Occurrences

Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gaṇakārikā
Harṣacarita
Kātyāyanasmṛti
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sūryasiddhānta
Trikāṇḍaśeṣa
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇusmṛti
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Rājamārtaṇḍa
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājagṛhyasūtra
BhārGS, 3, 19, 2.0 ekadeśaś ced uddhṛtyaitat kṛtvaitayā juhuyāt //
Gautamadharmasūtra
GautDhS, 1, 8, 26.1 yasya tu khalu saṃskārāṇāmekadeśo 'py aṣṭāv ātmaguṇā atha sa brahmaṇaḥ sāyujyaṃ sālokyaṃ ca gacchati //
Gopathabrāhmaṇa
GB, 1, 1, 28, 2.0 dvāparādāv ṛṣīṇām ekadeśo doṣapatir iha cintām āpede tribhiḥ somaḥ pātavyaḥ samāptam iva bhavati //
GB, 2, 2, 15, 10.0 yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 31.0 tasya ha vā etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
JaimGS, 2, 9, 4.2 vindhya aṅgārakadeśo madhyadeśo budhaḥ smṛtaḥ /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
JaimGS, 2, 9, 4.3 bṛhaspatiḥ sindhudeśaḥ śukradeśo ghaṭeṣu ca /
Taittirīyāraṇyaka
TĀ, 2, 15, 1.1 tasya vā etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 3.1 yady asaṃsthimaty ubhau ced ekādaśaḥ saṃsthāpayed ekadeśo 'nnāni juhuyāt //
Āpastambaśrautasūtra
ĀpŚS, 20, 13, 11.1 namo rājñe namo varuṇāyeti vetasaśākhayāśvatūparagomṛgān agniṣṭha upākaroti yeṣāṃ cānādiṣṭo deśaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 4, 7.0 vijñāyate tasya dvāvanadhyāyau yad ātmā aśucir yad deśaḥ //
Arthaśāstra
ArthaŚ, 2, 14, 40.1 tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate //
ArthaŚ, 2, 25, 25.1 tasya svadeśo vyākhyānaṃ kāpiśāyanaṃ hārahūrakam iti //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 6, 10.1 nāṣṭikaścet tad eva pratisaṃdadhyād yasya pūrvo dīrghaśca paribhogaḥ śucir vā deśas tasya dravyam iti vidyāt //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 7.0 viśiṣṭaliṅgo nadī deśo 'grāmāḥ //
Carakasaṃhitā
Ca, Sū., 10, 12.1 na ca kālaguṇastulyo na deśo durupakramaḥ /
Ca, Sū., 14, 68.3 yatra deśe yathā yogyo deśo rakṣyaśca yo yathā //
Ca, Sū., 20, 23.2 saṃgrahaḥ prakṛtirdeśo vikāramukhamīraṇam /
Ca, Nid., 3, 18.3 diṣṭaṃ nidāne gulmānāmekadeśaśca karmaṇām //
Ca, Vim., 1, 22.9 deśaḥ punaḥ sthānaṃ sa dravyāṇāmutpattipracārau deśasātmyaṃ cācaṣṭe /
Ca, Vim., 3, 6.2 te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti //
Ca, Vim., 3, 47.2 jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo'pi ca //
Ca, Vim., 6, 5.6 iti doṣāḥ kevalā vyākhyātā vikāraikadeśaśca //
Ca, Vim., 8, 52.1 athānuyogaḥ anuyogo nāma sa yat tadvidyānāṃ tadvidyaireva sārdhaṃ tantre tantraikadeśe vā praśnaḥ praśnaikadeśo vā jñānavijñānavacanaprativacanaparīkṣārtham ādiśyate /
Ca, Vim., 8, 75.1 deśastvadhiṣṭhānam //
Ca, Vim., 8, 84.1 daśavidhaṃ tu parīkṣyaṃ kāraṇādi yaduktamagre tadiha bhiṣagādiṣu saṃsārya saṃdarśayiṣyāmaḥ iha kāryaprāptau kāraṇaṃ bhiṣak karaṇaṃ punarbheṣajaṃ kāryayonirdhātuvaiṣamyaṃ kāryaṃ dhātusāmyaṃ kāryaphalaṃ sukhāvāptiḥ anubandhaḥ khalvāyuḥ deśo bhūmirāturaśca kālaḥ punaḥ saṃvatsaraścāturāvasthā ca pravṛttiḥ pratikarmasamārambhaḥ upāyastu bhiṣagādīnāṃ sauṣṭhavamabhividhānaṃ ca samyak /
Ca, Vim., 8, 92.1 deśastu bhūmirāturaśca //
Ca, Vim., 8, 94.1 āturastu khalu kāryadeśaḥ /
Ca, Śār., 4, 30.2 yadā hyasyāḥ śoṇite garbhāśayabījabhāgaḥ pradoṣamāpadyate tadā vandhyāṃ janayati yadā punarasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajāṃ janayati yadā tvasyāḥ śoṇite garbhāśayabījabhāgāvayavaḥ strīkarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā stryākṛtibhūyiṣṭhāmastriyaṃ vārtāṃ nāma janayati tāṃ strīvyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Mahābhārata
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 2, 8.1 yena liṅgena yo deśo yuktaḥ samupalakṣyate /
MBh, 1, 2, 11.2 puṇyaśca ramaṇīyaśca sa deśo vaḥ prakīrtitaḥ //
MBh, 1, 2, 12.2 yathā deśaḥ sa vikhyātas triṣu lokeṣu viśrutaḥ //
MBh, 1, 57, 7.2 ūdhaḥ pṛthivyā yo deśastam āvasa narādhipa //
MBh, 1, 57, 9.1 atyanyān eṣa deśo hi dhanaratnādibhir yutaḥ /
MBh, 1, 57, 59.2 yena deśaḥ sa sarvastu tamobhūta ivābhavat //
MBh, 1, 98, 32.4 aṅgasyāṅgo 'bhavad deśo vaṅgo vaṅgasya ca smṛtaḥ /
MBh, 1, 102, 12.2 sa deśaḥ pararāṣṭrāṇi pratigṛhyābhivardhitaḥ /
MBh, 1, 145, 28.3 na bhojanaṃ viruddhaṃ syān na strī deśo nibandhanam /
MBh, 1, 192, 7.15 ayaṃ deśaśca kālaśca pāṇḍavoddharaṇāya naḥ /
MBh, 1, 206, 17.2 kaścāyaṃ subhago deśaḥ kā ca tvaṃ kasya cātmajā //
MBh, 1, 211, 3.2 sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ //
MBh, 3, 29, 31.2 nādeśakāle kiṃcit syād deśaḥ kālaḥ pratīkṣyate /
MBh, 3, 58, 22.2 ataḥ paraṃ ca deśo 'yaṃ dakṣiṇe dakṣiṇāpathaḥ //
MBh, 3, 83, 83.1 yatra gaṅgā mahārāja sa deśas tat tapovanam /
MBh, 3, 121, 20.1 eṣa śaryātiyajñasya deśas tāta prakāśate /
MBh, 3, 129, 3.1 deśo nāhuṣayajñānām ayaṃ puṇyatamo nṛpa /
MBh, 3, 140, 15.3 deśo hyayaṃ durgatamo mato 'sya tasmāt paraṃ śaucam ihācaradhvam //
MBh, 3, 142, 25.1 nātaptatapasā śakyo deśo gantuṃ vṛkodara /
MBh, 3, 169, 10.2 sa deśo yatra vartāma guheva samapadyata //
MBh, 3, 169, 18.2 samācchādyata deśaḥ sa vikīrṇair iva parvataiḥ //
MBh, 4, 1, 13.3 deśaḥ puṇyaḥ samuddiṣṭaḥ sarvabādhāvivarjitaḥ /
MBh, 5, 19, 31.1 eṣa deśaḥ suvistīrṇaḥ prabhūtadhanadhānyavān /
MBh, 5, 86, 3.1 deśaḥ kālastathāyukto na hi nārhati keśavaḥ /
MBh, 5, 113, 5.2 adyāyaṃ tārito deśo mama tārkṣya tvayānagha //
