Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 37.2 deśasyācaraṇān nityaṃ caritraṃ tatprakīrtitam //
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 45.2 vākyābhāve tu sarveṣāṃ deśadṛṣṭena saṃnayet //
KātySmṛ, 1, 46.1 yasya deśasya yo dharmaḥ pravṛttaḥ sārvakālikaḥ /
KātySmṛ, 1, 46.2 śrutismṛtyavirodhena deśadṛṣṭaḥ sa ucyate //
KātySmṛ, 1, 47.1 deśapattanagoṣṭheṣu puragrāmeṣu vāsinām /
KātySmṛ, 1, 48.1 deśasyānumatenaiva vyavasthā yā nirūpitā /
KātySmṛ, 1, 50.2 pramāṇadeśadṛṣṭaṃ tu yad evam iti niścitam //
KātySmṛ, 1, 112.1 ekāhadvyāhādyapekṣaṃ deśakālādyapekṣayā /
KātySmṛ, 1, 113.1 deśakālavayaḥśaktyādyapekṣaṃ bhojanaṃ smṛtam /
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
KātySmṛ, 1, 138.1 deśakālavihīnaś ca dravyasaṃkhyāvivarjitaḥ /
KātySmṛ, 1, 157.2 mūlaṃ vā sākṣiṇo vātha paradeśe sthitā yadā //
KātySmṛ, 1, 158.1 tatra kālo bhavet puṃsām ā svadeśasamāgamāt /
KātySmṛ, 1, 188.2 pakṣaikadeśavyāpyeva tat tu naivottaraṃ bhavet //
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 189.1 pakṣaikadeśe yat satyam ekadeśe ca kāraṇam /
KātySmṛ, 1, 189.2 mithyā caivaikadeśe ca saṅkarāt tad anuttaram //
KātySmṛ, 1, 219.1 yady ekadeśavyāptāpi kriyā vidyeta mānuṣī /
KātySmṛ, 1, 236.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
KātySmṛ, 1, 248.1 anirdeśaś ca deśasya nirdeśo 'deśakālayoḥ /
KātySmṛ, 1, 249.2 asākṣimatsākṣimac ca siddhir deśasthites tayoḥ //
KātySmṛ, 1, 252.2 deśācārasthitiyutaṃ samagraṃ sarvavastuṣu //
KātySmṛ, 1, 268.1 deśācārayutaṃ varṣamāsapakṣādivṛddhimat /
KātySmṛ, 1, 270.1 deśācāraviruddhaṃ yat saṃdigdhaṃ kramavarjitam /
KātySmṛ, 1, 364.1 nagaragrāmadeśeṣu niyuktā ye padeṣu ca /
KātySmṛ, 1, 399.1 deśaṃ kālaṃ dhanaṃ saṃkhyāṃ rūpaṃ jātyākṛtī vayaḥ /
KātySmṛ, 1, 436.1 kāladeśavirodhe tu yathāyuktaṃ prakalpayet /
KātySmṛ, 1, 445.2 punas tatra nimajjet sa deśacihnavibhāvite //
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
KātySmṛ, 1, 477.2 deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 504.1 svadeśe 'pi sthito yas tu na dadyād yācitaḥ kvacit /
KātySmṛ, 1, 531.1 darśanapratibhūryas taṃ deśe kāle na darśayet /
KātySmṛ, 1, 548.1 vidyamāne 'pi rogārte svadeśāt proṣite 'pi vā /
KātySmṛ, 1, 580.2 yāvan na dadyād deyaṃ ca deśācārasthitir yathā //
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 629.2 deśasthityā pradātavyaṃ grahītavyaṃ tathaiva ca //
KātySmṛ, 1, 735.2 grāmasīmāsu ca tathā tadvan nagaradeśayoḥ //
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 771.2 vṛttadeśakulādīnām aślīlā sā budhaiḥ smṛtā //
KātySmṛ, 1, 815.1 svadeśe yasya yat kiṃciddhṛtaṃ deyaṃ nṛpeṇa tu /
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
KātySmṛ, 1, 827.1 paradeśāddhṛtaṃ dravyaṃ vaideśyena yadā bhavet /
KātySmṛ, 1, 887.1 deśasya jāteḥ saṅghasya dharmo grāmasya yo bhṛguḥ /
KātySmṛ, 1, 892.1 kṣetraṃ sādhāraṇaṃ tyaktvā yo 'nyadeśaṃ samāśritaḥ /