Occurrences

Kātyāyanaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa

Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 5.0 deśāṃś ca //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 18.0 kṣudrān kṣudrācaritāṃś ca deśān na seveta //
Āpastambaśrautasūtra
ĀpŚS, 20, 15, 12.1 athāsya svadeśān ājyenābhyañjanti /
Carakasaṃhitā
Ca, Śār., 8, 38.5 tasyāścāntarāntarā kaṭīpārśvapṛṣṭhasakthideśān īṣad uṣṇena tailenābhyajyānusukham avamṛdnīyāt /
Ca, Indr., 5, 6.1 pūrvarūpaikadeśāṃstu vakṣyāmo 'nyān sudāruṇān /
Mahābhārata
MBh, 1, 1, 68.1 pāṇḍur jitvā bahūn deśān yudhā vikramaṇena ca /
MBh, 1, 23, 7.2 tvaṃ hi deśān bahūn ramyān patan paśyasi khecara //
MBh, 1, 26, 4.1 evaṃ so 'bhyapatad deśān bahūn sagajakacchapaḥ /
MBh, 1, 57, 30.2 nyaveśayan nāmabhiḥ svaiste deśāṃśca purāṇi ca /
MBh, 1, 62, 4.2 samudrāvaraṇāṃścāpi deśān sa samitiṃjayaḥ //
MBh, 1, 86, 5.2 anokasārī laghur alpacāraś caran deśān ekacaraḥ sa bhikṣuḥ //
MBh, 1, 98, 20.2 jagāma subahūn deśān andhastenoḍupena ha //
MBh, 1, 111, 6.1 dṛṣṭavanto girer asya durgān deśān bahūn vayam /
MBh, 1, 153, 6.1 kathayāmāsa deśān sa tīrthāni vividhāni ca /
MBh, 1, 167, 10.3 sa gatvā vividhāñ śailān deśān bahuvidhāṃstathā //
MBh, 1, 206, 5.2 saritaḥ sāgarāṃścaiva deśān api ca bhārata //
MBh, 1, 207, 12.1 sa kaliṅgān atikramya deśān āyatanāni ca /
MBh, 2, 12, 31.1 vyatītya vividhān deśāṃstvarāvān kṣipravāhanaḥ /
MBh, 2, 22, 50.2 jagmuḥ svadeśāṃstvaritā yānair uccāvacaistataḥ //
MBh, 2, 24, 11.2 vyajayad dhanaṃjayo rājan deśān pañca pramāṇataḥ //
MBh, 2, 27, 5.1 evaṃ bahuvidhān deśān vijitya puruṣarṣabhaḥ /
MBh, 2, 27, 24.1 evaṃ bahuvidhān deśān vijitya pavanātmajaḥ /
MBh, 3, 21, 14.1 samatītya bahūn deśān girīṃś ca bahupādapān /
MBh, 3, 35, 12.2 itthaṃ ca deśān anusaṃcarāmo vanāni kṛcchrāṇi ca kṛcchrarūpāḥ //
MBh, 3, 143, 3.3 nityapuṣpaphalān deśān devarṣigaṇasevitān //
MBh, 3, 143, 4.2 cerur uccāvacākārān deśān viṣamasaṃkaṭān /
MBh, 3, 145, 12.1 deśān mlecchagaṇākīrṇān nānāratnākarāyutān /
MBh, 3, 145, 15.1 te vyatītya bahūn deśān uttarāṃś ca kurūn api /
MBh, 3, 155, 71.1 paśya bhīma śubhān deśān devākrīḍān samantataḥ /
MBh, 3, 173, 9.2 samīpavāsena vilobhitās te jñāsyanti nāsmān apakṛṣṭadeśān //
MBh, 3, 174, 12.1 cīnāṃs tukhārān daradān sadārvān deśān kuṇindasya ca bhūriratnān /
MBh, 3, 175, 6.1 sa dadarśa śubhān deśān girer himavatas tadā /
MBh, 3, 188, 43.2 tān deśān saṃśrayiṣyanti yugānte paryupasthite //
MBh, 3, 188, 83.1 atha deśān diśaścāpi pattanāni purāṇi ca /
MBh, 3, 212, 20.2 vicaran vividhān deśān bhramamāṇas tu tatra vai //
MBh, 3, 282, 3.2 tāṃstān deśān vicinvantau dampatī parijagmatuḥ //
MBh, 4, 25, 9.1 carantu deśān saṃvītāḥ sphītāñ janapadākulān /
MBh, 5, 60, 15.1 akṣauhiṇībhir yān deśān yāmi kāryeṇa kenacit /
MBh, 6, 1, 9.2 paryākrāmanta deśāṃśca nadīḥ śailān vanāni ca //
MBh, 6, 13, 20.1 deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu /
MBh, 8, 30, 8.1 deśāṃś ca vividhāṃś citrān pūrvavṛttāṃś ca pārthivān /
MBh, 8, 30, 52.1 aṭatā tu sadā deśān nānādharmasamākulān /
MBh, 10, 16, 11.1 nirjanān asahāyastvaṃ deśān pravicariṣyasi /
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 12, 164, 4.1 bhagīratharathākrāntān deśān gaṅgāniṣevitān /
MBh, 12, 254, 42.3 bahudaṃśakuśān deśānnayanti bahukardamān //
MBh, 12, 312, 15.1 sa deśān vividhān paśyaṃścīnahūṇaniṣevitān /
MBh, 12, 327, 79.3 namaskṛtvā bhagavate jagmur deśān yathepsitān //
MBh, 13, 52, 20.2 na ca gā na ca te deśānna yajñāñ śrūyatām idam //
MBh, 13, 70, 26.2 vaivasvatasyānumatāṃśca deśān adṛṣṭapūrvān subahūn apaśyam //
