Occurrences

Hitopadeśa

Hitopadeśa
Hitop, 1, 3.4 tatra nānādigdeśād āgatya rātrau pakṣiṇo nivasanti /
Hitop, 1, 16.3 deśe kāle ca pātre ca tad dānaṃ sāttvikaṃ viduḥ //
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Hitop, 1, 56.3 asti magadhadeśe campakavatī nāma araṇyānī /
Hitop, 1, 70.10 nirastapādape deśe eraṇḍo 'pi drumāyate //
Hitop, 1, 73.2 atha prātaḥ sarve yathābhimatadeśaṃ gatāḥ /
Hitop, 1, 105.2 ko vīrasya manasvinaḥ svaviṣayaḥ ko vā videśaḥ smṛtaḥ yaṃ deśaṃ śrayate tam eva kurute bāhupratāpārjitam /
Hitop, 1, 108.4 yasmin deśe na sammāno na vṛttir na ca bāndhavaḥ /
Hitop, 1, 108.5 na ca vidyāgamaḥ kaścit taṃ deśaṃ parivarjayet //
Hitop, 1, 158.8 śūkareṇāpy āgatya pralayaghanaghoragarjanaṃ kurvāṇena sa vyādho muṣkadeśe hataḥ chinnadruma iva papāta /
Hitop, 2, 31.3 asti magadhadeśe dharmāraṇyasaṃnihitavasudhāyāṃ śubhadattanāmnā kāyasthena vihāraḥ kartum ārabdhaḥ /
Hitop, 2, 86.1 tato deśavyavahārānabhijñaḥ saṃjīvakaḥ sabhayam upasṛtya sāṣṭāṅgapātaṃ karaṭakaṃ praṇatavān /
Hitop, 2, 168.2 bhūmyekadeśasya guṇānvitasya bhṛtyasya vā buddhimataḥ praṇāśaḥ /
Hitop, 3, 4.2 tataḥ kutaścid deśād āgatya dīrghamukho nāma bakaḥ praṇamyopaviṣṭaḥ /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 4.18 asmaddeśe gamyatām /
Hitop, 3, 17.18 eṣa duṣṭo 'smaddeśe carann api devapādān adhikṣipati /
Hitop, 3, 17.24 svadeśajo 'sau /
Hitop, 3, 17.26 svadeśajaṃ kulācāraviśuddham upadhāśucim /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 78.2 paradeśapraveśe ca kuryād āṭavikān puraḥ //
Hitop, 3, 97.1 svarājyaṃ vāsayed rājā paradeśāpaharaṇāt /
Hitop, 3, 102.4 vīravaro nāma rājaputraḥ kutaścid deśād āgatya rājadvāram upagamya pratīhāram uvāca ahaṃ tāvad vartanārthī rājaputraḥ /
Hitop, 4, 6.3 asti magadhadeśe phullotpalābhidhānaṃ saraḥ /
Hitop, 4, 22.5 tatas tam ādāyāsau kumbhakārasya bhāṇḍapūrṇamaṇḍapaikadeśe raudreṇākulitaḥ suptaḥ /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 23.4 anyathā varṣākāle prāpte punas tulyabalena vigrahe saty asmākaṃ parabhūmiṣṭhānāṃ svadeśagamanam api durlabhaṃ bhaviṣyati /
Hitop, 4, 128.1 yatra bhūmyekadeśena paṇena ripur ūrjitaḥ /