merurivāṣṭaśṛṅgaiḥ //
LiPur, 1, 72, 118.1 bhayāddevaṃ nirīkṣyaiva devīṃ himavataḥ sutām /
LiPur, 1, 72, 176.2 sārdhaṃ devyā nandinā bhūtasaṃghair antardhānaṃ kārayāmāsa śarvaḥ //
LiPur, 1, 74, 21.1 tayā ca pūjayedyastu devī devaś ca pūjitau /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 34.1 yathā śivas tathā devī yathā devī tathā śivaḥ /
LiPur, 1, 75, 36.1 sa svecchayā śivaḥ sākṣāddevyā sārdhaṃ sthitaḥ prabhuḥ /
LiPur, 1, 75, 39.2 te yānti cainaṃ na ca yogino 'nye tayā ca devyā puruṣaṃ purāṇam //
LiPur, 1, 76, 58.2 kaumārīṃ vaiṣṇavīṃ devīṃ vārāhīṃ varadāṃ tathā //
LiPur, 1, 77, 78.1 agratastu tamomūrtiṃ madhye devīṃ tathāṃbikām /
LiPur, 1, 77, 88.1 karṇikāyāṃ nyased devaṃ devyā deveśvaraṃ bhavam /
LiPur, 1, 81, 29.1 bilvapatre sthitā lakṣmīrdevī lakṣaṇasaṃyutā /
LiPur, 1, 82, 12.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 13.2 trailokyanamitā devī solkākārā purātanī //
LiPur, 1, 82, 15.1 aparṇā varadā devī varadānaikatatparā /
LiPur, 1, 82, 17.1 menāyā nandinī devī vārijā vārijekṣaṇā /
LiPur, 1, 82, 73.1 devyaḥ śivārcanaratā vyapohantu malaṃ mama /
LiPur, 1, 82, 81.1 pauṣṇaṃ ca devyaḥ satataṃ vyapohantu malaṃ mama /
LiPur, 1, 82, 89.1 bhadrā bhadrapadā devī śivaloke vyavasthitā /
LiPur, 1, 82, 103.1 sarasvatyā mahādevyā nāsikoṣṭhāvakartanaḥ /
LiPur, 1, 82, 106.2 sarvadā sarvagā devī sā me pāpaṃ vyapohatu //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 82, 108.1 trinetrā varadā devī mahiṣāsuramardinī /
LiPur, 1, 84, 6.1 sa yāti śivasāyujyaṃ nārī devyā yadi prabho /
LiPur, 1, 84, 28.1 sā ca devyā mahābhāgā modate nātra saṃśayaḥ /
LiPur, 1, 84, 38.1 brāhmaṇaiḥ sahitāṃ sthāpya devyāḥ sāyujyamāpnuyāt /
LiPur, 1, 84, 66.1 kārtikyāmapi yā nārī kṛtvā devīmumāṃ śubhām /
LiPur, 1, 84, 72.2 nārī devyā na saṃdehaḥ śivena paribhāṣitam //
LiPur, 1, 85, 5.1 śrīdevyuvāca /
LiPur, 1, 85, 6.3 na śakyaṃ kathituṃ devi tasmāt saṃkṣepataḥ śṛṇu //
LiPur, 1, 85, 8.2 eko'haṃ saṃsthito devi na dvitīyo'sti kutracit //
LiPur, 1, 85, 16.1 vācyaḥ pañcākṣarairdevi śivastrailokyapūjitaḥ /
LiPur, 1, 85, 22.2 tiṣṭhanto'nugrahārthāya devi te ṛṣayaḥ purā //
LiPur, 1, 85, 44.2 tvadīyaṃ devi mantrāṇāṃ śaktibhūtaṃ na saṃśayaḥ //
LiPur, 1, 85, 47.1 chando devī ca gāyatrī paramātmādhidevatā /
LiPur, 1, 85, 63.1 atīva bhogado devi sthitinyāsaḥ kuṭuṃbinām /
LiPur, 1, 85, 90.2 paścānnivedayeddevi ātmānaṃ saparicchadam //
LiPur, 1, 85, 165.2 sarvadevamayo devi sarvaśaktimayo hi saḥ //
LiPur, 1, 85, 178.1 mithyā na kārayeddevi kriyayā ca guroḥ sadā /
LiPur, 1, 85, 201.1 sārasvatī bhaveddevī tasya vāgatimānuṣī /
LiPur, 1, 85, 204.1 yat kiṃcit prārthayed devi japedayutamādarāt /
LiPur, 1, 85, 208.1 pālāśasamidhair devi tasya śāntirbhaviṣyati /
LiPur, 1, 85, 208.2 ābhicārikabādhāyāmetaddevi samācaret //
LiPur, 1, 87, 2.1 evaṃ cedanayā devyā haimavatyā maheśvara /
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 88, 4.2 smarec ca tat tathā madhye devyā devam umāpatim //
LiPur, 1, 92, 5.2 himavacchikharāddevyā haimavatyā gaṇeśvaraiḥ //
LiPur, 1, 92, 32.2 vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair upavanam atiramyaṃ darśayāmāsa devyāḥ //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 34.2 gaṇeśvarair nandimukhaiś ca sārdhamuvāca devaṃ praṇipatya devī //
LiPur, 1, 92, 35.1 śrīdevyuvāca /
LiPur, 1, 92, 37.2 devyāstadvacanaṃ śrutvā devadevo varaprabhuḥ /
LiPur, 1, 92, 39.1 asminsiddhāḥ sadā devi madīyaṃ vratamāsthitāḥ /
LiPur, 1, 92, 43.2 kāmaṃ hyatra mṛto devi janturmokṣāya kalpate //
LiPur, 1, 92, 58.2 ihaivārādhya māṃ devi siddhiṃ yāsyatyanuttamām //
LiPur, 1, 92, 70.2 sānnidhyaṃ kṛtavān devi sadāhaṃ dṛśyate tvayā //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 1, 92, 86.2 dṛṣṭvaitanmanujo devi na durgatimato vrajet //
LiPur, 1, 92, 87.1 nadyeṣā varuṇā devi puṇyā pāpapramocanī /
LiPur, 1, 92, 120.1 tāmuvāca suraśreṣṭhastadā devīṃ girīndrajām /
LiPur, 1, 92, 124.1 ubhayoḥ pakṣayordevi vārāṇasyāmupāsyate /
LiPur, 1, 92, 129.2 kṣetrāṇi sarvato devi devatā ṛṣayas tathā //
LiPur, 1, 92, 142.2 parātparataraṃ devī budhyasveti mayoditam //
LiPur, 1, 92, 147.1 śrīparvatamanuprāpyadevyā deveśvaro haraḥ /
LiPur, 1, 92, 155.1 śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam /
LiPur, 1, 92, 157.2 sevitaṃ devi paśyādya sarvasmādadhikaṃ śubham //
LiPur, 1, 92, 163.2 tathā hārapure devi tava hāre nipātite //
LiPur, 1, 92, 166.1 caṇḍikeśvarakaṃ devi caṇḍikeśā tavātmajā /
LiPur, 1, 92, 167.2 eteṣu devi sthāneṣu tīrtheṣu vividheṣu ca //
LiPur, 1, 92, 185.2 niśamya vacanaṃ devī gatvā vārāṇasīṃ purīm /
LiPur, 1, 94, 10.1 ānīya vasudhāṃ devīmaṅkasthāmakarodbahiḥ /
LiPur, 1, 94, 24.1 ityuktā sā tadā devī dharā devair athābravīt /
LiPur, 1, 98, 185.2 bhaginīṃ tava kalyāṇīṃ devīṃ haimavatīmumām //
LiPur, 1, 99, 1.2 saṃbhavaḥ sūcito devyāstvayā sūta mahāmate /
LiPur, 1, 99, 12.2 sasarja devīṃ vāmāṅgātpatnīṃ caivātmanaḥ samām //
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 99, 14.2 dakṣaṃ vinindya kālena devī mainā hyabhūtpunaḥ //
LiPur, 1, 99, 17.1 babhūva pārvatī devī tapasā ca gireḥ prabhoḥ /
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
LiPur, 1, 101, 4.2 anyā ca devī hyanujā sarvaloke namaskṛtā //
LiPur, 1, 101, 5.2 tuṣṭuvus tapasā devīṃ samāvṛtya samantataḥ //
LiPur, 1, 101, 25.2 vinindya dakṣaṃ yā devī satī rudrāṅgasaṃbhavā //
LiPur, 1, 102, 2.2 tadā haimavatīṃ devīmupayeme yathāvidhi //
LiPur, 1, 102, 4.1 pradakṣiṇīkṛtya ca tāṃ devīṃ sa jagato'raṇīm /
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 102, 15.2 dṛṣṭvā hṛṣṭastadā devīṃ menayā tuhinācalaḥ //
LiPur, 1, 102, 17.1 svayaṃvaraṃ tadā devyāḥ sarvalokeṣvaghoṣayat /
LiPur, 1, 102, 23.1 atha śailasutā devī haimamāruhya śobhanam /
LiPur, 1, 102, 27.2 vijayā vyajanaṃ gṛhya sthitā devyāḥ samīpagā //
LiPur, 1, 102, 28.1 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
LiPur, 1, 102, 44.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇa /
LiPur, 1, 102, 60.2 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām //
LiPur, 1, 102, 62.1 saha devyā namaścakruḥ śirobhir bhūtalāśritaiḥ /
LiPur, 1, 103, 5.1 siddhirmāyā kriyā durgā devī sākṣātsudhā svadhā /
LiPur, 1, 103, 6.2 rākā kuhūḥ sinīvālī devī anumatī tathā //
LiPur, 1, 103, 48.2 ityuktvā sodakaṃ dattvā devīṃ deveśvarāya tām //
LiPur, 1, 103, 53.2 devo'pi devīmālokya salajjāṃ himaśailajām //
LiPur, 1, 103, 59.1 hastaṃ devasya devyāś ca yuyoja paramaṃ prabhuḥ /
LiPur, 1, 103, 70.2 kṛtodvāhastadā devyā haimavatyā vṛṣadhvajaḥ //
LiPur, 1, 103, 74.2 kiṃ mayā varṇyate devī hyavimuktaphalodayaḥ //
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 1, 106, 8.2 devīmuvāca deveśo girijāṃ prahasanniva //
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
LiPur, 1, 107, 59.2 āghrāya mūrdhani vibhurdadau devyāstadā bhavaḥ //
LiPur, 1, 107, 60.1 devī tanayamālokya dadau tasmai girīndrajā /
LiPur, 2, 1, 69.1 mandaṃ mandasmitā devī vicitrābharaṇānvitā /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 1, 78.1 kenāhaṃ hi haretyāsye yogaṃ devīsamīpataḥ /
LiPur, 2, 3, 102.1 śikṣito'sau tadā devyā rukmiṇyāpi jagau muniḥ /
LiPur, 2, 5, 14.2 tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai //
LiPur, 2, 5, 19.1 tataḥ kālena sā devī putraṃ kulavivardhanam /
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 6, 53.2 yasya kālī gṛhe devī pretarūpā ca ḍākinī //
LiPur, 2, 11, 11.2 saptasaptiḥ śivaḥ kāntā umā devī suvarcalā //
LiPur, 2, 11, 21.1 sā sā viśveśvarī devī sa ca sarvo maheśvaraḥ /
LiPur, 2, 11, 22.1 aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
LiPur, 2, 11, 31.1 pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
LiPur, 2, 11, 34.1 bibharti kṣetratāṃ devī tripurāntakavallabhā /
LiPur, 2, 13, 6.1 umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
LiPur, 2, 13, 10.1 śivā devī budhair uktā putraścāsya manojavaḥ /
LiPur, 2, 13, 12.1 diśo daśa smṛtā devyaḥ sutaḥ sargaśca sūribhiḥ /
LiPur, 2, 13, 14.1 suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 19, 30.1 vistārām uttarāṃ devīṃ bodhanīṃ praṇamāmyaham /
LiPur, 2, 21, 34.2 karṇayośca japeddevīṃ gāyatrīṃ rudradevatām //
LiPur, 2, 22, 46.1 madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
LiPur, 2, 22, 46.2 āvāhayettato devīṃ bhāskaraṃ parameśvaram //
LiPur, 2, 27, 27.1 balā pramathinī devī damanī ca yathākramam /
LiPur, 2, 27, 49.2 vardhanyāṃ devīgāyatryā devīṃ saṃsthāpya pūjayet //
LiPur, 2, 27, 49.2 vardhanyāṃ devīgāyatryā devīṃ saṃsthāpya pūjayet //
LiPur, 2, 27, 54.1 śrīdevīṃ vāruṇe bhāge vāgīśāṃ vāyugocare /
LiPur, 2, 27, 79.1 kṣamā ca śikharā devī ṛturatnā śilā tathā /
LiPur, 2, 27, 80.2 indrā ca badhirā devī ṣoḍaśaitāḥ prakīrtitāḥ //
LiPur, 2, 28, 64.2 madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam //
LiPur, 2, 28, 67.1 āpyāyanīṃ ca sampūjya devīṃ padmāsane ravim /
LiPur, 2, 29, 3.2 adhaḥ pātre smareddevīṃ guṇatrayasamanvitām //
LiPur, 2, 29, 4.1 caturviṃśatikāṃ devīṃ brahmaviṣṇvagnirūpiṇīm /
LiPur, 2, 29, 8.1 devīṃ gāyatrikāṃ japtvā praviśet prāṅmukhaḥ svayam /
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 36, 7.2 tasmai tāṃ darśayeddevīṃ daṇḍavat praṇamet kṣitau //
LiPur, 2, 46, 12.1 athāntarikṣe vipulā sākṣāddevī sarasvatī /
LiPur, 2, 46, 16.2 brahmā haraśca bhagavānviṣṇurdevī ramā dharā //
LiPur, 2, 47, 8.2 liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ //
LiPur, 2, 47, 9.1 tayoḥ sampūjanād eva devī devaśca pūjitau /
LiPur, 2, 47, 9.2 pratiṣṭhayā ca deveśo devyā sārdhaṃ pratiṣṭhitaḥ //
LiPur, 2, 47, 34.2 madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm //
LiPur, 2, 47, 38.1 vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca /
LiPur, 2, 48, 50.2 sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ //
LiPur, 2, 50, 7.1 tena daityena sā devī dharā nītā rasātalam /
LiPur, 2, 51, 6.2 devī śakropakārārthaṃ sākṣādvajreśvarī tathā //
LiPur, 2, 52, 4.2 āgaccha varade devi bhūmyāṃ parvatamūrdhani //
LiPur, 2, 52, 5.1 brāhmaṇebhyo hyanujñātā gaccha devi yathāsukham /
LiPur, 2, 52, 7.1 devīmāvāhya ca punar japet sampūjayet punaḥ /
LiPur, 2, 55, 5.3 giriputryāṃbayā devyā bhagavatyaikaśayyayā //
LiPur, 2, 55, 6.2 śrīdevyuvāca /
LiPur, 2, 55, 25.1 eva devi samākhyāto yogamārgaḥ sanātanaḥ /
LiPur, 2, 55, 28.1 ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ /
Matsyapurāṇa
MPur, 1, 2.4 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
MPur, 4, 8.2 viriñcir yatra bhagavāṃstatra devī sarasvatī /
MPur, 4, 24.3 jananī yā manordevī śatarūpā śatendriyā //
MPur, 13, 18.2 duhitṛtvaṃ gatā devi mamānugrahakāmyayā //
MPur, 13, 20.1 prāha devī yadārabdhaṃ tatkāryaṃ me na saṃśayaḥ /
MPur, 13, 24.1 devyuvāca /
MPur, 13, 26.2 prayāge lalitā devī kāmākṣī gandhamādane /
MPur, 13, 40.1 karavīre mahālakṣmīrumā devī vināyake /
MPur, 13, 46.2 bhīmā devī himādrau tu puṣṭirviśveśvare tathā //
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 17, 15.2 śaṃ no devīty apaḥ kuryādyavo'sīti yavānapi //
MPur, 17, 18.2 khapavitrāṇi kṛtvādau śaṃ no devīty apaḥ kṣipet //
MPur, 21, 22.2 na sāmanyat tadā devī prāhālīkamidaṃ vacaḥ //
MPur, 23, 23.2 kāmabāṇābhitaptāṅgyo nava devyaḥ siṣevire //
MPur, 32, 18.2 buddhvā ca tattvato devī śarmiṣṭhāmidamabravīt //
MPur, 47, 14.1 mitravindā ca kālindī devī jāmbavatī tathā /
MPur, 47, 14.3 evamādīni devīnāṃ sahasrāṇi ca ṣoḍaśa //
MPur, 47, 94.2 devī kruddhābravīddevān anindrānvaḥ karomyaham //
MPur, 47, 95.2 tastambha devī balavadyogayuktā tapodhanā //
MPur, 47, 98.2 viṣṇunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'bravīt //
MPur, 47, 176.2 devi cendīvaraśyāme varārhe vāmalocane /
MPur, 47, 178.1 tayā sahāvasaddevyā daśa varṣāṇi bhārgavaḥ /
MPur, 47, 186.1 devi gacchāmyahaṃ draṣṭuṃ mama yājyāñśucismite /
MPur, 48, 16.2 bhṛśā kṛśā navā darśā yā ca devī dṛṣadvatī //
MPur, 48, 61.3 andhaṃ vṛddhaṃ ca taṃ jñātvā na sā devī jagāma ha //
MPur, 48, 68.2 tāṃ sa dīrghatamā devīṃ tathā kṛtavatīṃ tadā //
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
MPur, 48, 70.1 tasya sā tadvaco devī sarvaṃ kṛtavatī tadā /
MPur, 48, 70.2 tasya sāpānam āsādya devī pariharattadā //
MPur, 48, 73.2 tavāpacārāddevyeṣa nānyathā bhavitā śubhe /
MPur, 57, 14.1 devīṃ ca saṃpūjya sugandhapuṣpairnaivedyadhūpādibhirindupatnīm /
MPur, 60, 12.1 yā devī saubhāgyamayī bhuktimuktiphalapradā /
MPur, 60, 15.1 tasminnahani sā devī kila viśvātmanā satī /
MPur, 60, 18.1 namo'stu pāṭalāyai tu pādau devyāḥ śivasya tu /
MPur, 60, 20.1 īśāyai ca kīṭaṃ devyāḥ śaṃkarāyeti śaṃkaram /
MPur, 60, 47.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 62, 2.3 kailāsaśikharāsīno devyā pṛṣṭastadā kila //
MPur, 62, 4.2 śṛṇuṣvāvahitā devi tathaivānantapuṇyakṛt /
MPur, 62, 8.2 devīṃ tu pañcagavyena tataḥ kṣīreṇa kevalam /
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 62, 23.2 kundakuṅkumapuṣpaistu devīṃ māghe tu pūjayet /
MPur, 62, 29.1 yathā na devi deveśastvāṃ parityajya gacchati /
MPur, 62, 34.1 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm /
MPur, 63, 3.1 snāpayenmadhunā devīṃ tathaivekṣurasena ca /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 64, 5.2 adityai ca kaṭiṃ devyāḥ śūlinaḥ śūlapāṇaye //
MPur, 64, 8.1 devyā mukhaṃ vilāsinyai vṛṣeśāya punarvibhoḥ /
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 64, 25.2 sāpi tatphalamāpnoti devyanugrahalālitā //
MPur, 66, 7.1 yathā na devi bhagavānbrahmaloke pitāmahaḥ /
MPur, 66, 8.2 na vihīnaṃ tvayā devi tathā me santu siddhayaḥ //
MPur, 66, 14.1 devyā vitānaṃ ghaṇṭāṃ ca sitanetre payasvinīm /
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 82, 11.2 dhenurūpeṇa sā devī mama śāntiṃ prayacchatu //
MPur, 82, 12.2 dhenurūpeṇa sā devī mama pāpaṃ vyapohatu //
MPur, 93, 36.2 śanaiścarāyeti punaḥ śaṃ no devīti homayet //
MPur, 93, 44.1 uttānaparṇe subhage iti devyāḥ samācaret /
MPur, 104, 19.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 108, 23.2 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 110, 5.1 tapanasya sutā devī triṣu lokeṣu viśrutā /
MPur, 121, 27.2 tatra tripathagā devī prathamaṃ tu pratiṣṭhitā //
MPur, 121, 30.1 dṛśyate bhāsurā rātrau devī tripathagā tu sā /
MPur, 121, 33.1 jñātvā tasyā hyabhiprāyaṃ krūraṃ devyāścikīrṣitam /
MPur, 126, 23.1 tilottamāpsarāścaiva devī rambhā manoramā /
MPur, 146, 27.1 niyame varta he devi sahasraṃ śucimānasā /
MPur, 146, 38.1 ityuktā sā tadā devī saivamastvityabhāṣata /
MPur, 146, 38.2 punaśca devī bhartāramuvācāsitalocanā //
MPur, 146, 42.1 sā tu labdhavarā devī jagāma tapase vanam /
MPur, 151, 29.2 cakampe ca mahī devī daityā bhinnadhiyo'bhavan //
MPur, 154, 51.2 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu //
MPur, 154, 52.1 himācalasya duhitā sā tu devī bhaviṣyati /
MPur, 154, 58.3 tatkartavyaṃ tvayā devi śṛṇu kāryasya niścayam //
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 69.1 bhartsayiṣyati tāṃ devīṃ tataḥ sā kupitā satī /
MPur, 154, 71.1 tvayāpi dānavā devi hantavyā lokadurjayāḥ /
MPur, 154, 73.1 samāptaniyamā devī yadā comā bhaviṣyati /
MPur, 154, 83.2 ityanekavidhairdevi rūpairloke tvamarcitā //
MPur, 154, 85.1 ityuktā tu niśā devī tathetyuktvā kṛtāñjaliḥ /
MPur, 154, 95.2 arañjayacchaviṃ devyā guhāraṇye vibhāvarī //
MPur, 154, 101.2 abhavatpṛthivī devī śālimālākulāpi ca //
MPur, 154, 109.2 himaśailasutā devī svayaṃpūrvikayā tataḥ //
MPur, 154, 118.1 tadyathā śailajā devī yogaṃ yāyātpinākinā /
MPur, 154, 136.1 udaikṣannāradaṃ devī munimadbhutarūpiṇam /
MPur, 154, 137.2 uvāca mātā tāṃ devīmabhivandaya putrike //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 185.1 yaduktaṃ ca mayā devī lakṣaṇairvarjitā tava /
MPur, 154, 189.1 uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu /
MPur, 154, 313.1 tataḥ samāpatandevyā jagadarthaṃ tvarānvitāḥ /
MPur, 154, 315.1 tānuvāca tato devī salajjā gauravānmunīn /
MPur, 154, 342.1 devyuvāca /
MPur, 154, 371.2 evaṃ niśamya vacanaṃ devyā munivarāstadā //
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 487.1 vyagrā tu pṛthivī devī sarvabhāvamanoramā /
MPur, 154, 500.1 suraktahṛdayo devyā makarāṅkapuraḥsaraḥ /
MPur, 154, 503.1 putrakaṃ krīḍatī devī taṃ cāpyarpayadambhasi /
MPur, 154, 504.2 putretyuvāca te devī putretyūce ca jāhnavī //
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 510.2 phalaṃ kiṃ bhavitā devi kalpitaistaruputrakaiḥ /
MPur, 154, 520.2 tatrākṣakrīḍayā devī vihartumupacakrame //
MPur, 154, 522.1 evaṃ prakrīḍatostatra devīśaṃkarayostadā /
MPur, 154, 523.1 tacchrutvā kautukāddevī kimetaditi śaṃkaram /
MPur, 154, 524.1 uvāca devīṃ naitatte dṛṣṭapūrvaṃ suvismite /
MPur, 154, 529.2 ityuktā tu tato devī tyaktvā tadvismayākulā //
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 154, 537.1 devyuvāca /
MPur, 154, 542.1 devyuvāca /
MPur, 154, 545.1 sa eṣa vīrako devi sadā maddhṛdayapriyaḥ /
MPur, 154, 546.1 devyuvāca /
MPur, 154, 552.1 devyāḥ samīpamāgacchadvijayānuguptaḥ śanaiḥ /
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 155, 4.1 devyuvāca /
MPur, 155, 15.1 anekaiścāṭubhirdevī devena pratibodhitā /
MPur, 155, 26.1 viṣṭabhya caraṇau devyā vīrako bāṣpagadgadam /
MPur, 155, 28.1 unnāmya vadanaṃ devī dakṣiṇena tu pāṇinā /
MPur, 155, 33.2 evamastviti devīṃ sa vīrakaḥ prāha sāṃpratam //
MPur, 156, 1.2 devīṃ sāpaśyad āyāntīṃ sakhīṃ māturvibhūṣitām /
MPur, 156, 32.1 devyuvāca /
MPur, 156, 39.2 śrutvā vāyumukhāddevī krodharaktavilocanā /
MPur, 157, 1.1 devyuvāca /
MPur, 157, 6.2 tasyāśu vartituṃ devī vyavasyata satī tadā /
MPur, 157, 10.1 devyuvāca /
MPur, 157, 15.1 tāmabravīttato brahmā devīṃ nīlāmbujatviṣam /
MPur, 157, 16.2 ya eṣa siṃhaḥ prodbhūto devyāḥ krodhādvarānane //
MPur, 157, 17.1 sa te'stu vāhanaṃ devi ketau cāstu mahābalaḥ /
MPur, 157, 18.2 dattaste kiṃkaro devi mayā māyāśatairyutaḥ //
MPur, 157, 19.1 ityuktā kauśikī devī vindhyaśailaṃ jagāma ha /
MPur, 157, 20.2 rurodha vīrako devīṃ hemavetralatādharaḥ //
MPur, 157, 22.1 devyā rūpadharo daityo devaṃ vañcayituṃ tviha /
MPur, 158, 2.1 ityuktā tu tadā devī cintayāmāsa cetasā /
MPur, 158, 6.1 devyuvāca /
MPur, 158, 17.1 viyati vāyupathe jvalanojjvale'vanitale tava devi ca yadvapuḥ /
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 158, 30.1 nāstyatrāvasaro devā devyā saha vṛṣākapiḥ /
MPur, 158, 34.2 niṣiktamardhaṃ devyāṃ me śukrasya śukavigraha /
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 158, 40.1 upaviṣṭā tatastasya tīre devī sakhīyutā /
MPur, 158, 48.1 vipāṭya devyāśca tato dakṣiṇāṃ kukṣimudgataḥ /
MPur, 159, 1.2 vāmaṃ vidārya niṣkrāntaḥ suto devyāḥ punaḥ śiśuḥ /
MPur, 169, 4.1 yā padmā sā rasā devī pṛthivī paricakṣyate /
MPur, 171, 22.2 sadṛśīmātmano devīṃ samarthāṃ lokasarjane //
MPur, 171, 33.1 devī sarasvatī caiva brahmaṇā nirmitāḥ purā /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 171, 63.1 mahīdharānsarvanāgāndevī kadrūrvyajāyata /
Narasiṃhapurāṇa
NarasiṃPur, 1, 1.2 devīṃ sarasvatīṃ caiva tato jayam udīrayet //
Nāṭyaśāstra
NāṭŚ, 1, 61.2 śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī //
NāṭŚ, 3, 53.1 devi devamahābhāge sarasvati haripriye /
NāṭŚ, 3, 55.2 mantrapūtamimaṃ devyaḥ pratigṛhṇantu me balim //
Suśrutasaṃhitā
Su, Sū., 30, 20.1 na paśyati sanakṣatrāṃ yaśca devīmarundhatīm /
Su, Cik., 30, 21.1 sakṣīrā padminīprakhyā devī brahmasuvarcalā /
Su, Utt., 30, 10.1 antarīkṣacarā devī sarvālaṃkārabhūṣitā /
Su, Utt., 31, 10.1 nānāvastradharā devī citramālyānulepanā /
Su, Utt., 31, 11.1 upāsate yāṃ satataṃ devyo vividhabhūṣaṇāḥ /
Su, Utt., 31, 11.3 revatī śuṣkanāmā yā sā te devī prasīdatu //
Su, Utt., 32, 9.2 pūjyā ca pūtanā devī balibhiḥ sopahārakaiḥ //
Su, Utt., 32, 10.2 śūnyāgārāśritā devī dārakaṃ pātu pūtanā //
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Su, Utt., 33, 9.2 devī bālamimaṃ prītā saṃrakṣatvandhapūtanā //
Su, Utt., 34, 8.1 devyai deyaścopahāro vāruṇī rudhiraṃ tathā /
Su, Utt., 34, 9.1 mudgaudanāśanā devī surāśoṇitapāyinī /
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Trikāṇḍaśeṣa
TriKŚ, 2, 29.2 devīgṛhaṃ tu valabhī layanaṃ saugatālayaḥ //
Varāhapurāṇa
VarPur, 27, 28.2 tadrūpadhāriṇī devī yāṃ tāṃ yogeśvarīṃ viduḥ //
VarPur, 27, 30.1 pātāloddharaṇaṃ rūpaṃ tasyā devyā vinirmame /
VarPur, 27, 34.2 yamadaṇḍadharā devī paiśunyaṃ svayameva ca /
Viṣṇupurāṇa
ViPur, 1, 4, 11.1 nirīkṣya taṃ tadā devī pātālatalam āgatam /
ViPur, 1, 7, 16.1 tasmācca puruṣād devī śatarūpā vyajāyata /
ViPur, 1, 8, 19.2 ājyāhutir asau devī puroḍāśo janārdanaḥ //
ViPur, 1, 9, 92.2 babhūva vāruṇī devī madāghūrṇitalocanā //
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 1, 9, 101.3 snāpayāṃcakrire devīṃ sarvalokamaheśvarīm //
ViPur, 1, 9, 114.2 devarājye sthito devīṃ tuṣṭāvābjakarāṃ tataḥ //
ViPur, 1, 9, 117.2 ātmavidyā ca devi tvaṃ vimuktiphaladāyinī //
ViPur, 1, 9, 118.2 saumyāsaumyair jagad rūpais tvayaitad devi pūritam //
ViPur, 1, 9, 119.1 kā tv anyā tvām ṛte devi sarvayajñamayaṃ vapuḥ /
ViPur, 1, 9, 120.1 tvayā devi parityaktaṃ sakalaṃ bhuvanatrayam /
ViPur, 1, 9, 122.2 devi tvaddṛṣṭidṛṣṭānāṃ puruṣāṇāṃ na durlabham //
ViPur, 1, 9, 128.2 sa śūraḥ sa ca vikrānto yas tvayā devi vīkṣitaḥ //
ViPur, 1, 9, 130.2 prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana //
ViPur, 1, 9, 133.2 varadā yadi me devi varārho yadi cāpy aham /
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 13, 71.1 yatra yatra yayau devī sā tadā bhūtadhāriṇī /
ViPur, 1, 21, 34.1 ityevam uktvā tāṃ devīṃ sa gataḥ kaśyapo muniḥ /
ViPur, 3, 18, 59.1 na tu sā vāgyatā devī tasya patnī yatavratā /
ViPur, 3, 18, 61.2 anvāruroha taṃ devī citāsthaṃ bhūpatiṃ patim //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 6, 54.1 tad ākarṇya rājā māṃ nagnaṃ devī vīkṣyatīti na yayau //
ViPur, 4, 12, 22.1 tayaiva devyā śaibyayāham anujñātaḥ samudvahāmīti //
ViPur, 5, 1, 74.2 tasyāḥ sa saṃbhūtisamaṃ devi neyastvayodaram //
ViPur, 5, 1, 80.1 kaṃsaśca tvāmupādāya devi śailaśilātale /
ViPur, 5, 1, 87.2 asaṃdigdhā bhaviṣyanti gaccha devi yathoditam //
ViPur, 5, 2, 12.2 etā vibhūtayo devi tathānyāśca sahasraśaḥ //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 3, 29.1 ityuktvā prayayau devī divyasraggandhabhūṣaṇā /
ViPur, 5, 18, 5.2 yathā ca devakī devī dānavena durātmanā //
ViPur, 5, 27, 24.3 antaḥpuracarāṃ devīṃ rukmiṇīṃ prāha harṣayan //
ViPur, 5, 28, 4.1 devī jāmbavatī cāpi rohiṇī kāmarūpiṇī /
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 5, 30, 77.2 tenodbhavapralayapālanakāraṇena vrīḍā kathaṃ bhavati devi nirākṛtasya //
ViPur, 5, 32, 15.2 tasyāṃ tithau pumānsvapne yathā devyā udīritam /
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 12.2 uddhṛtā pṛthivī devī rasātalagatā purā //
ViSmṛ, 1, 21.1 evaṃ sā niścayaṃ kṛtvā devī strīrūpadhāriṇī /
ViSmṛ, 1, 28.1 kurvāṇāṃ prabhayā devīṃ tathā vitimirā diśaḥ /
ViSmṛ, 1, 31.1 dhare tava viśālākṣi gaccha devi janārdanam /
ViSmṛ, 1, 46.2 evam uktas tayā devyā devo vacanam abravīt //
ViSmṛ, 1, 63.1 śṛṇu devi dhare dharmāṃś cāturvarṇyasya śāśvatān /
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //
ViSmṛ, 86, 11.1 aṅkitaṃ ca hiraṇyavarṇeti catasṛbhiḥ śaṃ no devīr iti ca snāpayet //
ViSmṛ, 98, 102.2 uvāca saṃmukhaṃ devīṃ labdhakāmā vasuṃdharā //
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
Yājñavalkyasmṛti
YāSmṛ, 1, 230.2 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃs tathā //
YāSmṛ, 1, 301.2 śaṃ no devīs tathā kāṇḍāt ketuṃ kṛṇvann imāṃs tathā //
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 2, 246.1 devī kṛtābhiṣekānyā bhaṭṭinī gaṇikājjukā /
Amaraughaśāsana
AmarŚās, 1, 57.1 jīvanmuktipade devi cittaṃ bījanirañjanam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 39.2 spṛkkā spṛk brāhmaṇī devī piśunā ca latā satī //
AṣṭNigh, 1, 183.2 dhyāmakaṃ śabalaṃ gandhaṃ spṛkkā devī latā satī //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 4.2 devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet //
BhāgPur, 1, 3, 34.2 yadyeṣoparatā devī māyā vaiśāradī matiḥ //
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 1, 8, 16.2 ya idaṃ māyayā devyā sṛjatyavati hantyajaḥ //
BhāgPur, 1, 16, 23.2 vācaṃ devīṃ brahmakule kukarmaṇyabrahmaṇye rājakule kulāgryān //
BhāgPur, 1, 19, 15.1 taṃ mopayātaṃ pratiyantu viprā gaṅgā ca devī dhṛtacittam īśe /
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
BhāgPur, 2, 7, 6.2 dṛṣṭvātmano bhagavato niyamāvalopaṃ devyastvanaṅgapṛtanā ghaṭituṃ na śekuḥ //
BhāgPur, 3, 1, 7.1 yadā sabhāyāṃ kurudevadevyāḥ keśābhimarśaṃ sutakarma garhyam /
BhāgPur, 3, 6, 2.1 kālasaṃjñāṃ tadā devīṃ bibhracchaktim urukramaḥ /
BhāgPur, 3, 13, 15.2 asyā uddharaṇe yatno deva devyā vidhīyatām //
BhāgPur, 3, 16, 13.2 atha tasyośatīṃ devīm ṛṣikulyāṃ sarasvatīm /
BhāgPur, 4, 1, 54.1 nṛtyanti sma striyo devya āsīt paramamaṅgalam /
BhāgPur, 4, 3, 5.2 satī dākṣāyaṇī devī pitṛyajñamahotsavam //
BhāgPur, 4, 4, 10.2 svatejasā bhūtagaṇān samutthitān nigṛhya devī jagato 'bhiśṛṇvataḥ //
BhāgPur, 4, 4, 11.1 devy uvāca /
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 4, 12, 33.2 darśayāmāsaturdevīṃ puro yānena gacchatīm //
BhāgPur, 4, 15, 5.1 iyaṃ ca sudatī devī guṇabhūṣaṇabhūṣaṇā /
BhāgPur, 4, 17, 4.1 prakṛtyā viṣamā devī kṛtā tena samā katham /
BhāgPur, 4, 17, 16.1 sā diśo vidiśo devī rodasī cāntaraṃ tayoḥ /
BhāgPur, 4, 18, 14.1 ṛṣayo duduhurdevīmindriyeṣvatha sattama /
BhāgPur, 4, 23, 25.1 devya ūcuḥ /
BhāgPur, 8, 7, 20.1 vilokya taṃ devavaraṃ trilokyā bhavāya devyābhimataṃ munīnām /
BhāgPur, 8, 8, 15.1 tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm /
BhāgPur, 8, 8, 31.1 athāsīdvāruṇī devī kanyā kamalalocanā /
BhāgPur, 10, 2, 7.1 gaccha devi vrajaṃ bhadre gopagobhiralaṃkṛtam /
BhāgPur, 10, 2, 18.1 tato jaganmaṅgalamacyutāṃśaṃ samāhitaṃ śūrasutena devī /
BhāgPur, 10, 4, 4.1 tamāha bhrātaraṃ devī kṛpaṇā karuṇaṃ satī /
BhāgPur, 10, 4, 9.1 sā taddhastātsamutpatya sadyo devyambaraṃ gatā /
BhāgPur, 10, 4, 13.1 iti prabhāṣya taṃ devī māyā bhagavatī bhuvi /
BhāgPur, 11, 10, 24.2 gandharvair viharan madhye devīnāṃ hṛdyaveṣadhṛk //
Bhāratamañjarī
BhāMañj, 1, 332.1 tataḥ prāpa sutau devī devayānī narādhipāt /
BhāMañj, 1, 395.1 śaṃtanoḥ prātipīyasya yāsyāmo devi putratām /
BhāMañj, 1, 399.2 asmākaṃ devi bhavitā brahmacārī tavātmajaḥ //
BhāMañj, 1, 549.3 tasmāddharmaṃ samāhūya devi putramavāpnuhi //
BhāMañj, 5, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 5, 624.2 yuyutsuṃ jāhnavī devī mātābhyetya jagāda mām //
BhāMañj, 6, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 6, 104.1 devīṃ māyāṃ dadhānaṃ māṃ na jānāti vimohitaḥ /
BhāMañj, 7, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 8, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 9, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 10, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 11, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 12, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 13, 909.1 devi śaṃsa yathātattvam ihāgamanakāraṇam /
BhāMañj, 13, 920.2 yuṣmāneva samāyātā devyo 'ṣṭau matpuraḥsarāḥ //
BhāMañj, 13, 1023.2 bhadrakālīṃ tathā devīṃ kālānalaśikhopamām //
BhāMañj, 13, 1733.2 devyā kathānte bhagavānūce dharmārthanirṇayam //
BhāMañj, 13, 1735.1 tataḥ śaśāṅkacūḍena pṛṣṭā devī mṛgīdṛśām /
BhāMañj, 13, 1796.2 sāmānyajananīva tvaṃ kathaṃ devi vimuhyase //
BhāMañj, 14, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 15, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 16, 58.1 aho balavatī devī saṃsāre 'smin anityatā /
BhāMañj, 16, 65.2 satyabhāmānugā devyaḥ pāvakaṃ viviśuḥ śucā //
BhāMañj, 17, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 17, 6.2 devīmāmantrya vasudhāṃ sānujo draupadīsakhaḥ /
BhāMañj, 18, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
BhāMañj, 19, 1.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Devīkālottarāgama
DevīĀgama, 1, 5.2 bhajet kālottaraṃ devi mumukṣuryogatatparaḥ //
DevīĀgama, 1, 43.1 devā devyastathā cānye dharmādharmau ca tatphalam /
DevīĀgama, 1, 69.1 kṛmikīṭapataṅgāśca tathā devi vanaspatīn /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 12.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
DhanvNigh, 1, 70.1 mālatī ca varā devī trivṛtānyā śubhā matā /
DhanvNigh, 1, 182.1 vandhyakarkoṭakī devī manojñā ca kumārikā /
DhanvNigh, 1, 184.2 avandhyā caiva devī ca viṣapraśamanī tathā //
DhanvNigh, Candanādivarga, 59.1 spṛkkāsṛgbrāhmaṇī devī mālālī koṭikā matā /
Garuḍapurāṇa
GarPur, 1, 1, 1.6 devīṃ sarasvatīṃ caiva tato jayamudīrayet /
GarPur, 1, 1, 2.2 devīṃ sarasvatīṃ caiva manovākkarmabhiḥ sadā //
GarPur, 1, 5, 23.2 tasmācca puruṣāddevī śatarūpā vyajāyata //
GarPur, 1, 5, 36.1 bhāryābhiḥ sahitāḥ sarve rudraṃ devīṃ satīṃ vinā /
GarPur, 1, 11, 38.2 ṣaṃ caṃ phaṃ ṣaṃ gadādevī vaṃ laṃ maṃ kṣaṃ ca śaṅkhakam //
GarPur, 1, 18, 3.1 īśaviṣṇvarkadevyādikavacaṃ sarvasādhakam /
GarPur, 1, 18, 6.1 tasyaivāṅgagatāṃ devīmamṛtāmṛtabhāṣiṇīm /
GarPur, 1, 23, 41.1 vāmā devī pratiṣṭhā ca suṣumnā dhārikā tathā /
GarPur, 1, 27, 1.2 oṃ kaṇicikīṇikakrāṇī carvāṇī bhūtahāriṇi phaṇiviṣiṇi virathanārāyayaṇi ume daha daha haste caṇḍe raudre māheśvari mahāmukhi jvālāmukhi śaṅkukarṇi śukamuṇḍe śatruṃ hana hana sarvanāśini svedaya sarvāṅgaśoṇitaṃ tannirīkṣāsi manasā devi saṃmohaya saṃmohaya rudrasya hṛdaye jātā rudrasya hṛdaye sthitā /
GarPur, 1, 27, 1.3 rudro raudreṇa rūpeṇa tvaṃ devi rakṣa rakṣa māṃ hrūṃ māṃ hrūṃ pha pha pha ṭhaṭhaḥ skandamekhalābālagrahaśatruviṣahārī oṃ śāle māle hara hara viṣoṅkārarahiviṣavege hāṃ hāṃ śavari huṃ śavari ā kaulavegeśe sarve viñcameghamāle sarvanāgādiviṣaharaṇam //
GarPur, 1, 34, 18.1 yamunāṃ ca mahādevīṃ śaṅkhapadmanidhī tathā /
GarPur, 1, 34, 40.1 pūjayetparamāṃ devīṃ lakṣmīṃ lakṣmīpradāṃ śubhām /
GarPur, 1, 36, 18.1 chandastu devī gāyattrī paramātmā ca devatā //
GarPur, 1, 37, 1.2 gāyattrī paramā devī bhuktimuktipradā ca tām /
GarPur, 1, 37, 3.2 saṃdhyāyāṃ sarvapāpaghnīṃ devīmāvāhya pūjayet //
GarPur, 1, 37, 9.2 brahmaṇā samanujñātā gaccha devi yathāsukham //
GarPur, 1, 48, 14.1 śaṃ no devīti mantreṇa uttarasyāṃ caturthakam /
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 52, 26.2 patnī dāśaratherdevī vijigye rākṣaseśvaram //
GarPur, 1, 81, 13.1 sūryaḥ śivo gaṇo devī hariryatra ca tiṣṭhati /
GarPur, 1, 81, 28.2 mahālakṣmīryatra devī praṇītā paramā nadī //
GarPur, 1, 99, 12.1 śaṃ no devyā payaḥ kṣiptvā yavo 'sīti yavāṃstathā /
GarPur, 1, 101, 8.2 śaṃ no devī kayānaśca ketuṃ kraṇvanniti kramāt //
GarPur, 1, 131, 15.2 yaṃ devaṃ devakī devī vasudevādajījanat //
GarPur, 1, 132, 2.2 matprītaye kṛtaṃ devi śatasāhasrikaṃ phalam //
GarPur, 1, 133, 6.2 dīrghākārādimātrābhirnava devyo namo'ntikāḥ //
GarPur, 1, 133, 8.2 tasmindevī prakartavyā haimī vā rājatāpi vā //
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 134, 6.2 kṣīrādyaiḥ snāpayeddevīṃ kanyakāḥ pramadāstathā //
GarPur, 1, 135, 1.3 devīṃ vipraṃllakṣam ekaṃ japedvīraṃ vratī naraḥ //
GarPur, 1, 135, 2.2 caitre śuklanavamyāṃ ca devīṃ damanakairyajet /
Gītagovinda
GītGov, 12, 38.1 śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya /
Hitopadeśa
Hitop, 3, 103.3 tatra sarvamaṅgalāṃ sampūjya vīravaro brūte devi prasīda /
Hitop, 3, 104.6 rājā ca sāṣṭāṅgapātaṃ praṇamyovāca devi kiṃ me rājyena jīvitena vā mama kiṃ prayojanam yady aham anukampanīyas tadā mamāyuḥśeṣeṇāpy ayaṃ sadāraputro vīravaro jīvatu /
Hitop, 3, 104.11 ity uktvā devy adṛśyābhavat /
Kathāsaritsāgara
KSS, 1, 1, 34.2 devi tvaṃ ca tathānyāśca bahvyo 'jāyanta kanyakāḥ //
KSS, 1, 1, 43.2 ityuktvā virate śaṃbhau devī kopākulābravīt //
KSS, 1, 1, 48.2 iti devyā haro yāvad vakti tāvad upāgamat //
KSS, 1, 1, 56.2 śrutvetyānāyayaddevī puṣpadantamatikrudhā //
KSS, 1, 1, 65.2 jāto guṇāḍhyanāmā devi tayor eṣa vṛttāntaḥ //
KSS, 1, 2, 3.1 tapasārādhitā devī svapnādeśena sā ca tam /
KSS, 1, 2, 9.2 iti pṛṣṭastato devyā bhagavānidamabravīt //
KSS, 1, 2, 15.1 kiṃcaitanme kapālātma jagaddevi kare sthitam /
KSS, 1, 2, 17.2 tadākarṇyābravīddevīṃ māmuddiśya maheśvaraḥ //
KSS, 1, 3, 39.1 vadhakān sthāpayitvā ca devīgarbhagṛhāntare /
KSS, 1, 3, 39.2 tam ūcuḥ pūrvam ekas tvaṃ paśya devīṃ vrajāntaram //
KSS, 1, 3, 41.2 tatas tān mohitān devyā buddhimān putrako 'vadat //
KSS, 1, 5, 29.1 alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe /
KSS, 1, 5, 31.2 sampūrṇalakṣaṇā devī pratibhāti sma citragā //
KSS, 1, 5, 35.1 devyā guptapradeśasthamimaṃ nānyo mayā vinā /
KSS, 1, 5, 38.2 tvayā vararucirvadhyo devīvidhvaṃsanāditi //
KSS, 1, 5, 56.1 stutibhistoṣitā sā ca mayā devī tirodadhe /
KSS, 1, 5, 130.1 so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ /
KSS, 1, 5, 140.1 atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ /
KSS, 1, 6, 79.1 dṛṣṭvā tataśca tāṃ devīmiti saṃcintitaṃ mayā /
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 6, 82.1 iti devīvaraṃ labdhvā samprāptā divyatā mayā /
KSS, 1, 6, 83.1 kadācidatha devī māṃ tatrasthaṃ svayamādiśat /
KSS, 1, 6, 85.2 iti nirmitam udyānam idaṃ devyā purā prabho //
KSS, 1, 6, 86.1 udānapālād ityevaṃ taddeśe devyanugraham /
KSS, 1, 6, 108.2 devīkṛtaṃ tadudyānaṃ sa rājā sātavāhanaḥ //
KSS, 1, 6, 126.2 vilakṣīkṛta ityāhurdevyo 'nyāḥ kopanirbharam //
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 1, 7, 17.2 sā cāvatīrṇā devītve tasyaiva munikanyakā //
KSS, 1, 7, 25.1 svapnādeśena devyā ca tayaiva preṣitastataḥ /
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
KSS, 1, 8, 7.2 ayamartho 'pi me devyā śāpāntoktāvudīritaḥ //
KSS, 1, 8, 12.2 kṛtasaṃketa udyāne tasthau devīvinirmite //
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 1, 38.2 harṣāddevyai kalāvatyai tataḥ sāpyenamabravīt //
KSS, 2, 2, 4.2 āsanna eva devyāste kṣīṇaśāpaḥ samāgamaḥ //
KSS, 2, 2, 190.2 sundarī draṣṭumāyātā devīṃ bālasutānvitā //
KSS, 2, 3, 36.2 tatrātiṣṭhannirāhāro devīmārādhayaṃściram //
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 2, 3, 41.1 ityuktvā dattakhaḍgā sā devī tasya tiro 'bhavat /
KSS, 2, 4, 76.1 kathāḥ kathayituṃ devi jānāmīti sa cāvadat /
KSS, 2, 4, 163.1 devasyānugrahātputri tvaṃ devītvamihāgatā /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 5, 37.2 devīyaṃ kāraṇavaśādavatīrṇā kṣitāviti //
KSS, 2, 5, 195.1 iti striyo devi mahākulodgatā viśuddhadhīraiścaritairupāsate /
KSS, 2, 6, 14.1 sa pratasthe tato devyā saha vāsavadattayā /
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 2, 6, 67.2 gopālakena prahitāṃ kanyāṃ devyā upāyanam //
KSS, 2, 6, 73.1 tatastaṃ bandhanāddevī sā mumoca vasantakam /
KSS, 2, 6, 74.1 bandhumatyāparāddhaṃ ca kiṃ mayā devi te kṛtam /
KSS, 2, 6, 75.2 devyā pṛṣṭastayā so 'tha punarāha vasantakaḥ //
KSS, 2, 6, 87.1 tadetadupamānāya tava devi mayoditam /
KSS, 2, 6, 89.2 satatamudayanaścakāra devyā vividhavasantakakauśalāni kāmī //
KSS, 3, 1, 15.2 mṛtā te deva devīti mithyā vakti sma taṃ nṛpam //
KSS, 3, 1, 17.1 rogottīrṇaś ciraṃ devyā tayaiva ca sahepsitān /
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 24.1 satyāṃ devyāṃ ca vatseśo naivānyāṃ pariṇeṣyati /
KSS, 3, 1, 24.2 devī dagdheti jātāyāṃ khyātau sarvaṃ tu setsyati //
KSS, 3, 1, 60.1 atha devīpituścaṇḍamahāsenādviśaṅkase /
KSS, 3, 1, 60.2 sa saputraśca devī ca vacaḥ kuruta eva me //
KSS, 3, 1, 82.2 sītādevyā na kiṃ rāmo viṣehe virahavyathām //
KSS, 3, 1, 94.2 ato 'sya rājño devyāśca rakṣyānyonyaviyogitā //
KSS, 3, 1, 103.2 devīdāhapravādena kāryaṃ dhairyeṇa kurmahe //
KSS, 3, 1, 105.1 tadgopālakamānīya devyā bhrātaramādṛtam /
KSS, 3, 1, 112.1 sarvam etat suvihitaṃ devīṃ dagdhām avetya tu /
KSS, 3, 1, 115.2 kanīyasī svasā devī prāṇebhyo 'pyadhikā priyā //
KSS, 3, 1, 116.2 jīvet kadācid devīti matvā dhairyam avāpsyati //
KSS, 3, 1, 117.2 padmāvatī tato devī darśyate cācirāditi //
KSS, 3, 1, 119.1 yuktyā lāvāṇakaṃ yāmaḥ saha devyā nṛpeṇa ca /
KSS, 3, 1, 121.1 devī ca sthāpyate nītvā yuktyā padmāvatīgṛhe /
KSS, 3, 2, 7.2 devyā vāsavadattāyā vijane nikaṭaṃ yayau //
KSS, 3, 2, 10.1 tatastāṃ brāhmaṇīrūpāṃ devīṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 12.1 tathārūpāṃ gṛhītvātha tāṃ devīṃ sa mahāmatiḥ /
KSS, 3, 2, 14.2 hā hā vasantakayutā devī dagdhetyaghoṣyata //
KSS, 3, 2, 18.2 devīṃ vāsavadattāṃ tāṃ dṛśoḥ prītirajāyata //
KSS, 3, 2, 31.1 atha vāsavadattāsyāścakre devyāḥ prasaṅgataḥ /
KSS, 3, 2, 34.2 mānuṣī kāpi devī sā yasyā vijñānam īdṛśam //
KSS, 3, 2, 48.2 devīṃ dagdhāṃ ca śuśrāva mantribhyaḥ savasantakām //
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 2, 52.1 vidyādharādhipaḥ putro devyāstasyā bhaviṣyati /
KSS, 3, 2, 54.2 dṛśyate tena jāne sā devī jīvetkathaṃcana //
KSS, 3, 2, 55.2 ato mama bhavejjātu tayā devyā samāgamaḥ //
KSS, 3, 2, 61.2 pracchāditaitadarthaṃ syāddevī jātviti cintayan //
KSS, 3, 2, 72.2 devīṃ labheya tāmevamityāśā na bhavedyadi //
KSS, 3, 2, 87.2 devīsaṃdarśanāśaṅkī kṛtī yaugandharāyaṇaḥ //
KSS, 3, 2, 93.2 praviveśa samaṃ vadhvā devīcittastu kevalaḥ //
KSS, 3, 2, 96.2 āyayau sarumaṇvatkas tayā devyā kṛtādaraḥ //
KSS, 3, 2, 98.1 āgatāvantikā devi kimapyasmānvihāya tu /
KSS, 3, 2, 104.2 antasthadevīgopālamantridvayavasantakam //
KSS, 3, 2, 112.2 kṛtametanmayā deva devyā doṣo na kaścana //
KSS, 3, 2, 115.2 soḍho devyāpi hi kleśa iti rājāpyabhāṣata //
KSS, 3, 2, 118.1 yadyahaṃ hitakṛdrājño devī śuddhimatī yadi /
KSS, 3, 3, 32.1 tāṃ dṛṣṭvā yuktyupālabdhāṃ rājñā devīṃ vilakṣitām /
KSS, 3, 3, 36.2 vaidyā nivārayāmāsustayā devyāsya saṃgamam //
KSS, 3, 3, 37.1 devīsaṃparkahīnasya hṛdaye tasya bhūbhṛtaḥ /
KSS, 3, 3, 41.1 iti saṃcintya saṃmantrya te devyā saha mantriṇaḥ /
KSS, 3, 3, 41.2 tāṃ pracchādya tamūcuśca mṛtā devīti bhūpatim //
KSS, 3, 3, 45.1 hitaiṣitā hi yā patyuḥ sā devītvasya kāraṇam /
KSS, 3, 3, 45.2 priyakāritvamātreṇa devīśabdo na labhyate //
KSS, 3, 3, 48.2 devyā naivāparāddhaṃ te pūrṇā tūpakṛtiḥ kṛtā //
KSS, 3, 3, 50.1 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
KSS, 3, 3, 52.2 lajjoparāgaṃ devyāśca samam evāpanītavān //
KSS, 3, 3, 59.2 devī vāsavadattā ca sasnehā bhaginīva me //
KSS, 3, 3, 150.1 yuvāṃ pūrvabhaginyau ca devyau śāpacyute ubhe /
KSS, 3, 3, 152.1 devī vāsavadattā ca kṛtvā sādhāraṇaṃ patim /
KSS, 3, 3, 154.2 upetya saṃnidhau devyāḥ sthiteṣvanyeṣvabhāṣata //
KSS, 3, 3, 161.1 devīpadmāvatīdattasaṃdeśaparitoṣiṇā /
KSS, 3, 3, 170.2 devyāṃ ca ko'pi vavṛdhe praṇayaprakarṣo bhūyāṃś ca mantrivṛṣabhe praṇayānubandhaḥ //
KSS, 3, 3, 171.1 tatastaṃ devībhyāṃ samamucitasatkāravidhinā kṛtātithyaṃ dūtaṃ sarabhasamanāḥ preṣya muditam /
KSS, 3, 4, 6.1 paścātkareṇukārūḍhe devyau dve tasya rejatuḥ /
KSS, 3, 4, 11.1 devīdvayānuyātaśca sa rājā praviveśa tām /
KSS, 3, 4, 12.2 devīmukhajitasyendoḥ sainyaiḥ sevāgatairiva //
KSS, 3, 4, 20.1 diṣṭyā na lajjitā devī sapatnyā sakhitulyayā /
KSS, 3, 4, 22.1 ityūcuraparāste dve dṛṣṭvā devyau parasparam /
KSS, 3, 4, 27.1 devyormadhyasthitastatra ratiprītyoriva smaraḥ /
KSS, 3, 4, 68.2 vicitrāṃ saṃnidhau devyorimāmakathayatkathām //
KSS, 3, 4, 84.2 kanyā tejasvatīdevyāṃ buddhau ca vijigīṣutā //
KSS, 3, 4, 94.2 ādāya devīṃ krandantīṃ nivṛttyojjayinīṃ yayuḥ //
KSS, 3, 4, 120.2 yayau tejasvatīdevyā hṛdayācca mahājvaraḥ //
KSS, 3, 4, 122.1 akarod ā dināntaṃ ca devī tāvanmahotsavam /
KSS, 3, 4, 160.2 pravrājako 'pi sampūjya tatra devīṃ vyajijñapat //
KSS, 3, 4, 161.1 tuṣṭāsi yadi taddevi dehi me varamīpsitam /
KSS, 3, 4, 170.2 tatraiva devībhavane so 'ntarikṣādavātarat //
KSS, 3, 4, 171.2 kanyāratnaṃ tadādāya devīgarbhagṛhāntaram //
KSS, 3, 4, 182.1 yāvacca devībhavanātsa tasmānniryayau bahiḥ /
KSS, 3, 4, 183.1 ihaiva devībhavane māsasyānte punastvayā /
KSS, 3, 4, 184.1 tacchrutvā sa tathetyuktvā sadyo devīprasādataḥ /
KSS, 3, 4, 207.1 nātha smarasi yattatra tava devīgṛhe niśi /
KSS, 3, 4, 210.2 ādāya khaḍgaṃ svasthaḥ saṃstaddevībhavanaṃ yayau //
KSS, 3, 4, 244.1 jīrṇavāsā rajolipto bhūtvā devīgṛhāttataḥ /
KSS, 3, 4, 407.2 pārśvāsīnā mantriṇaś cāsya sarve devyau cāpi prītimagryāmavāpuḥ //
KSS, 3, 5, 6.1 tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam /
KSS, 3, 5, 9.2 vratopavāsaklānte ca devyau dve puṣpakomale //
KSS, 3, 5, 71.1 padāt padaṃ ca dve devyau mārge tam anujagmatuḥ /
KSS, 3, 5, 116.1 magadheśaś ca devībhyāṃ sahite 'sminn upasthite /
KSS, 3, 6, 49.2 devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm //
KSS, 3, 6, 69.2 aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam //
KSS, 3, 6, 82.2 khedakopākulāṃ devīm ityuvāca tato haraḥ //
KSS, 3, 6, 84.1 ityuktā śaṃbhunā devī cakre vighneśvarārcanam /
KSS, 3, 6, 100.1 tad evaṃ devi devānām api santi na siddhayaḥ /
KSS, 3, 6, 199.1 rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru /
KSS, 3, 6, 202.1 rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam /
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 1, 4.1 svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā /
KSS, 4, 1, 5.1 devīkākaligītasya tadvīṇāninadasya ca /
KSS, 4, 1, 34.1 ataś caṇḍamahāsenasutā devī narendra sā /
KSS, 4, 1, 45.2 iyaṃ vāsavadattāyai devyai nītvārpyatām iti //
KSS, 4, 1, 46.2 nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā //
KSS, 4, 1, 47.2 devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām //
KSS, 4, 1, 50.1 evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī /
KSS, 4, 1, 52.2 kṣaṇāntare nijagade devyā vāsavadattayā //
KSS, 4, 1, 101.1 yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam /
KSS, 4, 1, 102.2 devī vāsavadattā sā sādarā samacintayat //
KSS, 4, 1, 104.2 iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt //
KSS, 4, 1, 106.1 mālave devi ko 'pyāsīd agnidatta iti dvijaḥ /
KSS, 4, 1, 123.1 sa tu śāntikaro devi devaro me videśagaḥ /
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 1, 126.2 devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam //
KSS, 4, 1, 130.1 devī vāsavadattāpi tasyāstau bālakau sutau /
KSS, 4, 1, 131.2 kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā //
KSS, 4, 1, 135.1 dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā /
KSS, 4, 1, 137.1 tataḥ piṅgalikāvādīd devi duḥkhāya jāyate /
KSS, 4, 1, 140.2 tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ //
KSS, 4, 1, 141.2 devī labdhāśayenāśu cakāra vrataniścayam //
KSS, 4, 1, 146.2 devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni //
KSS, 4, 1, 147.2 ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau //
KSS, 4, 2, 12.1 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
KSS, 4, 2, 15.1 tatastayārthito devyā tatra yaugandharāyaṇaḥ /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 4, 2, 64.2 prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam //
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 111.1 ānītaḥ sa mayā devi suhṛd yogyo varastava /
KSS, 4, 2, 246.1 tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ /
KSS, 4, 2, 258.1 ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt /
KSS, 4, 3, 11.1 evam ukte tayā devyā śarvānugrahavādinaḥ /
KSS, 4, 3, 14.1 tacchrutvā nṛpatir devīsvapnasaṃvādavismitaḥ /
KSS, 4, 3, 15.2 devī vāsavadattāpi sā samprāpa parāṃ mudam //
KSS, 4, 3, 21.2 devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā //
KSS, 4, 3, 39.1 sā taṃ svapne nirāhārasthitaṃ devī samādiśat /
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 4, 3, 52.2 bhṛśaṃ tutoṣa sahito devyā vāsavadattayā //
KSS, 4, 3, 53.2 atṛptasya lasadgarbhadevīvaktrendudarśane //
KSS, 4, 3, 60.2 devī vāsavadattābhūd āsannaprasavodayā //
KSS, 5, 1, 2.1 evaṃ sa devīsahitastasthau vatseśvarastadā /
KSS, 5, 1, 18.2 devyā vāsavadattāyāḥ kathām ākhyātavān imām //
KSS, 5, 1, 21.1 tasyāṃ tasya ca kālena devyām ajani kanyakā /
KSS, 5, 1, 23.2 vijanopasthitāṃ devīṃ jagāda kanakaprabhām //
KSS, 5, 1, 24.2 eṣā kanakarekhā me hṛdayaṃ devi bādhate //
KSS, 5, 1, 27.2 ko 'syāḥ samaḥ syād iti me devi cintā garīyasī //
KSS, 5, 1, 45.1 nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 2, 113.1 tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ /
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 2, 159.1 gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam /
KSS, 5, 2, 161.1 tato jagāda tāṃ rājā devi jātyeva vidyayā /
KSS, 5, 2, 164.1 iti bhartur vacaḥ śrutvā devī sā sādarāvadat /
KSS, 5, 2, 172.1 tataḥ kadācid rājānaṃ taṃ devī vadati sma sā /
KSS, 5, 2, 224.1 pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ /
KSS, 5, 2, 226.2 mene sa rājā devī ca prāptanūpurayugmakā //
KSS, 5, 3, 62.1 atheha nivasantīṃ māṃ devī svapne kilāmbikā /
KSS, 5, 3, 142.1 tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ /
KSS, 5, 3, 145.2 sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat //
KSS, 5, 3, 148.1 iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana /
KSS, 5, 3, 152.2 prabhāte dāśakanyā sā taddevīgṛham āyayau //
KSS, 5, 3, 251.2 divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau //
KSS, 5, 3, 253.2 ityuktvārpitavidyā sā devī sadyastiro 'bhavat //
KSS, 5, 3, 289.2 devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām //
KSS, 6, 1, 7.1 devī vāsavadattā ca rājñī padmāvatī tathā /
KSS, 6, 1, 58.1 tayā devyā samaṃ tatra sukhinastasya tiṣṭhataḥ /
KSS, 6, 1, 73.2 saṃbabhūvodare devyā dehasaundaryadāyinī //
KSS, 6, 1, 74.1 tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā /
KSS, 6, 1, 76.1 devi divyāḥ patantyeva śāpānmānuṣyayoniṣu /
KSS, 6, 1, 81.1 kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ /
KSS, 6, 1, 102.2 devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ //
KSS, 6, 1, 107.1 etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ /
KSS, 6, 1, 108.2 tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu //
KSS, 6, 1, 122.1 tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
KSS, 6, 1, 133.1 ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ /
KSS, 6, 1, 134.1 kiṃca sattvādhikaṃ karma devī yannāma yādṛśam /
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 1, 211.2 devī tārādattā prāpa sagarbhā paraṃ pramadam //
KSS, 6, 2, 35.1 tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ /
KSS, 6, 2, 36.2 kasya kṣameya kiṃ devi naivaṃ cet sa samācaret //
Kālikāpurāṇa
KālPur, 53, 14.1 dhyānaṃ samārabhed devyā dāhaplavanapūrvakam /
KālPur, 53, 18.2 tatastu devībījena aṇuṃ jāmbūnadākṛtim //
KālPur, 54, 3.1 dvārapālaṃ tato devyā āsanāni ca pūjayet /
KālPur, 54, 10.1 dhyāyecca pūrvavad devīmāsādyāsanam uttamam /
KālPur, 54, 11.1 paśyanniva tato devīm ekāgramanasā smaret /
KālPur, 54, 14.2 gandharvaiḥ pūjyate devī pūjakairnāpyate phalam //
KālPur, 54, 16.2 snānīyaṃ devi te tubhyam oṃ hrīṃ śrīṃ nama ityataḥ //
KālPur, 54, 17.1 snānīyaṃ ca tato devyai dadyāllakṣaṇalakṣitam /
KālPur, 54, 19.2 naivedyamuttamaṃ devyā lāṅgalaṃ modakaṃ sitām //
KālPur, 54, 21.2 toyaṃ ca nārikelasya devyai deyaṃ prayatnataḥ //
KālPur, 54, 22.2 devyāḥ priyāṇi puṣpāṇi bakulaṃ keśaraṃ tathā //
KālPur, 54, 28.2 anulepanamukhyaṃ tu devyai dadyāt prayatnataḥ //
KālPur, 54, 29.2 kālīyakaṃ sugandheṣu devyāḥ prītikaraṃ param //
KālPur, 54, 31.1 aṅgarāgeṣu sindūraṃ devyāḥ prītikaraṃ param /
KālPur, 54, 32.1 apūpaṃ pāyasaṃ kṣīram annaṃ devyāḥ praśasyate /
KālPur, 54, 33.1 rocanaṃ puṣpakaṃ devyāḥ snānīyaṃ parikīrtitam /
KālPur, 55, 1.2 balidānaṃ tataḥ paścātkuryād devyāḥ pramodakam /
KālPur, 55, 7.1 pūjayet sādhako devīṃ balimantrairmuhur muhuḥ /
KālPur, 55, 12.2 tato devīṃ samuddiśya kāmamuddiśya cātmanaḥ //
KālPur, 55, 25.2 devyāścāpyekatāṃ dhyātvā suṣumnāvartmanā tataḥ //
KālPur, 55, 28.1 cintayan sādhako devīṃ japakarma samārabhet /
KālPur, 55, 41.2 devīṃ vicintayan japyaṃ kuryād vāmena na spṛśet //
KālPur, 55, 43.1 akṣamālā tu kartavyā devīprītikarī parā /
KālPur, 55, 65.2 yonimudrā samākhyātā devyāḥ prītikarī matā //
KālPur, 55, 69.1 evaṃ yaḥ pūjayed devīṃ vidhānena śivāṃ naraḥ /
KālPur, 55, 77.1 devyai navamyāṃ sampūrṇaṃ baliṃ dadyād ghṛtādibhiḥ /
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 101.1 arcayeccaṇḍikāṃ devīṃ devamanyaṃ ca bhairava /
KālPur, 56, 7.2 devaughakavacaṃ paścād devīdikkavacaṃ tathā //
KālPur, 56, 10.1 so'hameva mahādevī devīrūpaśca śaktimān /
KālPur, 56, 47.2 caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 140.2 carācaradhṛte devi dehi me vāñchitaṃ phalam //
KṛṣiPar, 1, 243.2 oṃ navadhuryasahe devi sarvakāmavivardhini kāmarūpiṇi seha me dhanaṃ svāhā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 106.1 mūrvā madhurasā devī pṛthakparṇī triparṇyapi /
MPālNigh, Abhayādivarga, 115.2 marudbhavā kṛmīkumbhā citrā devī ca kīrtitā //
MPālNigh, Abhayādivarga, 222.1 mūrvā devī madhurasā devaśreṇī madhusravā /
MPālNigh, Abhayādivarga, 270.1 vandhyākarkoṭikā devī kumārī viṣanāśinī /
