Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 6, 8.2 digdeśakālāvyutpanno bālakaḥ pañcahāyanaḥ //
BhāgPur, 1, 9, 9.2 pūjayāmāsa dharmajño deśakālavibhāgavit //
BhāgPur, 1, 15, 27.1 deśakālārthayuktāni hṛttāpopaśamāni ca /
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 2, 15.2 kāle ca deśe ca mano na sajjayet prāṇān niyacchen manasā jitāsuḥ //
BhāgPur, 3, 7, 5.1 deśataḥ kālato yo 'sāv avasthātaḥ svato 'nyataḥ /
BhāgPur, 3, 8, 13.2 guṇena kālānugatena viddhaḥ sūṣyaṃs tadābhidyata nābhideśāt //
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 3, 28, 6.1 svadhiṣṇyānām ekadeśe manasā prāṇadhāraṇam /
BhāgPur, 3, 28, 8.1 śucau deśe pratiṣṭhāpya vijitāsana āsanam /
BhāgPur, 4, 8, 54.3 saparyāṃ vividhair dravyair deśakālavibhāgavit //
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
BhāgPur, 8, 8, 25.1 tasyāṃsadeśa uśatīṃ navakañjamālāṃ mādyanmadhuvratavarūthagiropaghuṣṭām /
BhāgPur, 11, 13, 4.1 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca /
BhāgPur, 11, 18, 6.2 deśakālabalābhijño nādadītānyadāhṛtam //
BhāgPur, 11, 18, 24.2 puṇyadeśasaricchailavanāśramavatīṃ mahīm //
BhāgPur, 11, 20, 2.2 dravyadeśavayaḥkālān svargaṃ narakam eva ca //
BhāgPur, 11, 21, 7.1 deśakālādibhāvānāṃ vastūnāṃ mama sattama /
BhāgPur, 11, 21, 8.1 akṛṣṇasāro deśānām abrahmaṇyo 'śucir bhavet /
BhāgPur, 11, 21, 11.2 aghaṃ kurvanti hi yathā deśāvasthānusārataḥ //