Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 17, 1.3 aṣṭapatraṃ likhetpadmaṃ śucau deśe sakarṇikam //
GarPur, 1, 24, 4.2 vajrakhaḍgādikā mudrāḥ śivādyā vahnideśataḥ //
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 39, 13.1 rāhuṃ vāyavyadeśe tu nandyāvartanibhaṃ hara /
GarPur, 1, 47, 45.1 nāṭyaśālā ca kartavyā dvāradeśasamāśrayā /
GarPur, 1, 50, 15.1 prakṣālya bhuktvā tajjahyācchucau deśe samāhitaḥ /
GarPur, 1, 55, 14.2 vindhyāntarnilayā deśāḥ pūrvadakṣiṇataḥ smṛtāḥ //
GarPur, 1, 55, 18.2 mahākeśā mahānāsā deśāstūttarapaścime //
GarPur, 1, 65, 95.1 anulbaṇaṃ sandhideśaṃ samaṃ jānudvayaṃ śubham /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 69, 39.1 evaṃ hi siṃhale deśe kurvanti kuśalā janāḥ /
GarPur, 1, 70, 15.1 varṇānuyāyinasteṣām āndhradeśe tathāpare /
GarPur, 1, 70, 16.1 tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake /
GarPur, 1, 70, 21.1 kalaśapurodbhavasiṃhalatumburudeśotthamuktapāṇīyāḥ /
GarPur, 1, 70, 22.2 kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt //
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 72, 1.3 deśe papāta ditijasya nitāntakāntaṃ protphullanīrajasamadyuti netrayugmam //
GarPur, 1, 76, 1.2 himavatyuttaradeśe vīryaṃ patitaṃ suradviṣastasya /
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 82, 5.1 ānīya kīkaṭe deśe śayanaṃ cākarod balī /
GarPur, 1, 87, 40.2 deśaśatrukālakākṣas taddhantā padmanābhakaḥ //
GarPur, 1, 89, 75.2 akāle 'pyatha vā deśe vidhihīnamathāpi vā //
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 93, 7.1 deśakāla upāyena dravyaṃ śraddhāsamanvitam /
GarPur, 1, 94, 5.1 antarjānuḥ śucau deśa upaviṣṭa udaṅmukhaḥ /
GarPur, 1, 94, 20.2 ekadeśamupādhyāya ṛtvigyajñakṛducyate //
GarPur, 1, 96, 52.1 deśe 'śucāvātmani ca vidyutstanitasaṃplave /
GarPur, 1, 105, 47.2 deśaṃ kālaṃ vayaḥ śaktiṃ pāpaṃ cāvekṣya yatnataḥ //
GarPur, 1, 106, 20.1 dāne vivāhe yajñe ca saṃgrāme deśaviplave /
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 109, 5.1 tyajeddeśamasadvṛttaṃ vāsaṃ sopadravaṃ tyajet /
GarPur, 1, 109, 20.1 yasmindeśe na saṃmānaṃ na prītirna ca bāndhavāḥ /
GarPur, 1, 109, 20.2 na ca vidyāgamaḥ kaścittaṃ deśaṃ parivarjayet //
GarPur, 1, 115, 1.3 kukanyāṃ ca kudeśaṃ ca dūrataḥ parivarjayet //
GarPur, 1, 115, 3.1 dhanyāste ye na paśyanti deśabhaṅgaṃ kulakṣayam /
GarPur, 1, 115, 74.1 ācāraḥ kulam ākhyāti deśamākhyāti bhāṣitam /
GarPur, 1, 123, 8.2 bilvapatrairjānudeśaṃ nābhiṃ gandhena cāpare //
GarPur, 1, 152, 13.1 śūnyānāṃ grāmadeśānāṃ darśanaṃ śuṣyato 'mbhasaḥ /
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 163, 9.2 yaṃyaṃ deśaṃ visarpaśca visarpati bhavet sa saḥ //
GarPur, 1, 163, 19.1 prāyeṇāmāśayaṃ gṛhṇannekadeśaṃ na cātiruk /
GarPur, 1, 168, 25.1 deśakālavayovahnisāmyaprakṛtibheṣajam /
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /