Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 17, 3.1 athāsyā dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya hṛdayadeśam abhimṛśati /
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
BhārGS, 1, 25, 11.1 yadā yadā sūtikārogaḥ syād dakṣiṇasya padas taptodakena pārṣṇiṃ kledayitvā tadā tadā taṃ deśam avamārṣṭi yatrāsyā duḥkhaṃ bhavati dhanurmaṭacī puruṣasya hastayor ekaśataṃ śṛṇor aṅga te dhāpayitāras tvaṃ rogasyeśiṣe tvam u rogasya sūtikārogabhaiṣajyam asyamuṣyā iti //
BhārGS, 2, 1, 10.1 tato yāvantaṃ deśaṃ kāmayata imaṃ sarpā nāgaccheyuriti taṃ saṃtatayodadhārayānupariṣiñcaty apa śveta padā jahi pūrveṇa cāpareṇa ca /
BhārGS, 3, 13, 6.0 kāmāya svāheti śayanadeśe //
BhārGS, 3, 13, 7.0 vanaspatibhyaḥ svāheti sthūṇādeśe //
BhārGS, 3, 13, 9.0 gṛhyābhyaḥ svāhā gṛhapatibhyaḥ svāhāvasānebhyaḥ svāhāvasānapatibhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 14, 9.1 saptarṣibhyaḥ svāhā sarvabhūtebhyaḥ svāhety uttarapūrve deśe //
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //