Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 22.2 nirṇayecca nirātaṅke deśe ca nirupaplave //
ĀK, 1, 2, 100.1 ṣaṭkoṇaḥ karṇadeśācca brahmarandhrāntamīśvari /
ĀK, 1, 7, 86.1 jāṅgale bahavo jātā deśe sādhāraṇe kvacit /
ĀK, 1, 12, 20.2 tattīrthacchidradeśe ca svāñjaliṃ prakṣipedataḥ //
ĀK, 1, 12, 23.1 devasya nikaṭe deśe cottare tintriṇītaruḥ /
ĀK, 1, 12, 70.1 dvāradeśe mudgavarṇaṃ catvāraḥ sparśakā amī /
ĀK, 1, 15, 141.1 te saptadeśeṣūtpannāḥ saptadhā nāma dhārakāḥ /
ĀK, 1, 15, 141.2 vindhyadeśe kānyakubje saurāṣṭre himavadgirau //
ĀK, 1, 15, 142.1 gaṅgātaṭe ca kāśmīre vainyadeśe yathākramam /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 143.1 jīvantī tvabhayā jātā deśe deśe yathākramam /
ĀK, 1, 15, 149.1 śuddhadeśe puṇyadine grahaṇe candrasūryayoḥ /
ĀK, 1, 15, 195.2 na goghrātaṃ padā spṛṣṭaṃ śucau deśe vinikṣipet //
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 15, 502.1 āṣāḍhe kārttike māse caityadeśe prarohati /
ĀK, 1, 16, 89.2 vastreṇa ca tato vātaśūnyadeśe vasansudhīḥ //
ĀK, 1, 16, 111.1 evaṃprāyeṣu deśeṣu na grāhyā siddhamūlikā /
ĀK, 1, 21, 78.2 yasmindeśe kuṭī divyā kalpitā yogisattamaiḥ //
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
ĀK, 1, 23, 492.2 taṃ mukhe kṣaṇikaṃ jātaṃ karṇadeśe tu vāsaram //
ĀK, 1, 26, 35.1 dvyaṅgulaṃ valayaṃ dadyānmadhyadeśe ca kaṇṭhataḥ /
ĀK, 1, 26, 39.2 sudṛḍhāṃ madhyadeśe ca dvyaṅgulacchidrasaṃyutām //
ĀK, 1, 26, 78.1 kaṇṭhādho dvyaṅgule deśe jātādhāraṃ ca tatra ca /
ĀK, 2, 1, 89.2 tāpyaṃ ca tāpijaṃ tārkṣyaṃ tāpīdeśasamudbhavam //
ĀK, 2, 1, 260.1 saurāṣṭradeśakhanijaḥ sa hi kampillako mataḥ /
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
ĀK, 2, 8, 52.1 kaliṅgakosalau deśau mataṅgādrihimālayau /
ĀK, 2, 9, 22.1 pañcāṅgakā pañcadaśacchadāḍhyā sarpākṛtiḥ śoṇitaparvadeśā /