Mahācīnatantra
Mahācīnatantra, 7, 1.1 devy uvāca /
Maṇimāhātmya
MaṇiMāh, 1, 1.2 papraccha pārvatī devī tattvaṃ paramadurlabham //
MaṇiMāh, 1, 6.1 uvāca śaṃkaro devi yat tvayā paripṛcchyate /
MaṇiMāh, 1, 7.2 śuklatīrthe gato devi revātīre suśobhane //
MaṇiMāh, 1, 8.2 indreṇa sthāpito devi sarvadevasukhaṃkaraḥ //
MaṇiMāh, 1, 10.1 devyā āyatane ye tu citāṃ dahanti mānavāḥ /
MaṇiMāh, 1, 18.1 tasyāḥ prabhāvato devi maṇayaḥ śubhalakṣaṇāḥ /
MaṇiMāh, 1, 19.1 śrīdevy uvāca /
Mātṛkābhedatantra
MBhT, 1, 5.2 śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet /
MBhT, 1, 6.2 sambalasya prakāraṃ hi śṛṇu devi prayatnataḥ //
MBhT, 1, 7.2 athavā pūjayed devīṃ dakṣiṇāṃ kālikāṃ parām /
MBhT, 2, 1.1 śrīdevy uvāca /
MBhT, 2, 13.2 tadā kanyā bhaved devi viparītaḥ pumān bhavet //
MBhT, 2, 17.1 śrīdevy uvāca /
MBhT, 2, 22.1 etac chrutvā tato devi madanānalavihvalā /
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 3, 1.1 śrīdevy uvāca /
MBhT, 3, 6.1 jīvasya bhojanaṃ devi bhrāntir eva na saṃśayaḥ /
MBhT, 3, 7.1 mūlādhārāc ca tāṃ devīm ā jihvāntāṃ vibhāvayet /
MBhT, 3, 8.2 anena manunā devi pratigrāsaṃ samāharet //
MBhT, 3, 10.1 bhujyate kuṇḍalī devī iti cintāparo hi yaḥ /
MBhT, 3, 12.2 bhakṣaṇāt tat kṣaṇe devi hy amṛtaṃ nātra saṃśayaḥ //
MBhT, 3, 15.1 sarpākārā kuṇḍalinī yā devī paramā kalā /
MBhT, 3, 17.1 śrīdevy uvāca /
MBhT, 3, 19.1 caturasrādikaṃ devi tat kuṇḍaṃ kāmarūpakam /
MBhT, 3, 23.2 homakuṇḍam idaṃ devi sarvatantre pariṣkṛtam //
MBhT, 3, 25.1 kṣatriyasya trayaṃ devi vaiśyasya cāhutidvayam /
MBhT, 3, 25.2 śūdrasyaikāhutir devi muktiś cāpi caturvidhā //
MBhT, 3, 30.1 śrīdevy uvāca /
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 39.2 brahmajñānaṃ yadā devi tadā brāhmaṇa ucyate //
MBhT, 3, 44.1 bahu kiṃ kathyate devi sa eva triguṇātmakaḥ //
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 4, 3.1 kāraṇena vinā devi mokṣajñānādikaṃ na hi /
MBhT, 4, 3.2 mahāśaṅkhaṃ vinā devi na mantraḥ siddhidāyakaḥ //
MBhT, 4, 8.1 kāraṇe nivased devi mahākālī parā kalā /
MBhT, 4, 11.1 gaṅgāsparśe tathā devi gaṅgāyāṃ līyate priye /
MBhT, 4, 14.2 gaṇḍakī badarikā devi gaṅgāsāgarasaṃgamam //
MBhT, 5, 14.2 bhasmanirmāṇakaṃ devi vicitraṃ tasya kiṃ śive //
MBhT, 5, 17.2 ānīya pāradaṃ devi sthāpayet prastaropari /
MBhT, 5, 19.1 saṃsthāpya pāradaṃ devi mṛtpātrayugale śive /
MBhT, 5, 43.3 bahu kiṃ kathyate devi sa eva gaṇanāyakaḥ //
MBhT, 6, 8.3 grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam //
MBhT, 6, 10.2 tadaiva grahaṇaṃ devi śaktiyukto yadā śivaḥ //
MBhT, 6, 23.1 kālībījayugaṃ devi kūrcabījaṃ tataḥ param /
MBhT, 6, 24.1 saptāhaṃ pūjayed devīm upacāraiś ca ṣoḍaśaiḥ /
MBhT, 6, 32.2 sarvatra vijayī bhūtvā devīputra iva kṣitau //
MBhT, 6, 34.1 kārāgāragate devi mucyate nātra saṃśayaḥ /
MBhT, 6, 36.1 pūjayec caṇḍikāṃ devīṃ sugandhipuṣpasaṃyutaiḥ /
MBhT, 6, 45.2 punar devīṃ maheśāni pañcatattvena pūjayet //
MBhT, 6, 49.2 yadi bhāgyavaśād devi śaktiyogaṃ labhen naraḥ //
MBhT, 6, 57.2 śaktiḥ śumbhaniśumbhadaityadalanī yā siddhilakṣmīḥ parā sā devī navakoṭimūrtisahitā māṃ pātu viśveśvarī //
MBhT, 6, 61.2 śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham //
MBhT, 6, 64.1 sārvaṇiḥ sūrya ityādi sārvaṇir bhavitā manuḥ etanmātraṃ paṭhed devi kiṃcin nyūnādhikaṃ na hi //
MBhT, 6, 65.1 vāratrayaṃ paṭhed devi saṃjapya tu dinatrayam //
MBhT, 6, 68.1 bahu kiṃ kathyate devi sarvaśāntiṃ labhen naraḥ /
MBhT, 7, 2.1 tripurā trividhā devi bālā proktā purā śive /
MBhT, 7, 2.2 tathaiva bhairavī devī nityātantre mayoditā /
MBhT, 7, 2.3 idānīṃ sundarīṃ devīṃ śṛṇu pārvati sādaram //
MBhT, 7, 3.1 śrīdevy uvāca /
MBhT, 7, 12.1 śrīdevy uvāca /
MBhT, 7, 14.2 śṛṇu devi pravakṣyāmi stotraṃ paramagopanam /
MBhT, 7, 19.2 mahāmokṣapradā devī tasyai nityaṃ namo namaḥ //
MBhT, 7, 24.2 sa eva dhanyo loke 'smin devīputra iva kṣitau //
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 38.1 trisaṃdhyaṃ yaḥ paṭhed devi sa siddho nātra saṃśayaḥ //
MBhT, 7, 45.1 samāptaṃ kavacaṃ devi kim anyac chrotum icchasi /
MBhT, 7, 48.1 śrīdevy uvāca /
MBhT, 7, 49.2 dhyāyec ca sundarīṃ devīṃ trividhāṃ bījarūpiṇīm /
MBhT, 7, 49.3 prabhāte vāgbhavāṃ devīṃ madhyāhne madanātmikām //
MBhT, 7, 54.1 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm /
MBhT, 7, 56.2 tatas tu pūjayed devīṃ tripurāṃ mokṣadāyinīm //
MBhT, 7, 57.1 śrīdevy uvāca /
MBhT, 7, 58.3 svarṇaliṅge 'thavā devi raupye tāmre ca kāṃsyake //
MBhT, 7, 60.2 pārthive pūjanaṃ devi toḍalākhye mayoditam //
MBhT, 7, 61.1 saṃskāreṇa vinā devi pāṣāṇādau na pūjayet /
MBhT, 7, 69.1 pūjanād dhāraṇād devi phalaṃ bahuvidhaṃ smṛtam //
MBhT, 8, 1.1 śrīdevy uvāca /
MBhT, 8, 11.1 śrīdevy uvāca /
MBhT, 8, 13.1 śrīdevy uvāca /
MBhT, 9, 5.1 evaṃ hi varayed devi karmayogyaṃ vicintayet /
MBhT, 9, 7.1 sahasrasaṅkhyayā devi pārthivaṃ dvādaśaṃ yajet /
MBhT, 10, 1.1 śrīdevy uvāca /
MBhT, 10, 4.1 gurvādibhāvanād devi bhāvasiddhiḥ prajāyate /
MBhT, 10, 5.1 śrīdevy uvāca /
MBhT, 10, 6.2 śabdabrahmamayaṃ devi mama vaktrād vinirgatam /
MBhT, 10, 6.3 ākārarahite devi yathā dhyānādikaṃ bhavet //
MBhT, 10, 8.1 śrīdevy uvāca /
MBhT, 10, 8.3 yena vākyena deveśa devī tuṣṭā bhavaty api //
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 10, 19.1 tyājyaṃ dravyaṃ kathaṃ devi mahādevyai nivedayet /
MBhT, 11, 1.2 prāsādaṃ maṇḍapaṃ vāpi yadi devyai nivedayet /
MBhT, 11, 2.1 kūpādikaṃ mahādeva yadi devyai nivedayet /
MBhT, 11, 3.2 śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet /
MBhT, 11, 6.1 īśakumbhe yajed devīm āgneyām agnidaivatam /
MBhT, 11, 7.1 abhāve pūjayed devīṃ tadardhena prayatnataḥ /
MBhT, 11, 20.2 anena manunā devi vedisaṃskāram ācaret //
MBhT, 11, 31.1 kailāse nivasen nityaṃ devyā varaprasādataḥ /
MBhT, 11, 32.2 yat phalaṃ labhate devi tasmāl lakṣaguṇaṃ bhavet //
MBhT, 11, 45.2 sa caṇḍālasamo devi yadi vyāsasamo bhavet //
MBhT, 12, 21.1 śivasya pūjanād devi caturvargādhipo bhavet /
MBhT, 12, 22.3 teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt //
MBhT, 12, 31.2 liṅgasya mastake devi yad annaṃ paritiṣṭhati //
MBhT, 12, 37.3 trivargadātrī sā devī brahmaṇaḥ śaktir eva ca //
MBhT, 12, 42.3 mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā //
MBhT, 12, 47.2 yadi mantraṃ hared devi śṛṇu sādhakalakṣaṇam //
MBhT, 12, 51.3 yadi bhaktir bhaved devi tasya siddhir adūrataḥ //
MBhT, 12, 62.3 saptāhaṃ vā yajed devīṃ turīyaṃ vādinaṃ yajet //
MBhT, 13, 10.2 sapādaveṣṭanaṃ devi nāgapāśaṃ manoharam //
MBhT, 13, 12.1 mālāyāṃ tv adhikāṃ devi caikāṃ granthiṃ pradāpayet /
MBhT, 13, 21.2 japādyante yajed devīṃ ṣoḍaśair upacārakaiḥ //
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 12.2 sākṣād brahmamayī devī cābhiśaptā ca vāruṇī /
MBhT, 14, 13.1 nivedanān mahādevyai tat tad devī bhavet kila /
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
MBhT, 14, 18.2 śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ //
MBhT, 14, 21.1 iti te kathitaṃ devi divyavīrasya lakṣaṇam /
MBhT, 14, 22.1 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam /
MBhT, 14, 24.2 saptajanmani sā devī pukkasī pativarjitā //
MBhT, 14, 27.1 dhananāśo bhaven nityaṃ devyāḥ krodhaś ca jāyate /
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
MBhT, 14, 38.2 ekasya pūjanād devi mahāsiddhīśvaro bhavet //
MBhT, 14, 40.1 yadi bhāgyavaśād devi ekaṃ gurusutaṃ labhet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 153.2 laṅkātikā koṭivarṣā devī paṅkajamuṣṭikā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.2 adattvā karṣako devi yastu dhānyaṃ praveśayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 4.3 tasya tṛṣṇābhibhūtasya devi pāpaṃ bravīmyaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 197.1 pūjayitvā hariṃ lakṣmīṃ devīṃ caiva sarasvatīm /
Rasahṛdayatantra
RHT, 5, 8.1 lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
Rasamañjarī
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RMañj, 1, 13.2 nirālasyaḥ svadharmajño devyārādhanatatparaḥ //
RMañj, 2, 6.2 samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam //
RMañj, 2, 9.2 puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //
RMañj, 3, 4.1 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
RMañj, 7, 5.2 na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam /
RMañj, 9, 100.1 nadītīradvayākṛṣṭamṛdā devīsvarūpakam /
Rasaratnasamuccaya
RRS, 2, 2.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam iti kṣepakaḥ /
RRS, 2, 56.2 durgā bhagavatī devī taṃ śūlena vyamardayat //
RRS, 3, 3.2 śvetadvīpe purā devi sarvaratnavibhūṣite /
RRS, 3, 13.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RRS, 6, 4.1 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
RRS, 6, 25.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
RRS, 6, 38.3 anayā pūjayeddevīṃ śaktim aṅkuśavidyayā //
RRS, 11, 41.2 pātayed athavā devi vraṇaghno yakṣalocanaiḥ //
Rasaratnākara
RRĀ, R.kh., 1, 13.1 vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
RRĀ, R.kh., 1, 14.1 sparśanānnāśayeddevi gohatyāṃ nātra saṃśayaḥ /
RRĀ, R.kh., 1, 14.2 kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RRĀ, V.kh., 1, 37.1 anayā pūjayeddevīṃ gandhapuṣpākṣatādibhiḥ /
Rasendracintāmaṇi
RCint, 1, 15.1 acirājjāyate devi śarīramajarāmaram /
RCint, 1, 16.1 sattvaṃ ca labhate devi vijñānaṃ jñānapūrvakam /
RCint, 1, 20.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RCint, 3, 43.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RCint, 3, 43.2 khalvastu piṇḍikā devi rasendro liṅgamucyate //
RCint, 3, 49.3 avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //
RCint, 3, 53.1 devyā rajo bhavedgandho dhātuḥ śukraṃ tathābhrakam /
RCint, 3, 72.2 eṣāṃ cūrṇaṃ kṣipeddevi lohasampuṭamadhyataḥ //
RCint, 3, 98.2 sākalyena careddevi garbhadrāvī bhavedrasaḥ //
RCint, 3, 188.2 na kṣetrakaraṇāddevi kiṃcit kuryād rasāyanam //
RCint, 3, 194.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RCint, 3, 202.1 nārīsaṃgādvinā devi hyajīrṇaṃ tasya jāyate /
RCint, 3, 211.2 dhīrāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RCint, 3, 218.2 śākaṃ paunarnavaṃ devi meghanādaṃ savāstukam //
Rasendrasārasaṃgraha
RSS, 1, 116.1 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
Rasārṇava
RArṇ, 1, 3.2 praṇamya śirasā devī pārvatī paripṛcchati //
RArṇ, 1, 4.1 śrīdevyuvāca /
RArṇ, 1, 7.3 sādhu pṛṣṭaṃ tvayā devi bhaktānāṃ hitakāmyayā //
RArṇ, 1, 9.2 piṇḍe tu patite devi gardabho'pi vimucyate //
RArṇ, 1, 17.1 śrīdevyuvāca /
RArṇ, 1, 20.2 tatra devi sthiraṃ piṇḍaṃ yatra sthairye rasaḥ prabhuḥ //
RArṇ, 1, 21.1 acirājjāyate devi śarīram ajarāmaram /
RArṇ, 1, 22.1 satyaṃ sa labhate devi jñānaṃ vijñānapūrvakam /
RArṇ, 1, 25.2 na sidhyati raso devi pibanti mṛgatṛṣṇikām //
RArṇ, 1, 32.1 śrīdevyuvāca /
RArṇ, 1, 34.2 dvayośca yo raso devi mahāmaithunasambhavaḥ //
RArṇ, 1, 35.1 svairataḥ sambhavāddevi pāradaḥ kīrtito mahaḥ /
RArṇ, 1, 36.1 sūto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
RArṇ, 1, 50.1 śvāno'yaṃ jāyate devi yāvat janmasahasrakam /
RArṇ, 2, 1.1 śrīdevyuvāca /
RArṇ, 2, 9.2 karairadhiṣṭhitā devi yojyās te nidhisādhane //
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 22.2 yasyāḥ payodharau devi tuṅgapīnau samāv ubhau //
RArṇ, 2, 28.1 śrīdevyuvāca /
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 2, 32.1 tāsāṃ buddhirbhaveddevi nirmalā rasasādhane /
RArṇ, 2, 36.1 śrīdevyuvāca /
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 2, 53.1 tasmin rasāṅkuśīṃ devīṃ mūlenāvāhayetpriye /
RArṇ, 2, 76.2 sarvakarmākaraṃ devi vighnopadravanāśanam //
RArṇ, 2, 78.2 kalaśaṃ sthāpayeddevi payaḥpūrṇaṃ phalānvitam //
RArṇ, 2, 82.1 vidyāmupadiśeddevi pāṭhayedrasasādhakam /
RArṇ, 2, 88.1 saṃgūhyārādhayed devīṃ sa bhavetsiddhibhājanam /
RArṇ, 2, 96.1 karṇikāyāṃ nyaseddevi pūrvoktaṃ rasabhairavam /
RArṇ, 2, 105.2 maṇḍape pūrvavaddevīmarcayitvā rasāṅkuśīm //
RArṇ, 2, 124.1 rasaṃ na darśayeddevi nārīhaste na pātayet /
RArṇ, 2, 128.1 evaṃ rasotsavaṃ devi yaḥ kuryādbhaktisaṃyutaḥ /
RArṇ, 3, 1.1 śrīdevyuvāca /
RArṇ, 3, 2.3 pañcamaṃ tu gṛhaṃ devi durlabhaṃ devadānavaiḥ //
RArṇ, 3, 9.2 dvātriṃśadakṣarā devi pañcanādeṣu saṃsthitā //
RArṇ, 3, 13.2 pūrve gṛhe tu sā devī caṇḍaghaṇṭā vyavasthitā //
RArṇ, 3, 14.1 caṇḍabhairavikā devī saṃsthitā dakṣiṇe gṛhe /
RArṇ, 3, 15.1 caṇḍakāpālinī devī saṃsthitā cottare gṛhe /
RArṇ, 3, 17.1 gṛhṇīyāt kāñjikāṃ devi kālapāśena mantritaḥ /
RArṇ, 3, 25.1 tripurābhairavīṃ devīṃ rājikākāñjike nyaset /
RArṇ, 3, 26.2 udake vinyaseddevi caturaśīticaṇḍikāḥ //
RArṇ, 3, 28.1 etanmantragaṇaṃ devi rasasthāne niyojayet /
RArṇ, 4, 1.1 śrīdevyuvāca /
RArṇ, 4, 15.2 mūṣāyantramidaṃ devi jārayedgaganādikam //
RArṇ, 4, 48.2 lepo varṇapuṭaṃ devi raktamṛtsindhubhūkhagaiḥ //
RArṇ, 4, 50.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RArṇ, 5, 1.1 śrīdevyuvāca /
RArṇ, 5, 28.1 mantrasiddhāsanā devī tathā kaṅkālakhecarī /
RArṇ, 5, 28.3 pañcaratnamidaṃ devi rasaśodhanajāraṇe //
RArṇ, 6, 1.1 śrīdevyuvāca /
RArṇ, 6, 2.2 kadācidgirijā devī haraṃ dṛṣṭvā manoharam /
RArṇ, 6, 5.2 agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //
RArṇ, 6, 13.2 tridinaṃ svedayed devi jāyate doṣavarjitam //
RArṇ, 6, 20.2 drāvayedgaganaṃ devi lohāni sakalāni ca //
RArṇ, 6, 23.2 abhrakaṃ vāpitaṃ devi jāyate jalasannibham //
RArṇ, 6, 44.2 uttamaṃ karṣakaṃ devi drāvakaṃ cottamottamam //
RArṇ, 6, 66.1 pibatāṃ bindavo devi patitā bhūmimaṇḍale /
RArṇ, 6, 96.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 6, 101.2 veṣṭitaṃ kuliśaṃ devi puṭapākāt mṛtaṃ bhavet //
RArṇ, 6, 108.2 dolāsvede tryahaṃ devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 109.1 eraṇḍavṛkṣamadhye tu vajraṃ devi vinikṣipet /
RArṇ, 6, 109.2 ekamāse gate devi guṇapattrasamaṃ bhavet //
RArṇ, 6, 110.1 kāntasya piṣṭikāmadhye vajraṃ devi vinikṣipet /
RArṇ, 6, 119.2 dolāyāṃ svedayeddevi jāyate rasavad yathā //
RArṇ, 6, 123.0 śṛṇu devi mahābhāge vaikrāntākhyaṃ mahārasam //
RArṇ, 6, 124.2 durgā bhagavatī devī taṃ śūlena vyamardayat //
RArṇ, 6, 129.1 yatra kṣetre sthitaṃ devi vaikrāntaṃ tatra bhairavam /
RArṇ, 6, 137.2 svedanājjāyate devi vaikrāntaṃ rasasaṃnibham //
RArṇ, 7, 1.1 śrīdevyuvāca /
RArṇ, 7, 5.2 vimalastrividho devi śuklaḥ pītaśca lohitaḥ //
RArṇ, 7, 57.1 śvetadvīpe purā devi sarvaratnavibhūṣite /
RArṇ, 7, 67.1 sa cāpi trividho devi śukacañcunibho varaḥ /
RArṇ, 7, 85.1 rājāvarto dvidhā devi gulikācūrṇabhedataḥ //
RArṇ, 7, 100.1 raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /
RArṇ, 7, 111.0 nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //
RArṇ, 7, 120.2 āvāpāt kurute devi kanakaṃ jalasaṃnibham //
RArṇ, 7, 132.1 cūrṇitaṃ devi kūrmāsthi meṣaśṛṅgaṃ śilājatu /
RArṇ, 7, 153.2 etallohadvayaṃ devi viśeṣād deharakṣaṇam //
RArṇ, 8, 1.1 śrīdevyuvāca /
RArṇ, 8, 5.2 ayutaṃ darade devi śilāyāṃ dvisahasrakam //
RArṇ, 8, 20.3 pakvaṃ niviḍitaṃ devi rasapiṣṭikṣamaṃ bhavet //
RArṇ, 8, 23.2 tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam /
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 9, 1.1 śrīdevyuvāca /
RArṇ, 9, 3.2 puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 10, 1.1 śrīdevyuvāca /
RArṇ, 10, 7.2 taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /
RArṇ, 10, 9.0 evaṃ pañcavidhā devi rasabhedā nirūpitāḥ //
RArṇ, 10, 14.1 anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet /
RArṇ, 10, 23.2 vasubhaṇṭādibhirdevi rasarājo na hīyate //
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
RArṇ, 10, 35.1 dvātriṃśatpalakaṃ devi śubhaṃ tu parikīrtitam /
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 10, 44.2 tatastriguṇavastrasthaṃ taṃ rasaṃ devi gālitam //
RArṇ, 10, 50.0 kṣetradoṣaṃ tyajeddevi gokarṇarasamūrchitaḥ //
RArṇ, 10, 59.3 svedanāddīpito devi grāsārthī jāyate rasaḥ //
RArṇ, 11, 1.1 śrīdevyuvāca /
RArṇ, 11, 3.1 mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu /
RArṇ, 11, 4.1 khallastu pīṭhikā devi rasendro liṅgamucyate /
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 16.2 nirmukho bhakṣayeddevi kṣaṇena gaganaṃ rasaḥ //
RArṇ, 11, 18.3 marditaṃ carate devi seyaṃ samukhajāraṇā //
RArṇ, 11, 22.1 anena sakalaṃ devi cāraṇāvastu bhāvayet /
RArṇ, 11, 29.1 gṛhītvā devi dhānyāmlamamlavargeṇa saṃyutam /