MBh, 6, 13, 20.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MBh, 6, 13, 21.1 manonugāt paraścoṣṇo deśaḥ kurukulodvaha /
MBh, 6, 20, 10.1 tasya sainyaṃ dhārtarāṣṭrāśca sarve bāhlīkānām ekadeśaḥ śalaśca /
MBh, 11, 6, 2.1 sa deśaḥ kva nu yatrāsau vasate dharmasaṃkaṭe /
MBh, 12, 59, 32.1 ātmā deśaśca kālaścāpyupāyāḥ kṛtyam eva ca /
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 135, 21.1 pṛthivī deśa ityuktaḥ kālaḥ sa ca na dṛśyate /
MBh, 12, 137, 86.1 gṛhaṃ kṣetrāṇi mitrāṇi svadeśa iti cāpare /
MBh, 12, 137, 92.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
MBh, 12, 137, 94.1 bhāryā deśo 'tha mitrāṇi putrasaṃbandhibāndhavāḥ /
MBh, 12, 185, 8.1 sa svargasadṛśo deśastatra hyuktāḥ śubhā guṇāḥ /
MBh, 12, 195, 10.2 tadvaccharīreṣu bhavanti pañca jñānaikadeśaḥ paramaḥ sa tebhyaḥ //
MBh, 12, 308, 149.1 hato deśaḥ puraṃ dagdhaṃ pradhānaḥ kuñjaro mṛtaḥ /
MBh, 12, 323, 21.2 sa deśo yatra nastaptaṃ tapaḥ paramadāruṇam /
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 331, 33.1 teṣu tatropaviṣṭeṣu sa deśo 'bhivyarājata /
MBh, 13, 27, 96.1 udāhṛtaḥ sarvathā te guṇānāṃ mayaikadeśaḥ prasamīkṣya buddhyā /
MBh, 13, 79, 16.1 guṇavacanasamuccayaikadeśo nṛvara mayaiṣa gavāṃ prakīrtitaste /
MBh, 13, 139, 26.2 apuṇya eṣa bhavatu deśastyaktastvayā śubhe //
MBh, 13, 140, 24.2 hatāśca khalino yatra sa deśaḥ khalino 'bhavat //
MBh, 14, 14, 9.2 bahvāścaryo hi deśaḥ sa śrūyate dvijasattama //
MBh, 16, 8, 23.1 yastu deśaḥ priyastasya jīvato 'bhūnmahātmanaḥ /
MBh, 18, 2, 27.2 deśo 'yaṃ kaśca devānām etad icchāmi veditum //
Manusmṛti
ManuS, 2, 19.2 eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 2, 23.2 sa jñeyo yajñiyo deśo mlecchadeśas tv ataḥ paraḥ //
ManuS, 9, 248.1 samyaṅniviṣṭadeśas tu kṛtadurgaś ca śāstrataḥ /
Rāmāyaṇa
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 46, 10.1 eṣa deśaḥ sa kākutstha mahendrādhyuṣitaḥ purā /
Rām, Bā, 49, 4.2 deśo vidhīyatāṃ brahman yatra vatsyāmahe vayam //
Rām, Ay, 78, 15.1 niṣkuṭaś caiva deśo 'yaṃ vañcitāś cāpi te vayam /
Rām, Ay, 79, 4.2 gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ //
Rām, Ay, 87, 18.1 atimātram ayaṃ deśo manojñaḥ pratibhāti mā /
Rām, Ār, 12, 8.1 alaṃkṛto 'yaṃ deśaś ca yatra saumitriṇā saha /
Rām, Ār, 12, 13.2 deśo bahumṛgaḥ śrīmān pañcavaṭy abhiviśrutaḥ //
Rām, Ār, 12, 18.1 sa deśaḥ ślāghanīyaś ca nātidūre ca rāghava /
Rām, Ār, 14, 2.2 ayaṃ pañcavaṭīdeśaḥ saumya puṣpitakānanaḥ //
Rām, Ār, 14, 4.2 tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ //
Rām, Ār, 14, 10.1 ayaṃ deśaḥ samaḥ śrīmān puṣpitais tarubhir vṛtaḥ /
Rām, Ār, 61, 7.2 deśo nivṛttasaṃgrāmaḥ sughoraḥ pārthivātmaja //
Rām, Ki, 39, 10.2 sa ca deśo mahāprājña yasmin vasati rāvaṇaḥ //