MBh, 14, 77, 45.1 sa ca vājī yatheṣṭena tāṃstān deśān yathāsukham /
MBh, 14, 96, 13.1 taiś cokto yajñiyān deśān dharmāraṇyāni caiva ha /
MBh, 17, 1, 28.2 abhijagmur bahūn deśān saritaḥ parvatāṃstathā //
Manusmṛti
ManuS, 2, 24.1 etān dvijātayo deśān saṃśrayeran prayatnataḥ /
ManuS, 9, 247.2 deśān alabdhān lipseta labdhāṃś ca paripālayet //
ManuS, 9, 262.1 evaṃvidhān nṛpo deśān gulmaiḥ sthāvarajaṅgamaiḥ /
Rāmāyaṇa
Rām, Bā, 17, 3.2 muditāḥ prayayur deśān praṇamya munipuṃgavam //
Rām, Bā, 60, 10.1 deśāñ janapadāṃs tāṃs tān nagarāṇi vanāni ca /
Rām, Ay, 48, 3.1 te bhūmim āgān vividhān deśāṃś cāpi manoramān /
Rām, Ay, 74, 10.2 bibhidur bhedanīyāṃś ca tāṃs tān deśān narās tadā //
Rām, Ār, 56, 20.1 svam āśramaṃ saṃpravigāhya vīro vihāradeśān anusṛtya kāṃścit /
Rām, Ār, 69, 5.1 caṅkramantau varān deśāñ śailāc chailaṃ vanād vanam /
Rām, Ki, 27, 15.2 sthitā hi yātrā vasudhādhipānāṃ pravāsino yānti narāḥ svadeśān //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 59, 6.2 vanānyaṭavideśāṃśca samīkṣya matir āgamat //
Rām, Su, 10, 12.2 adṛṣṭāṃśca viceṣyāmi deśān rāvaṇapālitān //
Rām, Yu, 99, 20.2 paśyantī vividhān deśāṃstāṃstāṃścitrasragambarā /
Saundarānanda
SaundĀ, 17, 56.2 saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 6.2 dhruvaṃ drakṣyasi saṃkrāntā deśān rājanvataḥ prajāḥ //
BKŚS, 10, 93.2 nānādeśāṃs tṛtīyāṇāṃ vājinaḥ sādhuvāhinaḥ //
BKŚS, 15, 116.1 saṃcaranto bahūn deśāṃś cārayantaś ca gāḥ śanaiḥ /
Kāvyālaṃkāra
KāvyAl, 3, 26.2 vidūradeśānapi vaḥ saṃtāpayati vidviṣaḥ //
Kūrmapurāṇa
KūPur, 1, 33, 22.2 uvāca śiṣyān dharmātmā svān deśān gantum arhatha //
KūPur, 2, 31, 79.1 sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
Liṅgapurāṇa
LiPur, 1, 40, 37.2 kauśikīṃ pratipatsyante deśānkṣudbhayapīḍitāḥ //
LiPur, 1, 47, 6.1 navamaḥ ketumālastu teṣāṃ deśānnibodhata /
LiPur, 1, 89, 30.1 prāpyate 'bhimatān deśānaṅkuśena nivāritaḥ /
Matsyapurāṇa
MPur, 40, 5.2 anokaśāyī laghu lipsamānaś caran deśānekacaraḥ sa bhikṣuḥ //
MPur, 61, 24.2 saṃkṣobhāya tatasteṣāṃ svorudeśānnarāgrajaḥ /
MPur, 114, 43.3 ete deśā udīcyāstu prācyāndeśānnibodhata //
MPur, 114, 55.1 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye /
MPur, 144, 74.2 saṃśrayanti ca deśāṃstāṃścakravatparivartanāḥ //
MPur, 167, 16.1 deśānrāṣṭrāṇi citrāṇi purāṇi vividhāni ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 4, 6.3 puṇyā nadyaḥ sarvalokopabhogyās tāṃs tān deśānsiddhikāmo vrajeta //
Suśrutasaṃhitā
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Viṣṇupurāṇa
ViPur, 5, 36, 6.1 dadāha capalo deśānpuragrāmāntarāṇi ca /
ViPur, 6, 1, 38.2 godhūmānnayavānnāḍhyān deśān yāsyanti duḥkhitāḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 85.2 svacchandaṃ carato deśān yatrāstamitaśāyinaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 21.2 yajñairvicitrairyajato bhavāya te rājansvadeśānanuroddhumarhasi //
Bhāratamañjarī
BhāMañj, 19, 25.1 deśānsamīkuru vibho śilākūṭaviśaṅkaṭān /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 19.2 abhrūbhaṅge 'py adhikasubhagair niścitāṅgaḥ kaṭākṣair deśān etān vanagirinadīsaṃvibhaktān vyatīyāḥ //
Hitopadeśa
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Kathāsaritsāgara
KSS, 5, 2, 38.1 kālena prāpya collaṅghya deśān krośān vahaṃśca saḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 18, 5.0 abhivrajya gatvā gātradeśān prakṣālayati śodhayati //
Kokilasaṃdeśa
KokSam, 1, 77.2 tāmuttīrṇaḥ saritamamṛtasyandimākandavṛndān deśān pūtān pata guṇagaṇairnetranārāyaṇīyaiḥ //