RArṇ, 11, 35.2 navavāraṃ tato devi lohapātre tu jārayet //
RArṇ, 11, 45.1 catuḥṣaṣṭiguṇaṃ devi dvātriṃśadguṇameva vā /
RArṇ, 11, 47.2 sa khalvevaṃ careddevi garbhadrāvī bhavedrasaḥ //
RArṇ, 11, 48.1 nāgābhraṃ devi vaṅgābhraṃ tīkṣṇābhraṃ bhāskarābhrakam /
RArṇ, 11, 48.2 tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet //
RArṇ, 11, 72.1 jīrṇe pañcaguṇe devi brahmāyurjāyate rasaḥ /
RArṇ, 11, 79.1 kumārastu raso devi na samartho rasāyane /
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 116.2 tamuddhṛtya rasaṃ devi khalle saṃmardayettataḥ //
RArṇ, 11, 121.2 paścāttaṃ devi nikṣipya puṭaṃ dadyādvicakṣaṇaḥ //
RArṇ, 11, 137.2 rasendro dṛśyate devi nīlapītāruṇacchaviḥ //
RArṇ, 11, 140.2 dhūmavedhī bhaveddevi punaḥ sāritajāritaḥ //
RArṇ, 11, 143.1 tenāśrāntagatirdevi yojanānāṃ śataṃ vrajet /
RArṇ, 11, 156.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
RArṇ, 11, 163.2 gandhanāge drute devi jāraṇāṃ sukarāṃ śṛṇu //
RArṇ, 11, 172.2 catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //
RArṇ, 11, 178.1 garbhadrutirna ceddevi varṇikādvayagandhayoḥ /
RArṇ, 11, 181.2 karavīrāruṇāṃ devi cūrṇayitvā manaḥśilām //
RArṇ, 11, 212.1 rañjanaṃ ca tato devi jāraṇā cānusāraṇā /
RArṇ, 12, 1.1 śrīdevyuvāca /
RArṇ, 12, 4.2 adho niṣpīḍitaṃ devi raso bhavati cottamaḥ //
RArṇ, 12, 6.3 yantre vidyādhare devi gaganaṃ tatra jārayet //
RArṇ, 12, 7.2 samajīrṇe rase devi śatavedhī bhavedrasaḥ //
RArṇ, 12, 8.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RArṇ, 12, 22.0 tatkṣaṇājjāyate devi paṭṭabaddho mahārasaḥ //
RArṇ, 12, 38.2 tāre tāmre'pi vā devi bhāvayettaṃ manaḥśilām //
RArṇ, 12, 40.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
RArṇ, 12, 42.1 jīryate gaganaṃ devi nirmukhaṃ ca varānane /
RArṇ, 12, 42.3 drāvayedgaganaṃ devi tīkṣṇaṃ lohaṃ ca pannagam //
RArṇ, 12, 44.2 svarase mardayet paścāt pannagaṃ devi secayet //
RArṇ, 12, 45.2 ravighṛṣṭaṃ tu taṃ devi pannagaṃ triguṇaṃ priye //
RArṇ, 12, 57.2 koṭivedhī raso devi lohānyaṣṭau ca vidhyati //
RArṇ, 12, 59.2 mantrasiṃhāsanī nāma dvitīyā devi khecarī /
RArṇ, 12, 61.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RArṇ, 12, 79.1 śrīdevyuvāca /
RArṇ, 12, 80.2 divyauṣadhyā yadā devi rasendro mūrchito bhavet /
RArṇ, 12, 90.0 gajārisparśanāddevi kṣmāpālena ca badhyate //
RArṇ, 12, 93.2 mārayet pannagaṃ devi śakragopanibhaṃ bhavet //
RArṇ, 12, 95.1 tattāraṃ mriyate devi sindūrāruṇasaṃnibham /
RArṇ, 12, 124.3 lakṣayojanato devi sā jñeyā sthalapadminī //
RArṇ, 12, 156.0 kaṭutumbīti vikhyātāṃ devi divyauṣadhīṃ śṛṇu //
RArṇ, 12, 181.1 devadālīphalaṃ devi viṣṇukrāntā ca sūtakam /
RArṇ, 12, 188.3 devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
RArṇ, 12, 213.2 sitapītādivarṇāḍhyaṃ tacca devi rasottamam //
RArṇ, 12, 218.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
RArṇ, 12, 222.2 yāvaccūrṇapalaṃ devi jīvettadbindusaṃkhyayā //
RArṇ, 12, 233.1 śukreṇārādhito devi prāg ahaṃ suravandite /
RArṇ, 12, 241.1 balipuṣpopahāreṇa tato devīṃ samarcayet /
RArṇ, 12, 261.2 tasmāduttarato devi kampākhyaṃ nagaraṃ param //
RArṇ, 12, 272.1 dvivāraṃ tu dhameddevi syāccaturdaśavarṇakam /
RArṇ, 12, 281.3 anyathā veṣṭakaṃ devi tadagrāhyaṃ nirarthakam //
RArṇ, 12, 286.2 tasya paścimato devi yojanadvitaye punaḥ /
RArṇ, 12, 287.1 sahyācale pure devyāḥ kṣīrakṣetrasya saṃnidhau /
RArṇ, 12, 297.2 māsena śāstrasampattiṃ jñātvā devi balābalam /
RArṇ, 12, 302.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
RArṇ, 12, 344.1 tatkṣaṇād vedhayeddevi sarvalohāni kāñcanam /
RArṇ, 12, 356.1 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam /
RArṇ, 12, 360.2 varṣatrayaparaṃ devi pādaniṣkārdhakaṃ kramāt //
RArṇ, 12, 363.2 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate //
RArṇ, 13, 1.1 śrīdevyuvāca /
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 15.0 drutīnāṃ melanaṃ devi divyauṣadhiparaṃ śṛṇu //
RArṇ, 14, 6.3 khoṭastu jāyate devi śatavedhī mahārasaḥ //
RArṇ, 14, 22.2 hrīṃ hrīṃ huṃ raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RArṇ, 14, 24.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
RArṇ, 14, 46.2 tadbhasmasūtakaṃ devi sarvaroganibarhaṇam //
RArṇ, 14, 117.1 sāmudraṃ triphalaṃ devi bhasmamadhye pradāpayet /
RArṇ, 15, 1.1 śrīdevyuvāca /
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 10.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
RArṇ, 15, 19.2 bhavedagnisaho devi tato rasavaro bhavet //
RArṇ, 15, 35.2 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam //
RArṇ, 15, 40.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
RArṇ, 15, 47.2 pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //
RArṇ, 15, 58.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
RArṇ, 15, 60.1 hemābhaṃ capalaṃ devi pādārdhena tu saṃyutam /
RArṇ, 15, 69.1 tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ /
RArṇ, 15, 80.2 sarvavyādhiharo devi palaike tasya bhakṣite //
RArṇ, 15, 82.0 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
RArṇ, 15, 84.1 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam /
RArṇ, 15, 89.3 ātape sthāpayeddevi kanakasya rasena tat //
RArṇ, 15, 100.2 āraṇyopalake devi dāpayecca puṭatrayam //
RArṇ, 15, 118.1 guṭikāṃ kārayeddevi chāyāśuṣkāṃ tu kārayet /
RArṇ, 15, 127.2 puṭanaiḥ saptabhirdevi piṣṭikāstambhanaṃ bhavet //
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 135.2 dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ //
RArṇ, 15, 177.1 mūṣāyāṃ nigalo devi lepitaḥ śivaśāsanāt /
RArṇ, 16, 1.2 śrīdevyuvāca /
RArṇ, 16, 8.1 baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /
RArṇ, 16, 19.1 dolāyāṃ svedayeddevi viḍayogena jārayet /
RArṇ, 16, 22.2 tatkṣepājjāyate devi viḍayogena jāraṇam //
RArṇ, 16, 41.1 eṣāmanyatamaṃ devi pūrvakalpasamanvitam /
RArṇ, 16, 72.2 nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //
RArṇ, 16, 73.2 tattāraṃ jāyate devi devābharaṇamuttamam //
RArṇ, 16, 104.1 baddhvā mūṣāmukhaṃ devi saṃdhilepaṃ tu kārayet /
RArṇ, 17, 1.1 śrīdevyuvāca /
RArṇ, 17, 5.2 anena vidhinā devi bhaveddvedhā tu vedhakaḥ //
RArṇ, 17, 45.2 mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //
RArṇ, 17, 54.0 kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //
RArṇ, 17, 64.3 mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //
RArṇ, 17, 89.0 uktaṃ hemadalaṃ devi varaṃ tāradalaṃ śṛṇu //
RArṇ, 17, 119.2 paktvā pañcamṛdā devi hemotkarṣaṇamuttamam //
RArṇ, 17, 165.2 samānaṃ kurute devi praviśandehalohayoḥ //
RArṇ, 18, 1.1 śrīdevyuvāca /
RArṇ, 18, 23.1 vajrajīrṇo raso devi hyuttamaḥ parikīrtitaḥ /
RArṇ, 18, 33.1 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet /
RArṇ, 18, 53.2 tādṛśyāḥ surataṃ devi bhājanaṃ tu rasāyane //
RArṇ, 18, 63.1 jīrṇe caturguṇe devi rasaḥ khecaratāṃ nayet /
RArṇ, 18, 64.2 tat phalaṃ labhate devi tasya vīrye sa jīvati //
RArṇ, 18, 79.2 tadbhasma jāyate devi sindūrāruṇasannibham //
RArṇ, 18, 92.0 guṭikāḥ kārayeddevi ṣaṣṭyadhikaśatatrayam //
RArṇ, 18, 97.1 vajrabaddhastu yo devi raso'yaṃ vajratāṃ nayet /
RArṇ, 18, 98.1 tilamātraṃ rasaṃ devi brahmāyur daśa jīvati /
RArṇ, 18, 98.2 yavamātraṃ rasaṃ devi viṣṇukoṭiṃ sa jīvati //
RArṇ, 18, 102.2 devyaścākāśagāminyo bhūcaryaśca sureśvari //
RArṇ, 18, 104.1 bhāskarādyā grahā devi garjanti nijarūpataḥ /
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RArṇ, 18, 131.2 śākaṃ paunarnavaṃ devi meghanādaṃ ca vāstukam /
RArṇ, 18, 142.1 mokṣakasya rasaṃ devi rājakoṣātakīrasam /
RArṇ, 18, 148.1 tvagvedhaḥ prathamaṃ devi māṃsavedho dvitīyakaḥ /
RArṇ, 18, 154.2 kapilākṛṣṇagotakraṃ tattu devi rasāyane //
RArṇ, 18, 156.1 ārdrakasya raso devi tathā pūgaphalāni ca /
RArṇ, 18, 179.1 pūrvasiddharase devi pādāṃśaṃ hema yojayet /
RArṇ, 18, 190.1 vidhihīno raso devi naiva sidhyetkadācana /
RArṇ, 18, 193.1 na prāpedrasavantaṃ ca tāṃ ca devīṃ rasāṅkuśīm /
Rājanighaṇṭu
RājNigh, Guḍ, 19.1 mūrvā divyalatā mirā madhurasā devī triparṇī madhuśreṇī bhinnadalāmarī madhumatī tiktā pṛthakparṇikā /
RājNigh, Guḍ, 46.1 paṇḍolī liṅgajā devī caṇḍāpastambhinī tathā /
RājNigh, Guḍ, 61.1 vandhyā devī vandhyakarkoṭakā syān nāgārātir nāgahantrī manojñā /
RājNigh, Pipp., 120.3 mālavī ca varā devī vṛttaparṇī dvidṛṅmitā //
RājNigh, Śat., 18.2 śophaghnī subhagā devī niścalā vrīhiparṇikā //
RājNigh, Śat., 179.1 maṇḍūkī satyanāmnī syād devī mārtaṇḍavallabhā /
RājNigh, Mūl., 167.2 valmīkasambhavā devī divyatumbī ṣaḍāhvayā //
RājNigh, Mūl., 179.2 marujā kumbhasī devī kaṭphalā laghucirbhiṭā /
RājNigh, Mūl., 187.2 bodhanā vandhyakarkoṭī devī kaṇṭaphalāpi ca //
RājNigh, Āmr, 215.2 devī divyā ca vijayā vahninetramitābhidhā //
RājNigh, 12, 124.1 spṛkkā ca devī piśunā vadhūś ca koṭir manur brāhmaṇikā sugandhā /
RājNigh, Śālyādivarga, 117.1 atasī picchalā devī madagandhā madotkaṭā /
RājNigh, Siṃhādivarga, 167.1 śyāmā varāhī śakunī kumārī durgā ca devī caṭakā ca kṛṣṇā /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.3 supto'yaṃ matsamo devi mama pratyaṅgasambhavaḥ /
SDS, Rāseśvaradarśana, 10.2 anayormelanaṃ devi mṛtyudāridryanāśanamiti //
SDS, Rāseśvaradarśana, 25.2 samānaṃ kurute devi pratyayaṃ dehalohayoḥ /
Skandapurāṇa
SkPur, 2, 6.2 śarvasya darśanaṃ caiva devyāścaiva samudbhavaḥ //
SkPur, 2, 7.2 menāyāṃ ca yathotpattiryathā devyāḥ svayaṃvaram //
SkPur, 2, 12.1 gaurītvaṃ putralambhaśca devyā utpattireva ca /
SkPur, 2, 16.1 balisaṃyamanaṃ caiva devyāḥ samaya eva ca /
SkPur, 2, 17.2 sutasya ca tathotpattirdevyāścāndhakadarśanam //
SkPur, 2, 18.1 śailādidaityasammardo devyāśca śatarūpatā /
SkPur, 7, 6.2 niḥsṛtā vadanād devī prahvā samavātiṣṭhata //
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 7, 7.3 sarvavidyādhidevī tvaṃ tasmād devi bhaviṣyasi //
SkPur, 8, 19.2 somo no 'pahṛto devi kenāpi sudurātmanā /
SkPur, 9, 16.1 saha devyā sasūnuśca saha devagaṇairapi /
SkPur, 9, 20.1 tāmāha prahasandevo devīṃ kamalalocanām /
SkPur, 9, 20.2 brahmāṇaṃ devi varadamārādhaya śucismite //
SkPur, 9, 24.2 svarṇākṣīṃ cāsṛjaṃ devīṃ svarṇākṣaṃ tena tat smṛtam //
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 10, 2.2 uvāca brūhi tuṣṭo 'smi devi kiṃ karavāṇi te //
SkPur, 10, 6.1 tataḥ sā tadvacaḥ śrutvā yogāddevī manasvinī /
SkPur, 10, 26.1 tāṃ jñātvā tryambako devīṃ tathābhūtāṃ mahāyaśāḥ /
SkPur, 10, 40.1 ya imaṃ dakṣaśāpāṅkaṃ devyāścaivāśarīratām /
SkPur, 11, 28.1 sā tathoktā tadā mātrā devī duścaracāriṇī /
SkPur, 11, 36.2 devi kiṃ tapasā lokāṃstāpayasyatiśobhane /
SkPur, 11, 38.1 devyuvāca /
SkPur, 11, 39.2 yadarthaṃ devi tapasā śrāmyase lokabhāvani /
SkPur, 12, 1.3 devi yenaiva sṛṣṭāsi manasā yastvayā vṛtaḥ /
SkPur, 12, 3.1 sā devī yuktamityevamuktvā svasyāśramasya ha /
SkPur, 12, 5.2 uvāca vikṛtāsyaśca devi tvāṃ varayāmyaham //
SkPur, 12, 8.1 devyuvāca /
SkPur, 12, 14.3 devyāḥ samīpamāgatya idamāha mahāmanāḥ //
SkPur, 12, 15.1 devi pitrā tavājñaptaḥ svayaṃvara iti śrutam /
SkPur, 12, 20.3 skandhe śambhoḥ samādāya devī prāha vṛto 'si me //
SkPur, 12, 21.1 tataḥ sa bhagavāndevastathā devyā vṛtastadā /
SkPur, 12, 24.2 sarvagandhaśca devyāstvaṃ bhaviṣyasi dṛḍhaṃ priyaḥ /
SkPur, 12, 26.2 sa devyāstapasā yukto mahāgaṇapatirbhavet //
SkPur, 12, 28.1 sāpi devī gate tasmin bhagavatyamitātmani /
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
SkPur, 12, 38.1 so 'pi grāhavaraḥ śrīmāndṛṣṭvā devīmupāgatām /
SkPur, 12, 39.2 athāha devī duḥkhārtā bālaṃ dṛṣṭvā mahāvratā //
SkPur, 12, 41.2 yo devi divase ṣaṣṭhe prathamaṃ samupaiti mām /
SkPur, 12, 43.1 devyuvāca /
SkPur, 12, 44.2 mā vyayaṃ tapaso devi kārṣīḥ śailendranandane /
SkPur, 12, 47.1 atha vā te kṛpā devi bhṛśaṃ bāle śubhānane /
SkPur, 12, 48.1 devyuvāca /
SkPur, 12, 50.1 devyuvāca /
SkPur, 12, 52.1 uvāca cedaṃ tuṣṭātmā devīṃ lokasya dhāriṇīm /
SkPur, 12, 52.2 devi kiṃ kṛtametatte aniścitya mahāvrate /
SkPur, 12, 57.2 devīmādityasadbhāsaṃ tatraivāntaradhīyata //
SkPur, 12, 59.1 tapaso 'tha vyayaṃ matvā devī himagirīndrajā /
SkPur, 12, 61.1 mahyametattapo devi tvayā dattaṃ mahāvrate /
SkPur, 12, 62.1 iti labdhvā varaṃ devī tapaso 'kṣayyamuttamam /
SkPur, 13, 3.2 svayaṃvaraṃ tato devyāḥ sarvalokeṣvaghoṣayat //
SkPur, 13, 6.1 ābrahmakeṣu lokeṣu devyāḥ śailendrasattamaḥ /
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 13, 28.2 mālāṃ pragṛhya devyāṃ tu sthitāyāṃ devasaṃsadi /
SkPur, 13, 29.1 devyā jijñāsayā śambhurbhūtvā pañcaśikhaḥ śiśuḥ /
SkPur, 13, 30.1 akasmādatha taṃ devī śiśuṃ pañcaśikhaṃ sthitam /
SkPur, 13, 32.1 tato dṛṣṭvā śiśuṃ devā devyā utsaṅgavartinam /
SkPur, 13, 43.1 iyaṃ ca prakṛtirdevī sadā te sṛṣṭikāraṇam /
SkPur, 13, 44.1 namastubhyaṃ sadeśāna devyāścaiva sadā namaḥ /
SkPur, 13, 56.1 tasya devī tadā hṛṣṭā samakṣaṃ tridivaukasām /
SkPur, 13, 57.2 saha devyā namaścakruḥ śirobhirbhūtalāśritaiḥ //
SkPur, 13, 91.2 nānāpuṣparajaḥsugandhipavanaprahlādanī cetasāṃ tatrāgātkalahaṃsanūpuraravā devyā vivāhe śarat //
SkPur, 13, 120.2 devīvivāhasevārthaṃ grīṣma āgāddhimācalam //
SkPur, 13, 131.2 hastaṃ devasya devyāśca yogabandhe yuyoja ha //
SkPur, 15, 8.2 devaṃ devīṃ ca duḥkhārtā ayācat karuṇāyatī //
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
SkPur, 18, 20.3 devyāmasyāṃ mahāsattvaṃ tatkuruṣva mama priyam //
SkPur, 21, 9.2 uktvā jagāma svaṃ veśma devyā saha mahādyutiḥ //
SkPur, 22, 3.2 nirīkṣya gaṇapānsarvāndevyā saha tadā prabhuḥ //
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
SkPur, 22, 20.2 tato devyā mahādevo nandīśvaram atiprabham /
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
SkPur, 23, 1.3 praṇamya devaṃ devīṃ ca idaṃ vacanamabruvan //
SkPur, 25, 13.2 pādānvavande devasya devyā brahmaṇa eva ca /
SkPur, 25, 23.2 tato devī mahābhāgā śailāderadadadvaram /
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 10.2 lelihānā sadā devī sadā pūrṇā ca bhāsate //
SpandaKārNir zu SpandaKār, 1, 2.2, 27.3 devyabhāvaḥ sa vijñeyo yatra bhāvāḥ kṣayaṃ gatāḥ //
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 4.3 sāvasthā manasā gamyā parā devī prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 3.0 svātantryaśaktir evāsya sanātanī pūrṇāhaṃtārūpā parā matsyodarī mahāsattā sphurattormiḥ sāraṃ hṛdayaṃ bhairavī devī śikhā ityādibhir asaṃkhyaiḥ prakārais tatra tatra nirucyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 7.3 icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrasāra
TantraS, 4, 9.0 tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate //
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Dvāviṃśam āhnikam, 21.2 kramaśo 'nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti //
TantraS, Dvāviṃśam āhnikam, 30.1 tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /
Tantrāloka
TĀ, 1, 2.1 naumi citpratibhāṃ devīṃ parāṃ bhairavayoginīm /
TĀ, 1, 3.1 naumi devīṃ śarīrasthāṃ nṛtyato bhairavākṛte /
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 6.2 devīsuto gaṇapatiḥ sphuradindukāntiḥ samyaksamucchalayatān mama saṃvidabdhim //
TĀ, 1, 72.2 śaktistadapi devyevaṃ bhāntyapyanyasvarūpiṇī //
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
TĀ, 1, 115.1 nāmāni cakradevīnāṃ tatra kṛtyavibhedataḥ /
TĀ, 1, 117.1 asya syātpuṣṭirityeṣā saṃviddevī tathoditāt /
TĀ, 1, 271.2 parā parāparā devī caramā tvaparātmikā //
TĀ, 1, 277.1 itthaṃ saṃvidiyaṃ devī svabhāvādeva sarvadā /
TĀ, 3, 66.2 tāṃ parāṃ pratibhāṃ devīṃ saṃgirante hyanuttarām //
TĀ, 3, 69.1 parāparātparaṃ tattvaṃ saiṣā devī nigadyate /
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 3, 74.2 iyaṃ parāparā devī ghorāṃ yā mātṛmaṇḍalīm //
TĀ, 3, 172.2 icchā kāmo viṣaṃ jñānaṃ kriyā devī nirañjanam //
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 266.1 āsāmeva ca devīnāmāvāpodvāpayogataḥ /
TĀ, 4, 43.1 abhiṣiktaḥ svasaṃvittidevībhirdīkṣitaśca saḥ /
TĀ, 4, 65.1 dīkṣayejjapayogena raktādevī kramādyataḥ /
TĀ, 4, 146.2 meye 'pi devī tiṣṭhantī māsarāśyādirūpiṇī //
TĀ, 4, 148.2 sṛṣṭiṃ kalayate devī tannāmnāgama ucyate //
TĀ, 4, 163.2 saṃviddevī svatantratvātkalpite 'haṃkṛtātmani //
TĀ, 4, 176.2 devī kālī tathā kālakarṣiṇī ceti kathyate //
TĀ, 4, 180.2 tadasyāḥ saṃvido devyā yatra kvāpi pravartanam //
TĀ, 4, 199.2 tasya viśvākṛtirdevī sā cāvacchedavarjanāt //
TĀ, 5, 9.1 uktaṃ traiśirase caitaddevyai candrārdhamaulinā /
TĀ, 5, 26.2 evaṃ dvādaśa tā devyaḥ sūryabimbavadāsthitāḥ //
TĀ, 5, 66.1 tadevamamṛtaṃ divyaṃ saṃviddevīṣu tarpakam /
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
TĀ, 6, 180.2 cinmātrameva devī ca sā parā parameśvarī //
TĀ, 6, 191.2 tasyānte tu parā devī yatra yukto na jāyate //
TĀ, 6, 218.2 parā saikākṣarā devī yatra līnaṃ carācaram //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 8, 54.1 vīṇāsarasvatī devī nāradastumburustathā /
TĀ, 8, 189.2 vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā //
TĀ, 8, 212.2 punaḥ punaridaṃ coktaṃ śrīmaddevyākhyayāmale //
TĀ, 8, 239.2 tatra māyāpuraṃ devyā yayā viśvamadhiṣṭhitam //
TĀ, 8, 264.2 akṛtakṛtavibhuviriñcā harirguhaḥ kramavaśāttato devī //
TĀ, 8, 309.2 kāmayate patirenāmicchānuvidhāyinīṃ yadā devīm //
TĀ, 8, 332.2 ataḥ paraṃ sthitā māyā devī jantuvimohinī //
TĀ, 8, 391.1 yā prabhoraṅkagā devī suṣumnā śaśisaprabhā /
TĀ, 8, 395.1 tasyotsaṅge parā devī brahmāṇī mokṣamārgagā /
TĀ, 11, 90.1 śodhakatvaṃ ca mālinyā devīnāṃ tritayasya ca /
TĀ, 12, 19.2 dhīkarmākṣagatā devīrniṣiddhaireva tarpayet //
TĀ, 16, 6.1 triśūlatritaye devītrayaṃ paryāyavṛttitaḥ /
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 20.1 yāmalaṃ cakradevīśca svasthāne pūjayedbahiḥ /
TĀ, 16, 47.2 jīvaṃ samarasīkuryāddevīcakreṇa bhāvanāt //
TĀ, 16, 65.2 samayānkutsayeddevīrdadyānmantrānvinā nayāt //
TĀ, 16, 67.2 catuṣpādvā paśurdevīcarukārthaṃ prajāyate //
TĀ, 16, 204.1 samayollaṅghanāddevi kravyādatvaṃ śataṃ samāḥ //
TĀ, 16, 217.2 ekānnaviṃśatau syādakṣarasaṃkhyā padeṣviyaṃ devyāḥ //
TĀ, 16, 229.1 aṅgulamāne devyā aṣṭādaśa vaibhavena padamanyat /
TĀ, 16, 236.2 evaṃ parāparādevyāḥ svatantro nyāsa ucyate //
TĀ, 26, 26.2 devīnāṃ tritayaṃ śuddhaṃ yadvā yāmalayogataḥ //
TĀ, 26, 27.1 devīmekāmatho śuddhāṃ vadedvā yāmalātmikām /
TĀ, 26, 46.1 vāsanāvāhyate devi vāsanā ca visṛjyate /
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 5.1 samudramathane devi kālakūṭaṃ samutthitam /
ToḍalT, Prathamaḥ paṭalaḥ, 13.1 kabandhapūjanāddevi sarvasiddhīśvaro bhavet /
ToḍalT, Prathamaḥ paṭalaḥ, 23.1 tadaiva sahasā devi śavarūpaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 23.2 tatkṣaṇāc cañcalāpāṅgi sā devī śavavāhanā //
ToḍalT, Prathamaḥ paṭalaḥ, 25.3 śaktyā yukto yadā devi tadaiva śivarūpakaḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.2 śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ToḍalT, Dvitīyaḥ paṭalaḥ, 15.2 etasmin samaye devi varṇamālāṃ vicintayet //
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.1 bahu kiṃ kathyate devi mahāvyādhivināśanam /
ToḍalT, Dvitīyaḥ paṭalaḥ, 23.2 bahu kiṃ kathyate devi mantracaitanyakāraṇam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.2 śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 9.2 śṛṇu devi sadānande kālikāmantramuttamam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.2 śmaśānakālikā devi mahākālīti cāṣṭadhā //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 38.1 mudrācatuṣṭayaṃ devi darśayed bahuyatnataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 42.2 gaṅge cetyādinā devi tīrthamāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 48.1 tataḥ piṅgalayā devi tattoyaṃ tu virecayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 52.1 vāsinīṃ ṅeyutāṃ devi dhīmahīti tato vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 54.2 iṣṭadevīṃ maheśāni dhyātvā tu parimaṇḍale //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.2 dhīmahīti tataḥ paścāttato devi pracodayāt //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 62.2 ṣoḍhānyāsaṃ tato devi vyāpakaṃ tadanantaram //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 63.2 bījanyāsaṃ tato devi vyāpakaṃ vinyaset sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 68.2 etasmin samaye devi kāraṇādīn samāharet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 77.2 devyā haste japaphalaṃ samarpaṇamathācaret //
ToḍalT, Caturthaḥ paṭalaḥ, 4.1 śikhāṃ baddhvā tato devi trividhaṃ vighnanāśanam /
ToḍalT, Caturthaḥ paṭalaḥ, 15.2 yathaiva budbude devi pratibimbaṃ prapaśyati //
ToḍalT, Caturthaḥ paṭalaḥ, 21.2 tatra devīṃ cintayecca yathoktadhyānayogataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 25.1 sudhādevīṃ samānīya pañcīkaraṇamācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 29.1 vāruṇaṃ trir japeddevi cāmṛtaṃ saptadhā japet /
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 37.2 japaṃ kṛtvā maheśāni devyā haste samarpayet //
ToḍalT, Caturthaḥ paṭalaḥ, 44.2 saṃkṣepapūjanaṃ devi mānasaṃ tattvavarjitam //
ToḍalT, Caturthaḥ paṭalaḥ, 45.2 anyatsaṃcāraṇāddevi kruddhā bhavati tāriṇī //
ToḍalT, Caturthaḥ paṭalaḥ, 46.2 ityetat kathitaṃ devi kimanyat śrotumicchasi //
ToḍalT, Pañcamaḥ paṭalaḥ, 5.2 praṇavādi yadā devi tadā mantraṃ ṣaḍakṣaram //
ToḍalT, Pañcamaḥ paṭalaḥ, 7.2 kaṇṭhe tu garalaṃ devi na kalau bhāvayet kvacit //
ToḍalT, Pañcamaḥ paṭalaḥ, 8.2 tadaiva sahasā devi nīlakaṇṭham upāsate //
ToḍalT, Pañcamaḥ paṭalaḥ, 9.1 duradṛṣṭavaśād devi nīlakaṇṭhastavādikam /
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 16.1 anena manunā devi jīvanyāso vidhīyate /
ToḍalT, Pañcamaḥ paṭalaḥ, 21.2 vedādyaṃ yojayeddevi brāhmaṇaḥ sādhakottamaḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 34.1 aṣṭamūrtis tato devi pūjayet sādhakottamaḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 35.2 niṣiddhācaraṇāddevi pāpabhāg jāyate naraḥ //
ToḍalT, Pañcamaḥ paṭalaḥ, 41.1 śivasnānodakaṃ devi mūrdhni saṃdhārayed yadi /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 45.2 bahu kiṃ kathyate devi bhūyaḥ kiṃ śrotumicchasi //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 2.2 śṛṇu devi mahāmantravāsanāṃ sarvasiddhidām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 10.1 sarvavighnaharaṃ devi kakāraṃ toyarūpakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 mahāmokṣapradā devī tasmānmāyā prakīrtitā //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 14.1 māyāyuktaṃ yadā devi tadā muktipradaṃ mahat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 15.1 kakāraṃ dharmadaṃ devi īkāraścārthadāyakam /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 ekatroccāraṇāddevi nirvāṇamokṣadāyinī /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.1 vāgbhavaṃ praṇavaṃ devi etadrūpaṃ na saṃśayaḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 22.2 divyavīramate devi rātrau lakṣaṃ japet sudhīḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 23.1 atha ṣaḍakṣarasyāsya śṛṇu devi puraskriyām /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 48.1 binducakrāmṛtā devi plavantī cārdhamātrayā /
ToḍalT, Saptamaḥ paṭalaḥ, 1.2 mahāyogamayī devī khecarī paramā kalā /
ToḍalT, Saptamaḥ paṭalaḥ, 5.2 mūlādhāre sthitā devi saptadvīpā vasuṃdharā /
ToḍalT, Saptamaḥ paṭalaḥ, 8.1 pṛthivyāṃ vartate devi yadrūpā mānavādayaḥ /
ToḍalT, Saptamaḥ paṭalaḥ, 9.1 ṣaṇṇavatyaṅgulaṃ devi mārutaṃ parikīrtitam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 21.2 ataḥ sā kuṇḍalī devī mukhenācchādya saṃsthitā //
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 8.1 pūjayet kālikāṃ devīṃ tāriṇīṃ vātha sundarīm /
ToḍalT, Navamaḥ paṭalaḥ, 13.4 tadgarbhasthā ca yā śaktiḥ sā devī kuṇḍarūpikā //
ToḍalT, Navamaḥ paṭalaḥ, 14.1 sadā kuṇḍalinī devī pañcāśadvarṇabhūṣitā /
ToḍalT, Navamaḥ paṭalaḥ, 19.2 recanāt kāminī devī praviśantī svaketanam //
ToḍalT, Navamaḥ paṭalaḥ, 25.2 yajet kātyāyanīṃ devīṃ bhūtapūrvāṃ prayatnataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 35.2 iti te kathitaṃ devi cirajīvī yathā bhavet //
ToḍalT, Navamaḥ paṭalaḥ, 38.1 bhūtakātyāyanī devī dharmārthakāmadā sadā /
ToḍalT, Navamaḥ paṭalaḥ, 42.2 sāmānyārghyaṃ tato devi svavāme vinyasettataḥ //
ToḍalT, Navamaḥ paṭalaḥ, 45.1 tataśca pūjayed devīṃ śūnyāgāre dinatrayam /
ToḍalT, Navamaḥ paṭalaḥ, 47.1 tataḥ siddhirbhaved devi satyaṃ satyaṃ hi supriye /
ToḍalT, Daśamaḥ paṭalaḥ, 6.2 yathā hemagirirdevi yathā vegavatī nadī //
ToḍalT, Daśamaḥ paṭalaḥ, 7.1 candrādikaṃ yathā devi cirajīvī tathā bhavet /
ToḍalT, Daśamaḥ paṭalaḥ, 8.2 kā vā devī kathaṃbhūtā vada me parameśvara //
ToḍalT, Daśamaḥ paṭalaḥ, 9.2 tārā devī nīlarūpā vagalā kūrmamūrtikā /
ToḍalT, Daśamaḥ paṭalaḥ, 12.1 iti te kathitaṃ devyavatāraṃ daśamameva hi /
ToḍalT, Daśamaḥ paṭalaḥ, 12.2 etāsāṃ pūjanād devi mahādevasamo bhavet /
Vātūlanāthasūtras
VNSūtra, 1, 9.1 devīcatuṣṭayollāsena sadaiva svaviśrāntyavasthitiḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 8.0 evaṃ niravakāśabhaṅgyā rasatritayacarcāsampradāyaṃ nirūpya idānīṃ devīcatuṣṭayakathāsākṣātkāraḥ prakāśyate //
VNSūtraV zu VNSūtra, 9.1, 1.0 devīcatuṣṭayaṃ kṣuttṛḍīrṣyāmananākhyam //
VNSūtraV zu VNSūtra, 9.1, 6.0 etadrūpasya devīcatuṣṭayasya ca ullāsena ghasmarasaṃvitpravāhapravṛttyā prathanena sadaiva sarvakālaṃ pratyekaṃ cāturātmyenodyogābhāsacarvaṇālaṃgrāsavapuṣā svasvarūpāvasthitiḥ pañcamapadātiśāyinī niravakāśasaṃvinniṣṭhā sthitety arthaḥ //
VNSūtraV zu VNSūtra, 9.1, 7.0 ity anena sūtreṇa devīcatuṣṭayakathākramaṃ prakāśya idānīṃ dvādaśavāhacakrarahasyaṃ nirūpyate //
Ānandakanda
ĀK, 1, 1, 12.1 taṃ dṛṣṭvā lajjayā devi visṛṣṭaṃ surataṃ mayā /
ĀK, 1, 2, 4.1 devībhaktaḥ sadā śānto rasamaṇḍapakovidaḥ /
ĀK, 1, 2, 52.2 raktāmbaradharāṃ devīṃ kambugrīvāṃ kṛpāmayīm //
ĀK, 1, 2, 53.2 dhyāyedrasāṅkuśīṃ devīṃ devasyābhimukhīṃ śivām //
ĀK, 1, 2, 69.2 mantro rasāṅkuśāyāśca tava devyāḥ prakīrtitaḥ //
ĀK, 1, 2, 95.2 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
ĀK, 1, 2, 95.3 tvaṃ ca dhāraya māṃ devi pavitraṃ kuru cāsanam /
ĀK, 1, 2, 99.2 yaṃbījasahito devi ṣaḍbinduparibhūṣitaḥ //
ĀK, 1, 2, 106.2 dhyāyettaṃ nirgataṃ devi khaḍgacarmadharaṃ param //
ĀK, 1, 2, 109.2 prakurvīta tato devi cāntaryajanam ācaret //
ĀK, 1, 2, 153.7 hṛdambhojasthitaṃ devaṃ saha devyā maheśvari /
ĀK, 1, 2, 182.2 hastaprakṣālanaṃ devi dadyādgandhodakena ca //
ĀK, 1, 2, 186.1 rasendrabhairavaṃ devaṃ dhyātvā devīṃ rasāṃkuśām /
ĀK, 1, 2, 187.2 bindumūlena devāya devyai ca gurupaṅktaye //
ĀK, 1, 2, 188.1 kramādāvaraṇasthebhyo devībhyo'pi ca tarpayet /
ĀK, 1, 2, 194.2 praṇavaṃ māyāṃ kamalāṃ devīṃ putrapradaṃ tataḥ //
ĀK, 1, 2, 196.1 tataḥ stotraṃ japeddevi rasabhairavatuṣṭaye /
ĀK, 1, 2, 197.2 viddhi māṃ pāradaṃ devi tatsmartā matsamaḥ priye //
ĀK, 1, 2, 203.2 sarvasiddhipradaṃ devi sarvakāmaphalapradam //
ĀK, 1, 2, 207.2 gohatyāniyutaṃ devi bhrūṇahatyāśatāni ca //
ĀK, 1, 2, 254.1 trikarmakalibhirdevi mucyate nātra saṃśayaḥ /
ĀK, 1, 2, 255.1 nadīprataraṇe devi coravyāghrādisaṅkaṭe /
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 3, 23.2 śivatrayaṃ purā devi tataḥ siddhatrayaṃ yajet //
ĀK, 1, 3, 24.1 tato gurutrayaṃ devi kulavṛddhān gurūttamaḥ /
ĀK, 1, 3, 108.2 dhyāyeddhṛdambuje devi koṭisūryendusannibham //
ĀK, 1, 3, 125.2 devītthameva mantavyaṃ durlabhaṃ samayeṣu ca //
ĀK, 1, 4, 4.1 dīpanaṃ cāṣṭamaṃ devi navamaṃ cānuvāsanam /
ĀK, 1, 4, 4.2 daśamaṃ cāraṇaṃ devi jāraṇaṃ rudrasaṃkhyakam //
ĀK, 1, 4, 71.1 atrādau kathyate devi samukhaṃ cāraṇaṃ sphuṭam /
ĀK, 1, 4, 127.2 saṃpeṣya kalkayeddevi dhānyāmle taccaturguṇe //
ĀK, 1, 4, 148.1 bhāvayetsaptadhā devi rasaścarati tadghanam /
ĀK, 1, 4, 171.2 durlabhā jāraṇā devi vinā bhāgyaṃ na labhyate //
ĀK, 1, 4, 319.1 svarṇaṃ tāmraṃ samaṃ devi tayostulyaṃ ca mākṣikam /
ĀK, 1, 4, 328.1 tattāre tālakaṃ devi dvātriṃśadguṇamāvahet /
ĀK, 1, 4, 354.2 puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ //
ĀK, 1, 4, 370.1 dadhimaṇḍasamo devi caturthāṃśe tu jārite /
ĀK, 1, 4, 376.2 vipruṣo muñcate devi chinnapakṣo bhavedrasaḥ //
ĀK, 1, 4, 384.2 khalvaṃ tu pīṭhikā devi rasendro liṅga ucyate //
ĀK, 1, 4, 492.1 anena karmaṇā devi sūto baddhamukho bhavet /
ĀK, 1, 4, 513.2 sarvaṃ saṃmardayed devi rasasaṃkrāmaṇe hitam //
ĀK, 1, 5, 2.2 śṛṇu devi vakṣyāmi bhūcarākhyaṃ tu jāraṇam /
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 5, 29.2 paścāt taṃ devi nikṣipya puṭaṃ dadyād vicakṣaṇaḥ //
ĀK, 1, 5, 45.2 rasendro dṛśyatāṃ devi nīlapītāruṇacchaviḥ //
ĀK, 1, 5, 48.2 dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ //
ĀK, 1, 5, 51.1 tenāśrāntagatir devi yojanānāṃ śataṃ vrajet /
ĀK, 1, 5, 64.1 caturguṇe'yutaṃ devi krameṇānena vardhayet /
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 5, 83.1 dvātriṃśadguṇitaṃ devi catuḥṣaṣṭiguṇaṃ kramāt /
ĀK, 1, 6, 2.3 devi pravakṣyāmi devānāmapi durlabham //
ĀK, 1, 6, 33.1 mūrchito rañjito devi sūtas tvāroṭakaḥ smṛtaḥ /
ĀK, 1, 6, 57.1 tejastvaṃ tejasā devi vāyunā vāyurūpabhāk /
ĀK, 1, 6, 62.2 guñjāmātraṃ rasaṃ devi hemajīrṇaṃ tu bhakṣayet //
ĀK, 1, 6, 71.1 caturthe tu pale devi śivatvaṃ prāpnuyānnaraḥ /
ĀK, 1, 6, 77.2 nārīsaṅgād vinā devi hyajīrṇaṃ tasya jīryate //
ĀK, 1, 6, 81.2 tādṛśastu bhago devi bhājane tu rasāyane //
ĀK, 1, 6, 114.2 tvagvedhaḥ prathamaṃ devi raktavedho dvitīyakaḥ //
ĀK, 1, 7, 5.1 tajjātilakṣaṇaṃ devi saṃskāraṃ bhajanaṃ phalam /
ĀK, 1, 7, 5.2 kramādvakṣyāmi te devi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 7, 34.1 rudratvaṃ daśamaṃ devi īśvaratvaṃ tataḥ param /
ĀK, 1, 7, 72.1 devi ṣaṭpalayogena siddhasādhyapadaṃ bhavet /
ĀK, 1, 7, 74.2 ekādaśapalair devi brahmatvaṃ nātra saṃśayaḥ //
ĀK, 1, 7, 87.1 bhrāmakaṃ cumbakaṃ devi karṣakaṃ drāvakaṃ tathā /
ĀK, 1, 7, 122.1 nirutthaṃ tadbhavedbhasma devi yojyaṃ rasāyane /
ĀK, 1, 7, 149.1 kṛṣṇābhrakaṃ sāñjanābhaṃ pītaṃ devyaṅgalepanāt /
ĀK, 1, 7, 177.2 guñjāvṛddhirbhaveddevi sevetetthaṃ rasāyanam //
ĀK, 1, 8, 7.2 jñātavyāḥ kramaśo devi hyuttamo madhyamo'dhamaḥ //
ĀK, 1, 8, 8.2 atha kāntābhrakaṃ devi paścāddhemarasāyanam //
ĀK, 1, 8, 12.2 ghanakāntarasaṃ devi paścāddhemarasaṃ bhavet //
ĀK, 1, 8, 14.1 ghanavajrarasaṃ devi kāntavajrarasaṃ tataḥ /
ĀK, 1, 9, 2.2 taptakhalve dinaṃ devi vajramūṣāgataṃ rasam //
ĀK, 1, 9, 4.2 śuddhaḥ syātpārado devi yojyo yoge rasāyane //
ĀK, 1, 9, 7.1 śuddhaḥ syātpārado devi yogyo yoge rasāyane /
ĀK, 1, 9, 24.2 dharāyāṃ gomayaṃ devi sthāpayitvā tata upari //
ĀK, 1, 9, 97.2 etasya sevayā devi rasaṃ sevitum arhati //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 106.1 mukhīkṛte rase devi catuḥṣaṣṭikaniṣkake /
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 173.2 taṃ rasaṃ bhasmayeddevi rasaṃ vajraṃ samaṃ samam //
ĀK, 1, 10, 40.1 samukhe pārade devi bījaṃ rasasamaṃ kramāt /
ĀK, 1, 10, 40.2 jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 42.2 ṣaḍahaṃ pācayeddevi siddhacūrṇapralepanam //
ĀK, 1, 12, 69.1 durgā devī ca tatrasthā sopānaṃ navamaṃ ca yat /
ĀK, 1, 12, 77.1 yogīśvarīti devyasti tatrālaṃpuradevatā /
ĀK, 1, 12, 105.1 devi dāsyāmyahaṃ bhuktiṃ vaktavyamiha cāmunā /
ĀK, 1, 12, 201.21 oṃ hrīṃ śrīṃ namo bhagavati sarveśvari devi namo maṇḍalavāsini krāṃ krīṃ krūṃ hana hana paca paca matha matha śīghram āveśaya śīghramāveśaya ehyehi bhuvanavandite svāhā /
ĀK, 1, 13, 3.2 devi śṛṇu pravakṣyāmi gandhakasya rasāyanam /
ĀK, 1, 13, 3.3 śvetadvīpe purā devi latākalpadrumojjvale //
ĀK, 1, 14, 15.2 mustakaṃ saktukaṃ devi cāṣṭamaṃ kardamaṃ bhavet //
ĀK, 1, 14, 18.1 raktanīlaprabhaṃ devi granthikaṃ granthisaṃyutam /
ĀK, 1, 14, 22.1 madhūcchiṣṭākṛtirdevi kardamaṃ viṣamuttamam /
ĀK, 1, 14, 24.2 viṣaṃ yuktyāmṛtaṃ devi tadayuktyā viṣaṃ bhavet //
ĀK, 1, 14, 44.2 devi ṣaṇmāsayogena jarāpalitakhaṇḍanam //
ĀK, 1, 15, 4.1 tatrādau brahmavṛkṣasya śṛṇu devi rasāyanam /
ĀK, 1, 15, 16.1 varṣaikasevanāddevi bhavetsākṣātsadāśivaḥ /
ĀK, 1, 15, 70.2 atha vakṣyāmyahaṃ devi devadālīrasāyanam //
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 162.2 atha bravīmi te devi triphalāyā rasāyanam //
ĀK, 1, 15, 228.7 atha vakṣyāmyahaṃ devi kumārīkalpamuttamam /
ĀK, 1, 15, 245.2 atha devi pravakṣyāmi mahānīlīrasāyanam //
ĀK, 1, 15, 292.2 sākṣādbrahmā bhaved devi śṛṇu ṣāṇmāsikaṃ phalam //
ĀK, 1, 15, 303.1 kecid rogākulā devi tvitthaṃ tairapi vighnitāḥ /
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //
ĀK, 1, 15, 320.1 atīva mathanāttatra devyāgneyo mamāṃśakaḥ /
ĀK, 1, 15, 357.1 tantubhirveṣṭayeddevi tanmantraṃ ca nigadyate /
ĀK, 1, 15, 364.2 sthālyau pṛthakpṛthak devi saptadhā saptadhā priye //
ĀK, 1, 15, 511.1 atha vakṣyāmi te devi kukkuṭīkalpamuttamam /
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 1, 15, 588.1 atha vakṣyāmyahaṃ devi kalpaṃ tuvarakasya ca /