Rām, Ki, 40, 25.1 sa hi deśas tu vadhyasya rāvaṇasya durātmanaḥ /
Rām, Ki, 42, 36.1 gabhastibhir ivārkasya sa tu deśaḥ prakāśate /
Rām, Ki, 42, 41.2 nīlotpalavanaiś citraiḥ sa deśaḥ sarvatovṛtaḥ //
Rām, Ki, 42, 55.1 sa tu deśo visūryo 'pi tasya bhāsā prakāśate /
Rām, Ki, 47, 5.3 sa tu deśo duranveṣo guhāgahanavān mahān //
Rām, Ki, 49, 4.1 sa hi deśo duranveṣo guhāgahanavān mahān /
Rām, Su, 13, 8.2 sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ //
Rām, Yu, 11, 48.1 sa eṣa deśaḥ kālaśca bhavatīha yathā tathā /
Rām, Utt, 90, 10.2 sindhor ubhayataḥ pārśve deśaḥ paramaśobhanaḥ //
Rām, Utt, 90, 13.1 anyasya na gatistatra deśaścāyaṃ suśobhanaḥ /
Rām, Utt, 91, 10.1 gandharvadeśo ruciro gāndhāraviṣayaśca saḥ /
Rām, Utt, 92, 3.1 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām /
Rām, Utt, 92, 4.2 sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā //
Rām, Utt, 92, 5.2 ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ //
Saundarānanda
SaundĀ, 15, 46.2 nāsti deśaḥ sa yatrāsya tad bhayaṃ nopapadyate //
SaundĀ, 15, 48.1 ramaṇīyo 'pi deśaḥ san subhikṣaḥ kṣema eva ca /
SaundĀ, 15, 48.2 kudeśa iti vijñeyo yatra kleśairvidahyate //
SaundĀ, 15, 49.2 kṣemaḥ kaścinna deśo 'sti svastho yatra gato bhavet //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Vaiśeṣikasūtra
VaiśSū, 10, 10.0 ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin //
Abhidharmakośa
AbhidhKo, 1, 35.2 dharmadhātvekadeśaśca saṃcitā daśa rūpiṇaḥ //
Amarakośa
AKośa, 2, 8.1 deśaḥ prāgdakṣiṇaḥ prācya udīcyaḥ paścimottaraḥ /
AKośa, 2, 8.2 pratyanto mlecchadeśaḥ syān madhyadeśas tu madhyamaḥ //
AKośa, 2, 12.2 deśa evādimāvevam unneyāḥ sikatāvati //
AKośa, 2, 13.1 deśo nadyambuvṛṣṭyambusampannavrīhipālitaḥ /
AKośa, 2, 505.1 apāṅgadeśo niryāṇaṃ karṇamūlaṃ tu cūlikā /
AKośa, 2, 506.1 āsanaṃ skandhadeśaḥ syātpadmakaṃ bindujālakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 45.2 śalye māṃsāvagāḍhe cet sa deśo na vidahyate //
AHS, Śār., 3, 79.1 deśo 'lpavāridrunago jāṅgalaḥ svalparogadaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 16, 28.1 deśaś candraprakāśo 'yaṃ candrikāprakaṭā purī /
BKŚS, 18, 9.2 ādideśa sphuṭadeśo bhāvinaṃ guṇinaṃ sutam //
BKŚS, 18, 351.2 deśo 'yaṃ katamaḥ sādho katamad vātra pattanam //
BKŚS, 18, 352.1 tenoktaṃ pāṇḍyadeśo 'yam anudakṣiṇasāgaram /
BKŚS, 19, 124.1 devalokaikadeśo 'yaṃ yat tato 'smin na labhyate /
BKŚS, 21, 104.1 tenoktaṃ na sa deśo 'sti nāgacchāmi yataḥ kṣitau /
BKŚS, 21, 134.1 sindhudeśaikadeśaś ca sindhunā caṇḍaraṃhasā /
BKŚS, 25, 22.2 vatsadeśaḥ sa dṛṣṭaḥ prāṅ mameti kathite mayā //
Daśakumāracarita
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
Gaṇakārikā
GaṇaKār, 1, 6.2 gurujanaguhādeśaḥ śmaśānaṃ rudra eva ca //
Harṣacarita
Harṣacarita, 1, 119.1 tat kathayāgamanenāpuṇyabhāk katamo vijṛmbhitavirahavyathaḥ śūnyatāṃ nīto deśaḥ kva vā gantavyaṃ ko vāyamapahṛtaharahuṅkārāhaṅkāro 'para ivānanyajo yuvā kiṃnāmno vā samṛddhatapasaḥ pitur ayam amṛtavarṣī kaustubhamaṇiriva harer hṛdayam āhlādayati kā cāsya tribhuvananamasyā vibhātasaṃdhyeva mahatas tejaso jananī kāni vāsya puṇyabhāñji bhajanty abhikhyām akṣarāṇy āryaparijñāne 'py ayameva kramaḥ kautukānurodhino hṛdayasyety uktavatyāṃ tasyāṃ prakaṭitaśrayo 'sau prativyājahāra āyuṣmati satāṃ hi priyaṃvadatā kulavidyā //
Kātyāyanasmṛti
KātySmṛ, 1, 127.1 deśaś caiva tathā sthānaṃ saṃniveśas tathaiva ca /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 4.1, 1.1 dhātvekadeśo dhātuḥ tasya lopo yasmin ārdhadhātuke tad ārdhadhātukaṃ dhātulopaṃ tatra ye guṇavṛddhī prāpnutaḥ te na bhavataḥ /
Kūrmapurāṇa
KūPur, 1, 37, 8.1 yatra gaṅgā mahābhāgā sa deśastat tapovanam /
KūPur, 2, 35, 10.1 athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
KūPur, 2, 41, 7.3 yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ //
Liṅgapurāṇa
LiPur, 1, 46, 32.1 kuśaladeśaḥ kuśale manugasya manonugaḥ /
LiPur, 1, 46, 32.2 uṣṇasyoṣṇaḥ smṛto deśaḥ pīvaraḥ pīvarasya ca //
LiPur, 1, 46, 33.1 andhakārasya kathito deśo nāmnāndhakārakaḥ /
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 46, 39.2 śvetasya deśaḥ śvetastu haritasya ca hāritaḥ //
Matsyapurāṇa
MPur, 12, 22.2 ānarto nābha deśo 'bhūnnagarī ca kuśasthalī //
MPur, 110, 12.1 yatra gaṅgā mahābhāgā sa deśastattapodhanam /
MPur, 114, 39.2 tataḥ puṣpavaro deśastena jajñe manoramaḥ //
MPur, 119, 21.1 biladvārasamo deśo yatra yatra hiraṇmayaḥ /
MPur, 122, 84.2 krauñcasya kuśalo deśo vāmanasya manonugaḥ //
MPur, 122, 96.2 sumanāḥ kuśalo deśaḥ sukhodarkaḥ sukhodayaḥ //
MPur, 123, 10.1 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ /
MPur, 123, 18.1 pūrvārdhe parvatasyāpi dvidhā deśastu sa smṛtaḥ /
MPur, 137, 18.1 samo'yaṃ ruciro deśo nirdrumo nirdrumācalaḥ /
MPur, 138, 22.2 kṛto muhūrtena samudradeśaḥ saraktatoyaḥ samudīrṇatoyaḥ //
MPur, 169, 8.1 eteṣāmantare deśo jambūdvīpa iti smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 196.0 iha manuṣyaloke deśo'yaṃ nāma mātāpitṛhetukaḥ aupacayikaḥ kāryapiṇḍaḥ śarīrākhyaḥ //
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
PABh zu PāśupSūtra, 5, 24, 15.0 ko vā dhyānadeśaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 6.0 yadāpi vāsastadāpi janādhīna evetyato dvitīyāvasthasya jana eva deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 8.0 tṛtīyāvasthasya guhā deśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 11.0 caturthāvasthasya śmaśānadeśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 14.0 pañcamāvasthasya deśo rudraḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 16.0 prāgapi rudrāyattatvāt sādhakasya rudro'styeva deśastathāpi prāganyavyapadeśo 'pyasti sāmprataṃ punaḥ śarīrādirahitasya sarvadeśavikalatvād avadhāraṇaṃ karoti rudra eveti //
Suśrutasaṃhitā
Su, Sū., 6, 19.1 kadācidavyāpanneṣvapyṛtuṣu kṛtyābhiśāparakṣaḥkrodhādharmair upadhvasyante janapadāḥ viṣauṣadhipuṣpagandhena vāyunopanītenākramyate yo deśastatra doṣaprakṛtyaviśeṣeṇa kāsaśvāsavamathupratiśyāyaśirorugjvarair upatapyante grahanakṣatracaritair vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvair vā //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 35, 42.1 deśastvānūpo jāṅgalaḥ sādhāraṇa iti /
Sūryasiddhānta
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 12.2 pūrvadeśo'tha sāketam ayodhyottarakośalā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 12.1, 2.0 ekasya yo deśastatrānyasyāsaṃbhavāt //
ViṃVṛtti zu ViṃKār, 1, 12.2, 1.0 atha ya evaikasya paramāṇordeśaḥ sa eva ṣaṇṇām //
Viṣṇusmṛti
ViSmṛ, 84, 4.2 sa mlecchadeśo vijñeya āryāvartas tataḥ paraḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 50.1, 5.1 trayo 'py ete deśena paridṛṣṭā iyān asya viṣayo deśa iti //
Abhidhānacintāmaṇi
AbhCint, 2, 191.1 ājñā śiṣṭir nirāṅnibhyo deśo niyogaśāsane /
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 4.2 kva deśaḥ kva ca vā nityaṃ svamahimni sthitasya me //
Bhāgavatapurāṇa
BhāgPur, 11, 13, 4.1 āgamo 'paḥ prajā deśaḥ kālaḥ karma ca janma ca /
Bhāratamañjarī
BhāMañj, 1, 878.1 tatastānavadatkuntī deśo 'yaṃ nārthivatsalaḥ /
BhāMañj, 13, 567.1 dhiktaṃ kudeśaḥ yatrātmā na śete 'śaṅkitaḥ sukham /
Garuḍapurāṇa
GarPur, 1, 68, 29.1 yasyaikadeśaḥ kṣatajāvabhāso yadvā bhavellohitavarṇacitram /
GarPur, 1, 71, 8.2 tasyākarasyātitarāṃ sa deśo duḥkhopalabhyaśca guṇaiśca yuktaḥ //
GarPur, 1, 108, 15.2 tanmitraṃ yatra viśvāsaḥ sa deśo yatra jīvyate //
GarPur, 1, 158, 8.2 bastyādhmānaṃ tadāsannadeśo hi parito 'tiruk //
GarPur, 1, 168, 27.1 saṃsṛṣṭalakṣaṇopeto deśaḥ sādhāraṇaḥ smṛtaḥ /
Hitopadeśa
Hitop, 3, 4.13 etacchrutvā pakṣibhir uktamanayor deśayoḥ ko deśo bhadrataro rājā ca /
Hitop, 3, 66.5 taṃ vilokya rājovāca śuka kā vārtā kīdṛśo 'sau deśaḥ /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Hitop, 3, 66.8 deśaś cāsau karpūradvīpaḥ svargaikadeśo rājā ca dvitīyaḥ svargapatiḥ kathaṃ varṇayituṃ śakyate /
Kathāsaritsāgara
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 5, 2, 77.1 ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ /
Rasendracūḍāmaṇi
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 48.1, 6.0 yathā madhuna ekadeśo 'pi svadate evaṃ pratyekam etāḥ siddhayaḥ svadanta iti madhupratīkāḥ //
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 6.1 kṣārā mṛdūṣaro deśas tadvān iraṇam ūṣaram /
RājNigh, Dharaṇyādivarga, 7.1 maruprāyas tu yo deśaḥ sa cokto jāṅgalābhidhaḥ /
RājNigh, Dharaṇyādivarga, 8.1 sa śārkaraḥ śārkarilo deśo yaḥ śarkarānvitaḥ /
RājNigh, Dharaṇyādivarga, 9.1 deśo janapado nīvṛdviṣayaś copavartanam /
RājNigh, Dharaṇyādivarga, 10.2 vṛṣṭyambujais tu tair eṣa deśaḥ syād devamātṛkaḥ //
RājNigh, Dharaṇyādivarga, 11.2 deśo dvayānugamanāt sa dvaimātṛka ucyate //
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
Skandapurāṇa
SkPur, 4, 38.1 yatrāsya nemiḥ śīryeta sa deśastapasaḥ śubhaḥ /
SkPur, 7, 33.2 kaśmīraḥ so 'bhavannāmnā deśaḥ puṇyatamaḥ sadā //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 3.0 ucchrāya uccaistvaṃ tasya yā helā līlā tayā upahasito viḍambitas tvatto'dhiko deśo'smāditi hasito harirviṣṇur yaiste //
Tantrāloka
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /
TĀ, 11, 104.2 vastutaḥ saṃvido deśaḥ kālo vā naiva kiṃcana //
Ānandakanda
ĀK, 1, 21, 79.1 deśo dhanyataraḥ ślāghyaḥ puṇyakṣetraṃ ca pāvanam /
ĀK, 2, 8, 33.1 tacchāyāśyāmalo deśaḥ so 'bhūnmarakatākaraḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 26.1, 3.0 deśa iti dvividhaṃ caiṣāmadhiṣṭhānam ityādinā //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 35.2, 4.0 tatra deśo maruḥ paraḥ anūpo 'paraḥ kālo visargaḥ paraḥ ādānamaparaḥ vayastaruṇaṃ param aparam itaran mānaṃ ca śarīrasya yathā vakṣyamāṇaṃ śarīre paraṃ tato'nyadaparaṃ pākavīryarasāstu ye yasya yoginaste taṃ prati parāḥ ayaugikās tv aparāḥ //
ĀVDīp zu Ca, Sū., 26, 81, 8.0 deśo dvividhaḥ bhūmiḥ śarīraṃ ca //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Vim., 1, 22.9, 1.0 deśaṃ vibhajate deśa ityādi //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 31.1 jānūparinyastalalāṭadeśo vased idaṃ paścimatānam āhuḥ /
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /
KokSam, 1, 92.1 tīraṃ tasyāḥ prati gatavato dakṣiṇaṃ tatkṣaṇaṃ te deśaḥ sarvātiśayivibhavo dṛkpathetaḥ pratheta /
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 33.2 adhyetavyo 'py ekadeśo yadi sarvaṃ na śakyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 46.3, 5.0 valaye bṛhatpātrasthavalaye protam ābaddhaṃ koṣṭhaṃ madhyadeśo yasya tādṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.1 kathaṃ mlecchasamākīrṇo deśo 'yaṃ dvijasattama /
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 194, 57.1 dṛṣṭaṃ lalāṭaṃ deśo 'sau lalāṭa iti saṃjñitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 57.2 sa deśaḥ śrīpateḥ kṣetrapuṇyaṃ devarṣisevitam //
SkPur (Rkh), Revākhaṇḍa, 218, 41.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /