Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 2, 1, 90.2 deśācāravidhis tv anyo yatrarṇam avatiṣṭhati //
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 1, 115.2 asākṣimat sākṣimac ca siddhir deśasthites tayoḥ //
NāSmṛ, 2, 1, 116.1 deśācārāviruddhaṃ yad vyaktādhikṛtalakṣaṇam /
NāSmṛ, 2, 1, 122.1 lekhye deśāntaranyaste dagdhe durlikhite hṛte /
NāSmṛ, 2, 1, 212.1 deśakālavayodravyapramāṇākṛtijātiṣu /
NāSmṛ, 2, 1, 217.2 deśakālārthasaṃbandhaparimāṇakriyādibhiḥ //
NāSmṛ, 2, 3, 14.1 kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik /
NāSmṛ, 2, 6, 18.2 yadi deśe ca kāle ca svāminaḥ svasya śaṃsati //
NāSmṛ, 2, 8, 12.1 tasmād deśe ca kāle ca vaṇig arghaṃ parākramet /
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 51.1 prāptā deśād dhanakrītā kṣutpipāsāturā ca yā /
NāSmṛ, 2, 12, 52.1 deśadharmān apekṣya strī gurubhir yā pradīyate /
NāSmṛ, 2, 15/16, 1.1 deśajātikulādīnām ākrośanyaṅgasaṃhitam /
NāSmṛ, 2, 15/16, 26.2 kaṭyāṃ kṛtāṅko nirvāsyaḥ sphigdeśaṃ vāsya kartayet //
NāSmṛ, 2, 19, 5.1 deśagrāmagṛhaghnāś ca pathighnā granthimocakāḥ /
NāSmṛ, 2, 19, 14.1 svadeśaghātino ye syus tathā panthāvarodhinaḥ /
NāSmṛ, 2, 19, 16.1 deśaṃ kālaṃ diśaṃ jātiṃ nāma vā saṃpratiśrayam /
NāSmṛ, 2, 19, 45.1 aparādhaṃ parijñāya deśakālau ca tattvataḥ /