ĀK, 1, 15, 597.1 atha vakṣyāmyahaṃ devi somarājīrasāyanam /
ĀK, 1, 15, 621.1 atha vyākhyāmyahaṃ devi vajravallīrasāyanam /
ĀK, 1, 16, 1.1 atha bravīmyahaṃ devi kalpamaṅkolabījakam /
ĀK, 1, 16, 57.2 mardayetsaptadivasaṃ samyagdevi vimardayet //
ĀK, 1, 17, 1.1 atha prītamanā devī papraccha parameśvarī /
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 17, 10.1 tasmāddevi śivaṃ vacmi śṛṇu toyarasāyanam /
ĀK, 1, 17, 29.2 rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati //
ĀK, 1, 19, 45.2 dvau ca pakṣau tadā devi ṛtū hemantaśaiśirau //
ĀK, 1, 19, 193.2 dhātugāstu tato devi rasādraktaṃ bhavettataḥ //
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 20, 13.2 uvāca devīṃ kalyāṇīṃ parvatādhipanandinīm //
ĀK, 1, 20, 57.2 vidyutprabhaṃ tato devi ratnābhaṃ maṇipūrakam //
ĀK, 1, 20, 60.2 śvetamevaṃ kramāddevi ṣaṭcakraṃ samudāhṛtam //
ĀK, 1, 20, 102.2 āpūrya recayeddevi sthitvā baddhāsano yamī //
ĀK, 1, 20, 120.2 adhamo madhyamo devi hyuttamo'pi yathākramam //
ĀK, 1, 20, 126.1 ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ /
ĀK, 1, 20, 129.1 samādhiḥ kathyate devi tena dṛśyaṃ parātparam /
ĀK, 1, 20, 156.1 kathitā mokṣadā devi yogināṃ duḥkhahāriṇī /
ĀK, 1, 20, 159.1 eṣā pañcavidhā devi dhāraṇā bhuvi durlabhā /
ĀK, 1, 20, 179.2 yadekatvaṃ bhajeddevi samādhiḥ sa tu kathyate //
ĀK, 1, 20, 196.2 kiṃ punaḥ kathyate devi mama tulyaparākramaḥ //
ĀK, 1, 21, 37.2 tataśca śāradādevīm ālikhet siddhidāyinīm //
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 1, 21, 49.1 vamaśabdadvayaṃ devi bandhaśabdaṃ ca vīpsitam /
ĀK, 1, 21, 49.2 ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam //
ĀK, 1, 21, 78.1 dvārasya pārśvayordevi vilikhedbhayabhañjanau /
ĀK, 1, 21, 86.1 devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
ĀK, 1, 21, 99.1 dvāviṃśanmaṇḍale devi cābhrakaṃ varayā yutam /
ĀK, 1, 21, 106.1 ārabhya prathamaṃ devi maṇḍalānnityamācaret /
ĀK, 1, 21, 108.2 śīlayetsatataṃ devi śuddhadeho bhavennaraḥ //
ĀK, 1, 22, 75.1 vaṅgaṃ tu saptadhā devi tadvaṅgaṃ rajataṃ bhavet /
ĀK, 1, 23, 4.1 śrutvā devyāḥ stutiparaṃ sarvalokahitapradam /
ĀK, 1, 23, 14.2 daśa vā pañca vā devi naitasmādūnamiṣyate //
ĀK, 1, 23, 26.1 yantre pātanake devi doṣakañcukavarjitaḥ /
ĀK, 1, 23, 29.1 śuddhaḥ syātpārado devi yojyo yoge rasāyane /
ĀK, 1, 23, 31.2 śuddhaḥ syātpārado devi yojyaḥ pāradakarmaṇi //
ĀK, 1, 23, 35.1 śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
ĀK, 1, 23, 36.1 kuryāddinaṃ tato devi dhūmasāraṃ ca bhāvayet /
ĀK, 1, 23, 89.2 raso bhasma bhaveddevi nirutthaḥ syādrasāyanam //
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
ĀK, 1, 23, 132.1 gandhakaṃ śodhitaṃ devi tilaparṇīrasena ca /
ĀK, 1, 23, 162.2 puṭayetpūrvavaddevi daśavāramiti kramāt //
ĀK, 1, 23, 245.2 tato nipīḍyate devi raso bhavati cottamaḥ //
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 249.2 niśācararase devi gandhakaṃ bhāvayettataḥ //
ĀK, 1, 23, 259.2 tatkṣaṇājjāyate devi pāṭabandho mahārasaḥ //
ĀK, 1, 23, 273.2 tāre tāmre'pi vā devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 23, 275.1 jīryate gaganaṃ devi nirmukhe ca varānane /
ĀK, 1, 23, 276.1 drāvayedgaganaṃ devi tīkṣṇalohaṃ ca pannagam /
ĀK, 1, 23, 278.1 svarasairmadayantyāśca pannagaṃ devi secayet /
ĀK, 1, 23, 289.1 mantrasiṃhāsanī nāma tṛtīyā devi khecarī /
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 310.3 divyauṣadhyā yadā devi rasendro mardito bhavet //
ĀK, 1, 23, 319.2 jāgarīsparśanāddevi kṣmāpālena ca badhyate //
ĀK, 1, 23, 323.1 mārayetpannagaṃ devi śakragopanibhaṃ bhavet /
ĀK, 1, 23, 324.2 tattāraṃ mriyate devi sindūrāruṇasannibham //
ĀK, 1, 23, 350.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 1, 23, 376.2 kaṭutuṃbī tu vikhyātā devi divyauṣadhiṃ śṛṇu //
ĀK, 1, 23, 400.1 devadālīphalaṃ devi viṣṇukrāntāṃ ca sūtakam /
ĀK, 1, 23, 407.2 devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
ĀK, 1, 23, 407.2 devīnāṃ bhūṣaṇaṃ devi jāyate hema śobhanam //
ĀK, 1, 23, 428.1 sitapītādivarṇāḍhyaṃ tatra devi rasottamam /
ĀK, 1, 23, 432.1 tatpuṭena bhaveddevi sindūrāruṇasannibham /
ĀK, 1, 23, 432.2 śatāṃśenaiva taddevi sarvalohāni vedhayet //
ĀK, 1, 23, 433.1 anena vidhinā devi nāgaḥ sindūratāṃ vrajet /
ĀK, 1, 23, 437.1 yāvatpūrṇaṃ balaṃ devi jīvettadbindusaṃkhyayā /
ĀK, 1, 23, 446.1 śukreṇārādhito devi prāgahaṃ suravandite /
ĀK, 1, 23, 453.1 balipuṣpopahāreṇa tato devi samarcayet /
ĀK, 1, 23, 474.1 vibhrāmya tu dhameddevi syāccaturdaśavarṇakam /
ĀK, 1, 23, 483.2 anyathā ceṣṭakaṃ devi tadagrāhyaṃ nirarthakam //
ĀK, 1, 23, 489.1 tasya paścimato devi yojanadvitaye punaḥ /
ĀK, 1, 23, 504.1 athavā sūtakaṃ devi vāriṇā saha mardayet /
ĀK, 1, 23, 533.1 caturthī sāraṇā devi koṭivedhī na saṃśayaḥ /
ĀK, 1, 23, 560.1 varṣatrayaṃ paraṃ devi pādaniṣkārdhakaṃ kramāt /
ĀK, 1, 23, 563.1 ṣoḍaśe vatsare devi divyarūpaḥ sa jāyate /
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 23, 604.1 khoṭastu jāyate devi śatavedhī mahārasaḥ /
ĀK, 1, 23, 617.2 hrāṃ hrīṃ hraṃ rakṣa kṛṣṇamukhi devi rasasiddhiṃ dadasva me /
ĀK, 1, 23, 618.1 pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /
ĀK, 1, 23, 637.1 tadbhasma sūtakaṃ devi sarvaroganibarhaṇam /
ĀK, 1, 23, 697.1 sāmudraṃ tripalaṃ devi bhasmamadhye pradāpayet /
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 9.1 ekaikaṃ devi saptāhaṃ sveditā marditāstathā /
ĀK, 1, 24, 18.2 bhavedagnisaho devi tato rasavaro bhavet //
ĀK, 1, 24, 29.1 bhakṣayenmaṇḍalaṃ devi jīveccandrārkatārakam /
ĀK, 1, 24, 33.2 dinamekamidaṃ devi mardayitvā mṛto bhavet //
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 48.1 andhayitvā dhameddevi khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 50.1 hemābhraṃ capalaṃ devi pāradārdhena saṃyutam /
ĀK, 1, 24, 61.1 sa khoṭo jāyate devi triguṇaṃ pannagaṃ tataḥ /
ĀK, 1, 24, 70.1 sarvavyādhijayo devi palaikena subhakṣite /
ĀK, 1, 24, 71.2 ṣaṭpale bhakṣite devi sadāśivatanurbhavet //
ĀK, 1, 24, 73.2 cūrṇitaṃ gandhakaṃ devi markaṭīrasabhāvitam //
ĀK, 1, 24, 88.2 āraṇyotpalakairdevi dāpayecca puṭatrayam //
ĀK, 1, 24, 119.2 puṭanaiḥ saptabhir devi piṣṭikāstambhanaṃ bhavet //
ĀK, 1, 24, 135.1 khoṭavajjāyate devi saha hemnā tu dhāmayet /
ĀK, 1, 24, 183.2 jārayetsa raso devi mūrchitaḥ sarvarogahā //
ĀK, 1, 24, 186.1 sa raso jāyate devi mūrchito rañjito bhavet /
ĀK, 1, 25, 1.2 ardhaṃ siddharasaṃ devi triṣvekaṃ hemabhasma ca //
ĀK, 1, 26, 2.1 khalvaṃ lohamayaṃ devi pāṣāṇotthamathāpi vā /
ĀK, 1, 26, 112.2 dīrghamaṣṭāṅgulaṃ devi pātrādhastryaṅgulaṃ śubham //
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 141.1 dhūpayantramidaṃ devi nandinā parikīrtitam /
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 5, 49.1 anubhūtaṃ mayā devi sarvarogāpahārakam /
ĀK, 2, 7, 106.2 rasendraṃ śodhayeddevi palānāṃ dvisahasrakam //
ĀK, 2, 7, 108.2 arvāk pañcapalāddevi ghanasatvaṃ tathā pacet //
ĀK, 2, 7, 111.1 drāvaṇaṃ śodhanaṃ devi māraṇaṃ nāgavaṅgayoḥ /
ĀK, 2, 8, 1.3 ratnānāmākaraṃ devi sthānamādheyagauravāt //
ĀK, 2, 9, 13.2 divyauṣadhyā yadā devi rasendro mardito bhavet //
ĀK, 2, 9, 30.2 lakṣayojanato devi sā jñeyā sthalapadminī //
ĀK, 2, 10, 52.1 vandhyā devī vandhyakārkoṭakī syānnāgārātir nāgahantrī manojñā /
Āryāsaptaśatī
Āsapt, 2, 380.2 śambhor upavītaphaṇī vāñchati mānagrahaṃ devyāḥ //
Āsapt, 2, 578.2 vāmārdham eva devyāḥ svavapuḥśilpe niveśayatā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 27.1, 9.0 japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ //
Śukasaptati
Śusa, 1, 1.1 praṇamya śāradāṃ devīṃ divyavijñānaśālinīm /
Śusa, 3, 2.5 tasya ca patnīdvayaṃ subhagaṃ rūpasampannaṃ dṛṣṭvā kuṭilanāmā dhūrtastadbhāryādvayagrahaṇecchayā ambikāṃ devīmārādhya vimalarūpaṃ yayāce /
Śusa, 4, 1.4 kṛtāvajñaḥ purā devi vṛddhavākyaparāṅmukhaḥ /
Śusa, 4, 8.1 taddevi yaḥ karotyevamavajñāṃ vṛddhaśikṣitaḥ /
Śusa, 5, 1.3 gaccha devi vijānāsi yadi kartuṃ tvamuttaram /
Śusa, 8, 1.2 śuka uttaraṃ dadau devi bālapaṇḍitā dvitīye 'hni saṃyāte rājānaṃ prāha deva nāgrahaḥ kartuṃ yujyate /
Śusa, 9, 1.1 athāparedyuḥ savismayā prabhāvatī śukaṃ pṛcchati sma śuka kiṃ vijñātaṃ vikramārkeṇa matsyahasanakāraṇam śukaḥ prāha devi na kimapi rājñā svayaṃ jñātam /
Śusa, 10, 3.3 patirapi kimidamiti bruvāṇo 'tyādarāt śṛṅgāradevyā uktaḥ yattvayā etāni jhiṇṭāni devyā upavanādānītāni tata iyaṃ grahilā saṃjātā /
Śusa, 13, 1.3 vraja devi sukhaṃ bhuṅkṣva ardhabhukte patau yathā /
Śusa, 14, 7.9 evaṃ kṛtvā bahirnirgatya caraṇamaṇḍakaiḥ patiṃ gṛhāntardevīpurato nītvā jagāda nātha pūjaya gṛhādhidevatām /
Śusa, 14, 7.14 sa ca mugdho devīṃ namaskṛtya tāṃ bahu mānayāmāsa /
Śusa, 18, 1.2 gaccha devi na te deṣo gacchantyāḥ paraveśmani /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 21, 1.2 vraja devi na doṣo 'sti vrajatāṃ sarvakarmasu /
Śusa, 22, 2.1 yāhi devi punaryāhi madīyaṃ matamīdṛśam /
Śusa, 24, 1.3 yāhi devi vijānāsi yadi jārasamanvitā /
Śusa, 26, 1.3 yāhi devi na te doṣo yadi jānāsi bhāṣitum /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 4.2 śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ /
Bhāvaprakāśa
BhPr, 6, 8, 107.1 śvetadvīpe purā devyā krīḍantyā rajasāplutam /
Dhanurveda
DhanV, 1, 166.2 devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ //
DhanV, 1, 167.1 śūlena pāhi no devi pāhi khaḍgeṇa cāmbike /
Gheraṇḍasaṃhitā
GherS, 2, 43.2 jāgarti bhujagī devī sādhanād bhujaṃgāsanam //
GherS, 3, 4.1 mudrāṇāṃ paṭalaṃ devi kathitaṃ tava saṃnidhau /
GherS, 3, 39.1 caitanyam ānayed devīṃ nidritā yā bhujaṅginī /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 38.2 nivasāmi sadā devyā tathā gokarṇamaṇḍale //
GokPurS, 4, 17.1 dṛṣṭvaiva taṃ śivaṃ devī bhaktyā premabhareṇa ca /
GokPurS, 4, 25.2 mahābalasya nikaṭe devī prāṅmukhataḥ sthitā //
GokPurS, 4, 26.1 divyarūpadharāṃ devīṃ ye 'rcayantīha bhaktitaḥ /
GokPurS, 4, 26.2 teṣām abhīpsitaṃ devī dadāty eva na saṃśayaḥ //
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 7, 4.1 uvāca padmabhūr devīṃ gokarṇe tapa ācara /
GokPurS, 7, 6.2 tyaktvā śarīraṃ sā devī vāyubhūtā cacāra ha //
GokPurS, 7, 28.1 bhūmitvaṃ prāpya sā devī yathāpūrvam atiṣṭhata /
GokPurS, 7, 56.1 tathety uktvā ca sā devī vicitrāṇi gṛhāṇi ca /
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 7, 85.2 dṛśyādṛśyeva sā devī plāvayāmāsa gośrutim //
GokPurS, 8, 40.2 durgādevī yaśodāyāṃ prādurbhūtāntarikṣagā //
GokPurS, 8, 42.1 viṣṇuvākyāt tato devī vindhyācalam agān nṛpa /
GokPurS, 9, 18.1 devy uvāca /
GokPurS, 10, 32.1 taṃ dṛṣṭvā tanayaṃ devī taṃ bhartāram amanyata /
GokPurS, 10, 82.3 āryā śṛṅgāt samāgamya durgādevī nṛpottama //
GokPurS, 12, 14.2 tato gokarṇamāhātmyaṃ śrutvā devī mudānvitā /
GokPurS, 12, 15.1 tac chrutvā vacanaṃ devyāḥ śaṅkaraḥ pramathaiḥ saha /
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
GokPurS, 12, 30.1 vāyubhūtau viviśatur devaṃ devīṃ kurūdvaha /
Haribhaktivilāsa
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 2, 190.1 idānīṃ śṛṇu me devi pañcapātakanāśanam /
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 192.1 dṛṣṭvā tu maṇḍale devi devaṃ devyā samanvitam /
HBhVil, 2, 239.2 yaś cemaṃ śṛṇuyād devi sarve muktā iti śrutiḥ //
HBhVil, 3, 307.3 yata upāsate devīṃ gāyatrīṃ vedamātaram //
HBhVil, 5, 21.1 pṛthvi tvayā dhṛtā lokā devi tvaṃ viṣṇunā dhṛtā /
HBhVil, 5, 70.3 pūrvavad bhāvayed devīm //
Haṃsadūta
Haṃsadūta, 1, 28.2 jihīthā vikhyātāṃ sphuṭamiha bhavadbāndhavarathaṃ praviṣṭaṃ maṃsyante vidhim aṭavidevyas tvayi gate //
Haṃsadūta, 1, 31.2 praṇetavyo navyastabakabharasaṃvardhitaśucas tvayā vṛndādevyāḥ paramavinayādvandanavidhiḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 23.0 ā devy etu sūnṛteti //
KaṭhĀ, 2, 1, 24.0 vāg vai devī sūnṛtā //
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 1, 45.0 devīr vamriyo 'sya bhūtasya prathamajā iti //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
MuA zu RHT, 5, 12.2, 2.0 prathamaṃ lavaṇaṃ saindhavaṃ devīsvarasaplutaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt //
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 19, 48.2, 4.0 punarmātṛdevīṃśca mātaraḥ saptamātaraḥ devyo dakṣiṇyādayaḥ tā api noccāṭayet //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 35.2 japitvā pāvanīṃ devīṃ mucyate tatra kilbiṣāt //
ParDhSmṛti, 12, 63.1 kṛcchraṃ devy ayutaṃ caiva prāṇāyāmaśatadvayam /
ParDhSmṛti, 12, 65.1 sahasraṃ tu japed devyāḥ prāṇāyāmais tribhiḥ saha /
Rasakāmadhenu
RKDh, 1, 1, 219.2 lepo varṇapuṭe devi raktamṛtsindhubhūkhagaiḥ //
RKDh, 1, 2, 15.2 śaile tu dhūsarā devi āyase kapilaprabhā //
RKDh, 1, 2, 64.1 dvātriṃśatpalikaṃ devi śubhaṃ tu parikīrtitam /
RKDh, 1, 5, 7.5 gṛhītvā devi dhānyābhram amlavargeṇa saṃyutam /
RKDh, 1, 5, 13.1 navavāraṃ tato devi lohapātre tu jārayet /
RKDh, 1, 5, 18.1 paktvā niṣpādyatāṃ devi rasapiṣṭisamaṃ bhavet /
Rasārṇavakalpa
RAK, 1, 78.1 niśācararase devi gandhakaṃ bhāvayettataḥ /
RAK, 1, 85.2 tatkṣaṇājjāyate devi puṭabaddho mahārasaḥ //
RAK, 1, 109.1 jīryate gaganaṃ devi nirmukhaṃ carati kṣaṇāt /
RAK, 1, 111.1 svarase mardayetpaścātpannagaṃ devi secayet /
RAK, 1, 120.2 koṭivedhī raso devi lohānyaṣṭāni vidhyati //
RAK, 1, 122.1 mantrasiṃhāsanā nāma dvitīyā devi khecarī /
RAK, 1, 124.1 pūrvauṣadhyā tu taddevi gaganaṃ medinītale /
RAK, 1, 139.1 śrīdevyuvāca /
RAK, 1, 140.2 divyauṣadhyā ca yaddevi rasendro mūrchito bhavet /
RAK, 1, 148.1 gajārisparśanād devi kṣmāpālaṃ caiva badhyate /
RAK, 1, 191.1 kaṭutumbīti vikhyātā devi divyauṣadhī śṛṇu /
RAK, 1, 282.2 pañcamāsaprayogena śṛṇu devi yathārthataḥ //
RAK, 1, 285.2 sevate saptamāsaṃ tu yo devi suvinītavān //
RAK, 1, 323.2 śrīdevyuvāca /
RAK, 1, 325.2 śṛṇu devi pravakṣyāmi yathotpannastu gandhakaḥ /
RAK, 1, 333.2 etaddevi sadā pathyamapathyaṃ varjayet sadā //
RAK, 1, 337.2 yastadbhakṣayate devi sādhakaḥ siddhikāṅkṣakaḥ //
RAK, 1, 359.2 taddevi triphalāyuktaṃ divyadṛṣṭikaraṃ param //
RAK, 1, 410.2 athavā sūtake devi tena raktena mardayet //
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
RAK, 1, 480.2 na kramecca kvaciddevi rasa īśvarabhāṣitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 6.2 devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 32.3 śrotumicchāmyahaṃ devi kathayasva hyaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 37.2 ā dehapatanāddevi te 'pi yāsyanti sadgatim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.1 evaṃ devi mahādevi evameva na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 4.2 na mṛtā cediyaṃ devī tvaṃ caiva ṛṣipuṃgava //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.1 kīdṛgrūpā bhaveddevī sarid ekārṇavīkṛte /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 13.1 yatpramāṇā ca sā devī yā rudreṇa vinirmitā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 51.2 viveśa narmadā devī samudraṃ saritāṃ patim //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 30.1 śaṃkarānuprahād devī mahāpātakanāśinī /
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 18.1 divyamāyāmayīṃ devīm utkṛṣṭāmbudasannibhām /
SkPur (Rkh), Revākhaṇḍa, 7, 20.2 tādṛśīṃ narmadāṃ devīṃ svayaṃ strīrūpadhāriṇīm //
SkPur (Rkh), Revākhaṇḍa, 8, 37.1 kā tvamasminpure devi vasase śivamarcatī /
SkPur (Rkh), Revākhaṇḍa, 8, 48.2 evamuktvā tu sā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 9, 40.1 sā ca devī nadī puṇyā rudrasya paricārikā /
SkPur (Rkh), Revākhaṇḍa, 9, 46.2 divyā kāmagamā devī vāgvibhūtyai tu saṃsthitā //
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 10, 40.1 śobhate narmadā devī svarge mandākinī yathā /
SkPur (Rkh), Revākhaṇḍa, 10, 42.1 babhūva narmadā devī prāvṛṭkāla iva śarvarī /
SkPur (Rkh), Revākhaṇḍa, 10, 67.1 bhramanti ye tīramupetya devyās trikāladevārcanasatyapūtāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 68.1 śanno devīti kūlastho japenmucyeta kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 87.2 eṣā hi śaraṇaṃ devī samprāpte hi yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, 12, 2.2 namaste pāpamocinyai namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 4.1 namo 'stu te devi samudragāmini namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 12, 5.2 sanātani prāṇigaṇānukampini mokṣaprade devi vidhehi śaṃ naḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 6.1 mahāgajair ghamahiṣair varāhaiḥ saṃsevite devi mahormimāle /
SkPur (Rkh), Revākhaṇḍa, 12, 9.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 13, 6.1 evamuktvā tadā devī svapnānte tānmahāmunīn /
SkPur (Rkh), Revākhaṇḍa, 13, 7.2 tathā dṛṣṭā mayā dṛṣṭā svapne devī sudarśanā //
SkPur (Rkh), Revākhaṇḍa, 13, 31.2 karāttaśūlā sā devī vyālayajñopavītinī //
SkPur (Rkh), Revākhaṇḍa, 13, 41.2 tānahaṃ sampravakṣyāmi devī prāha yathā mama //
SkPur (Rkh), Revākhaṇḍa, 14, 24.1 mahādevastato devīmāha pārśve sthitāṃ tadā /
SkPur (Rkh), Revākhaṇḍa, 14, 26.1 raudrairbhūtagaṇairghorairdevi tvaṃ parivāritā /
SkPur (Rkh), Revākhaṇḍa, 14, 30.2 athaivamuktastāṃ devīṃ dhūrjaṭirnīlalohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 49.1 sā ca devī diśaḥ sarvā vyāpya mṛtyur iva sthitā /
SkPur (Rkh), Revākhaṇḍa, 14, 52.1 evaṃrūpā 'bhavaddevī śivasyānujñayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 15, 23.2 tasya pārśve sthitāṃ devīṃ vimalāmbarabhūṣitām //
SkPur (Rkh), Revākhaṇḍa, 15, 28.1 dṛṣṭavānnarmadāṃ devīṃ mṛgakṛṣṇāmbarāṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 22.1 evamuktvā sa deveśo devyā saha jagatpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 26.2 tato devī mahādevaṃ viveśa harilocanā //
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //
SkPur (Rkh), Revākhaṇḍa, 19, 58.1 yathā purātīramupetya devyāḥ samāsthitaścāpyamarakaṇṭake tu /
SkPur (Rkh), Revākhaṇḍa, 20, 74.2 na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te //
SkPur (Rkh), Revākhaṇḍa, 20, 75.2 īṣaddhasitayā vācā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 20, 80.2 ityuktvā māṃ tadā devī tatraivāntaradhīyata //
SkPur (Rkh), Revākhaṇḍa, 21, 72.2 devyāstu snānavastraṃ tatpīḍitaṃ līlayā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 26, 85.2 praviśyākathayaddevyai nārado 'yaṃ samāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 86.1 dṛṣṭvā devī muniśreṣṭhaṃ kṛtvā pādābhivandanam /
SkPur (Rkh), Revākhaṇḍa, 26, 87.2 nānyā devi triloke 'pi tvatsamā dṛśyate 'ṅganā //
SkPur (Rkh), Revākhaṇḍa, 26, 89.1 tacchrutvā vacanaṃ devī nāradasya sudānvitam /
SkPur (Rkh), Revākhaṇḍa, 26, 106.1 gaurī me prīyatāṃ devī tasyāḥ puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 26, 119.2 ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 144.1 kṣamāpya devīṃ deveśāṃ naktam adyātsvayaṃ haviḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 161.1 tataḥ kṣamāpayeddevīṃ devaṃ ca brāhmaṇaṃ gurum /
SkPur (Rkh), Revākhaṇḍa, 26, 161.2 yathā tvaṃ devi lalite na viyuktāsi śambhunā //
SkPur (Rkh), Revākhaṇḍa, 29, 45.2 lakṣeṇa rakṣitā devī narmadā bahukalpagā //
SkPur (Rkh), Revākhaṇḍa, 38, 12.1 taṃ dṛṣṭvā muditā devī harṣagaṅgadayā girā /
SkPur (Rkh), Revākhaṇḍa, 38, 14.2 kiṃ tvayā na śrutaṃ devi mahādāruvanaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 38, 25.1 evamukto mahādevo devyā vākyahite rataḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 10.2 maṅgalye maṅgale devi triṣu lokeṣvanupame //
SkPur (Rkh), Revākhaṇḍa, 39, 11.2 umādevīti vikhyātā tvaṃ satī nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 43, 31.2 namaḥ puṇyajale devi namaḥ sāgaragāmini //
SkPur (Rkh), Revākhaṇḍa, 43, 32.1 namo'stu pāpanirmoce namo devi varānane //
SkPur (Rkh), Revākhaṇḍa, 45, 29.1 mūrcchāpannaṃ tato dṛṣṭvā devī vacanam abravīt /
SkPur (Rkh), Revākhaṇḍa, 45, 31.2 yadi dāsye varaṃ devi icchābhūtaṃ kadācana /
SkPur (Rkh), Revākhaṇḍa, 45, 34.2 upāyaḥ śobhano devi yo me manasi vartate /
SkPur (Rkh), Revākhaṇḍa, 56, 1.3 rudraśīrṣe sthitā devī puṇyā kathamihāgatā //
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 57, 27.3 satyaṃ na lopayed devi niścitātra matirmama //
SkPur (Rkh), Revākhaṇḍa, 57, 28.1 prasādaḥ kriyatāṃ devi kṣamasvādya janaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 60, 24.1 tataḥ kecitstuvantyanye jaya devi namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 60, 26.1 namo 'stu te sarvapavitrapāvane namo 'stu te devi varaprade śive /
SkPur (Rkh), Revākhaṇḍa, 60, 29.2 spṛṣṭaṃ karaiścandramaso raveścet taddevi dadyāt paramaṃ padaṃ tu //
SkPur (Rkh), Revākhaṇḍa, 60, 31.1 nadyaśca pūtā vimalā bhavanti tvāṃ devi samprāpya na saṃśayo 'tra /
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 60, 37.1 evaṃ stutā tadā devī narmadā saritāṃ varā /
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 67, 7.2 yaduktaṃ vacanaṃ devi na tanme rocate priye /
SkPur (Rkh), Revākhaṇḍa, 73, 5.1 tuṣṭo devi jaganmātaḥ kapile parameśvari /
SkPur (Rkh), Revākhaṇḍa, 76, 5.2 parituṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 76, 6.2 tīrthe cātra bhaved devi sannidhānavareṇa tu //
SkPur (Rkh), Revākhaṇḍa, 97, 29.2 paratīraṃ gato devi vasurājāriśāsanaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 31.2 svalekhaḥ preṣyatāṃ devi śukahaste yathārthataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 68.3 āpatkāle 'smi te devi smartavyaḥ kāryasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 97, 103.1 jaya bhagavati devi namo varade jaya pāpavināśinī bahuphalade /
SkPur (Rkh), Revākhaṇḍa, 97, 105.2 jaya devi pitāmaharāmanate jaya bhāskaraśakraśiro'vanate //
SkPur (Rkh), Revākhaṇḍa, 97, 107.1 jaya devi samastaśarīradhare jaya nākavidarśini duḥkhahare /
SkPur (Rkh), Revākhaṇḍa, 97, 109.2 prītā syānnarmadā devī sarvapāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, 97, 110.2 pitāmaho 'pi muhyeta devi tvadguṇakīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 97, 111.2 kathaṃ guṇānahaṃ devi tvadīyāñjñātumutsahe //
SkPur (Rkh), Revākhaṇḍa, 97, 112.2 prasannā narmadādevī tato vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 97, 114.2 yadi tuṣṭāsi me devi yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 97, 116.2 etacchrutvā vaco devyā vyāso mūrcchāṃ yatastadā //
SkPur (Rkh), Revākhaṇḍa, 97, 122.3 yaddevi puṇyā viphalā mamāśā āraṇyapuṣpāṇi yathā janānām //
SkPur (Rkh), Revākhaṇḍa, 97, 126.1 daṇḍena darśayanmārgaṃ devī tatra pravartitā /
SkPur (Rkh), Revākhaṇḍa, 97, 126.2 vyāsamārgaṃ gatā devī dṛṣṭā śakrapurogamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 14.2 evaṃ devi kariṣyāmi tava vākyaṃ varānane /
SkPur (Rkh), Revākhaṇḍa, 103, 3.2 śṛṇu devi paraṃ guhyaṃ nākhyātaṃ kasyacinmayā /
SkPur (Rkh), Revākhaṇḍa, 103, 3.4 bhrūṇahatyāharaṃ devi kāmadaṃ putravardhanam //
SkPur (Rkh), Revākhaṇḍa, 103, 13.1 patantaṃ rakṣayeddevi mahāpātakinaṃ yadi /
SkPur (Rkh), Revākhaṇḍa, 103, 31.2 śivasvedodbhavāṃ devīṃ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 103, 73.1 ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 84.2 varaprāptā tu sā devī gatā māhendraparvatam //
SkPur (Rkh), Revākhaṇḍa, 103, 86.2 hṛṣṭacitto 'bhavaddevi uttiṣṭhottiṣṭha sābravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 89.1 evamuktā tu sā devī harṣeṇa mahatā yutā /
SkPur (Rkh), Revākhaṇḍa, 103, 102.2 sarvaṃ lakṣaguṇaṃ devi labhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 105.1 ṛṣimadhyagato devi tapastapati duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 172.1 pūjya trayīmayaṃ liṅgaṃ devīṃ kātyāyanīṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 103, 188.2 saṃsārarakṣaṇī devī surabhī māṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 103, 196.1 madhuraṃ ca tato 'śnīyād devyā bhuvana uttame /
SkPur (Rkh), Revākhaṇḍa, 103, 204.1 eraṇḍikā mayā devī dṛṣṭo me manmatheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 108, 15.2 devīṃ bhagavatīṃ tāta sarvārtivinivāraṇīm //
SkPur (Rkh), Revākhaṇḍa, 108, 16.2 tatastuṣṭā mahābhāgā devī nārāyaṇī nṛpa //
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 111, 7.2 kāmayāna umāṃ devīṃ sasmāra manasā smaram //
SkPur (Rkh), Revākhaṇḍa, 131, 23.2 yathā tvaṃ jananī devi pannagānāṃ matā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 137, 7.1 tatra tīrthe nṛpaśreṣṭha devī nārāyaṇī purā /
SkPur (Rkh), Revākhaṇḍa, 140, 1.3 yatra siddhā mahābhāgā nandā devī varapradā //
SkPur (Rkh), Revākhaṇḍa, 140, 5.1 kṛtvā tatkadanaṃ ghoraṃ nandā devī sureśvarī /
SkPur (Rkh), Revākhaṇḍa, 140, 9.1 tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 142, 8.1 tasya bhāryā mahādevī prāṇebhyo 'pi garīyasī /
SkPur (Rkh), Revākhaṇḍa, 151, 9.2 mandaraṃ dhārayāmāsa tathā devīṃ vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 166, 1.2 tataḥ siddheśvarī devī vaiṣṇavī pāpanāśinī /
SkPur (Rkh), Revākhaṇḍa, 166, 2.2 devīṃ paśyati yo bhaktyā mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 4.1 tatra tīrthe tu yaḥ snātvā paśyeddevīṃ subhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 166, 5.2 putraṃ dhanaṃ tathā devī dadāti paritoṣitā //
SkPur (Rkh), Revākhaṇḍa, 166, 6.1 gotrarakṣāṃ prakurute dṛṣṭā devī supūjitā /
SkPur (Rkh), Revākhaṇḍa, 166, 7.1 navamyāṃ ca mahārāja snātvā devīmupoṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 169, 12.2 jaya vārāhi cāmuṇḍe jaya devi trilocane //
SkPur (Rkh), Revākhaṇḍa, 169, 14.2 rājñā stutā ca saṃtuṣṭā devī vacanamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 19.2 iti rājño vacaḥ śrutvā devī dhyānamupāgatā //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 169, 22.2 evamuktvā gatā devī rājā svagṛhamāgamat //
SkPur (Rkh), Revākhaṇḍa, 169, 31.2 gṛhītvā puṣpadhūpādi gatā devīprapūjane //
SkPur (Rkh), Revākhaṇḍa, 178, 5.3 mattaḥ kimicchase devi brūhi kiṃ karavāṇi te //
SkPur (Rkh), Revākhaṇḍa, 178, 23.2 plāvyobhayataṭaṃ devī prāpya māmuttarasthitam //
SkPur (Rkh), Revākhaṇḍa, 180, 8.1 kṛtāñjalipuṭaṃ devaṃ dṛṣṭvā devīdamabravīt //
SkPur (Rkh), Revākhaṇḍa, 180, 11.3 viyatsthā me bhuvisthasya kṣaṇaṃ devi sthirā bhava //
SkPur (Rkh), Revākhaṇḍa, 180, 42.2 etadāścaryamatulaṃ dṛṣṭvā devī suvismitā /
SkPur (Rkh), Revākhaṇḍa, 180, 49.1 śrutvākhyānam idaṃ devī vavande tīrthamuttamam /
SkPur (Rkh), Revākhaṇḍa, 180, 59.1 tatrasthāṃ pūjayed devīṃ snātukāmāṃ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 180, 60.1 kuru pāpakṣayaṃ devi saṃsārānmāṃ samuddhara /
SkPur (Rkh), Revākhaṇḍa, 181, 9.2 uvāca devī deveśaṃ kimidaṃ dṛśyate prabho //
SkPur (Rkh), Revākhaṇḍa, 181, 12.2 uvāca devī deveśaṃ śūlapāṇiṃ maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 181, 39.2 paśya devi mahābhāge śamaṃ viprasya sundari //
SkPur (Rkh), Revākhaṇḍa, 181, 56.2 uvāca varado 'smīti devyā saha varottamam //
SkPur (Rkh), Revākhaṇḍa, 181, 60.3 anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān //
SkPur (Rkh), Revākhaṇḍa, 182, 14.2 ājagāma ramā devī bhṛgukacchaṃ tvarānvitā //
SkPur (Rkh), Revākhaṇḍa, 182, 22.1 etacchrutvā tu sā devī nigamaṃ naigamaiḥ kṛtam /
SkPur (Rkh), Revākhaṇḍa, 182, 28.2 iti śaptvā ramādevī tadaiva ca divaṃ yayau //
SkPur (Rkh), Revākhaṇḍa, 182, 30.1 gatāṃ dṛṣṭvā tato devīm ṛṣīṃścaiva tapodhanān /
SkPur (Rkh), Revākhaṇḍa, 182, 46.2 sarvaduḥkhāpahā devī nāmnā saubhāgyasundarī //
SkPur (Rkh), Revākhaṇḍa, 182, 47.1 vasiṣyāmi tayā devyā sahito bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 184, 11.1 tatra dhauteśvarīṃ devīṃ sthāpitāṃ vṛṣabheṇa tu /
SkPur (Rkh), Revākhaṇḍa, 184, 14.1 vidhautapāpaṃ mahitaṃ dharmaśaktyā viśenna hatyā devībhayāt prabhītā /
SkPur (Rkh), Revākhaṇḍa, 186, 12.1 śmaśānavāsinīṃ devīṃ bahubhūtasamanvitām /
SkPur (Rkh), Revākhaṇḍa, 186, 14.2 cāmuṇḍā tatra sā devī siddhakṣetre vyavasthitā //
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 20.1 himādrisambhavā devī dayādarśitavigrahā /
SkPur (Rkh), Revākhaṇḍa, 186, 31.1 śrutvā tu garuḍenoktaṃ devīvṛttacatuṣṭayam /
SkPur (Rkh), Revākhaṇḍa, 186, 34.1 tvayā cātra sadā devi sthātavyaṃ tīrthasannidhau /
SkPur (Rkh), Revākhaṇḍa, 186, 34.3 evaṃ bhaviṣyatītyuktvā devī devairabhiṣṭutā //
SkPur (Rkh), Revākhaṇḍa, 186, 36.1 anumānya tadā devīṃ kṛtaṃ tasyāṃ samarpitam /
SkPur (Rkh), Revākhaṇḍa, 186, 36.3 rakṣaṇāya mayā devi yogakṣemārthasiddhaye //
SkPur (Rkh), Revākhaṇḍa, 186, 37.1 mātṛvatpratipālyaṃ te sadā devi puraṃ mama /
SkPur (Rkh), Revākhaṇḍa, 189, 16.1 uddhṛtya jagatāṃ devīmudīrṇo bhṛgukacchake /
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
SkPur (Rkh), Revākhaṇḍa, 194, 15.3 prāha tuṣṭo 'smi te devi varaṃ vṛṇu yathepsitam //
SkPur (Rkh), Revākhaṇḍa, 194, 33.2 nārāyaṇagirā devi vijñapto 'smi yatastvayā /
SkPur (Rkh), Revākhaṇḍa, 194, 35.1 tasmātsarvāśrayo devi giriḥ parvatarāṅ bhavet /
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 2.2 śrutvā devoditaṃ devī sthāpayāmāsa bhāskaram //
SkPur (Rkh), Revākhaṇḍa, 198, 5.2 kathaṃ śūleśvarī devī kathaṃ śūleśvaro haraḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 47.3 jaganmātāmbikā devī tvāmṛtenānvapūrayat //
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 198, 54.2 anādinidhanā devī hyapratarkyā sureśvara //
SkPur (Rkh), Revākhaṇḍa, 198, 58.2 vāmataḥ pratimā devī tadā śūleśvarī sthitā //
SkPur (Rkh), Revākhaṇḍa, 198, 64.2 prayāge lalitā devī kāmukā gandhamādane //
SkPur (Rkh), Revākhaṇḍa, 198, 85.1 bhīmādevī himādrau tu puṣṭirvastreśvare tathā /
SkPur (Rkh), Revākhaṇḍa, 199, 7.1 atitejoraverdṛṣṭvā rājñī devī narottama /
SkPur (Rkh), Revākhaṇḍa, 199, 10.2 sammukhī tu tato devī nivṛttā laghuvikramā //
SkPur (Rkh), Revākhaṇḍa, 200, 17.2 gāyatrīṃ ca japed devīṃ pavitrāṃ vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 200, 18.1 gāyatrīṃ tu japed devīṃ yaḥ sandhyānantaraṃ dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 2.2 tathā koṭīśvarī devī cāmuṇḍā mahiṣārdinī //
SkPur (Rkh), Revākhaṇḍa, 209, 126.2 pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate //
SkPur (Rkh), Revākhaṇḍa, 218, 55.2 reṇukāṃ caiva ye devīṃ paśyanti bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 12.2 praṇamya ca punardevīṃ saṅgame revayā saha //
SkPur (Rkh), Revākhaṇḍa, 229, 7.1 carite tu śrute devyā labhate tādṛśaṃ phalam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.2 praṇamya narmadāṃ devīṃ vakṣye tīrthāvaliṃ tvimām //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.2 tathā meghavanaṃ tīrthaṃ devyā nāmānukīrtanam //
SkPur (Rkh), Revākhaṇḍa, 232, 6.2 ajarāmamarāṃ devīṃ daityadhvaṃsakarīṃ parām //
Sātvatatantra
SātT, 1, 17.2 puruṣādhiṣṭhitā devī prakṛtir guṇasaṃgrahā //
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 1, 1.2 praṇamya śirasā devī gaurī pṛcchati śaṃkaram //
UḍḍT, 1, 7.3 tadvad iṣyāmi te devi tat sarvaṃ samudāhṛtam //
UḍḍT, 7, 3.2 anena vidhinā devi catuścaraṇagāminī //
UḍḍT, 8, 7.4 anena mantreṇa yā narī vidhānena niratavarjitā abrahmacāriṇī devī vandhyā pañcapativarjitā /
UḍḍT, 8, 9.2 te sarve pralayaṃ yānti satyaṃ devi mayoditam //
UḍḍT, 8, 12.7 vidhānam asyā bravīmīti devī /
UḍḍT, 9, 48.2 tataḥ siddhā bhaved devi vicitrā vāñchitapradā //
UḍḍT, 9, 54.3 tataḥ siddhā bhaved devi vikalā vāñchitapradā //
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 61.3 japet siddhā bhaved devī śobhanā bhogadāyinī //
UḍḍT, 9, 64.3 ghṛtāktaguggulair home devī saubhāgyadā bhavet //
UḍḍT, 9, 65.3 kṛtvā cābhyarcayed devīṃ dhūpaṃ dattvā sahasrakam //
UḍḍT, 9, 67.1 naṭī devī samāgatya nidhānaṃ rasam añjanam /
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 71.3 vidhāya pūjayed devīṃ tato mantrāyutaṃ japet //
UḍḍT, 9, 72.2 ardharātre gate devī dīnārāṇāṃ sahasrakam //
UḍḍT, 9, 74.3 māsam ekaṃ tato devī nidhiṃ darśayati dhruvam //
UḍḍT, 9, 75.2 kuṅkumena samālikhya bhūrje devīṃ sulakṣaṇām /
UḍḍT, 9, 76.1 kṛtvā devīṃ sahasraṃ ca trisaṃdhyaṃ parivartayet /
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 80.1 niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati /
UḍḍT, 9, 81.2 tataḥ prasannā sā devī yacchaty añjanam uttamam //
UḍḍT, 9, 85.3 śaṅkhaliptapaṭe yasmād devīṃ gaurīṃ dhṛtotpalām //
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //
UḍḍT, 10, 9.1 oṃ namo rasācāriṇe maheśvarāya mama paryaṭane sarvalokalocanāni bandhaya 2 devy ājñāpayati svāhā /
UḍḍT, 12, 2.3 taṃ vadiṣyāmi te devi sarvaṃ tat samupāhṛtam //
UḍḍT, 12, 3.1 devi yo dvijo mantrais tu viprahanyān na saṃśayaḥ /
UḍḍT, 13, 1.10 gṛhārcāṃ kārayed devaṃ śivaṃ devyā sahārcayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 2.3 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre //