Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Divyāvadāna
Laṅkāvatārasūtra
Viṃśatikākārikā
Viṃśatikāvṛtti
Acintyastava
Tantrāloka
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
Aṣṭasāhasrikā
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.10 yathā ca bhagavan sarvalokadhātuṣu buddhānāṃ bhagavatāṃ dharmadeśanā prajñāpāramitānirjātatvātpūjyā evaṃ dharmabhāṇakasya dharmadeśanā prajñāpāramitānirjātatvātpūjyā /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
ASāh, 9, 6.5 yā subhūte evaṃ deśanā iyaṃ sā sarvadharmāṇāṃ deśanā /
Divyāvadāna
Divyāv, 2, 537.0 tasyā bhagavatā āśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhakī dharmadeśanā kṛtā yāṃ śrutvā tayā devatayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam //
Divyāv, 2, 569.0 tato bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā taiḥ pañcabhirṛṣiśatairanāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 588.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā vakkalinā anāgāmiphalaṃ sākṣātkṛtam ṛddhiścābhinirhṛtā //
Divyāv, 2, 602.0 tato bhagavatā tasyāḥ pariṣada āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 2, 648.0 tato bhagavatā tasyā bhadrakanyāyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā tayā bhadrakanyayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 4, 76.0 tato 'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam atikrānto 'haṃ bhadanta atikrāntaḥ //
Divyāv, 6, 24.0 tato bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yathendreṇa brāhmaṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 6, 93.0 tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo 'dhigataḥ //
Divyāv, 8, 84.0 atha bhagavatā teṣāmāśayānuśayaṃ viditvā dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā tena caurasahasreṇa tasminnevāsane niṣaṇṇena viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 9, 99.0 tato bhagavatā meṇḍhakasya gṛhapaterāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī dharmadeśanā kṛtā yāṃ śrutvā meṇḍhakena gṛhapatinā yāvacchrotāpattiphalaṃ sākṣātkṛtam //
Divyāv, 10, 41.1 kāyikī teṣāṃ mahātmanāṃ dharmadeśanā na vācikī //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Divyāv, 17, 47.1 bhagavatā tādṛśī dharmadeśanā kṛtā yadanekairdevatāśatasahasraiḥ satyāni dṛṣṭāni dṛṣṭasatyāḥ svabhavanamanuprāptāḥ //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 476.1 idānīṃ sarvajñenānuttarajñānajñeyavaśiprāptena nirvāṇāya samprasthitena tāvadevaṃvidhā dharmadeśanā kṛtā yadanekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 19, 149.1 tato bhagavatā tasya janakāyasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī dharmadeśanā kṛtā yāṃ śrutvā bahubhiḥ sattvaśatairmahān viśeṣo 'dhigataḥ //
Divyāv, 20, 87.1 dharmatā punarbhagavatāṃ pratyekabuddhānāṃ kāyikī dharmadeśanā na vācikī //
Laṅkāvatārasūtra
LAS, 2, 22.1 kathaṃ na vidyate sattvaḥ saṃvṛtyā deśanā katham /
LAS, 2, 66.1 samāpattirnirodhāśca vyutthānaṃ cittadeśanā /
LAS, 2, 69.2 dṛṣṭāntahetubhiryuktaḥ siddhānto deśanā katham //
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 120.3 deśanā vyabhicāraṃ ca tattvaṃ hyakṣaravarjitam //
LAS, 2, 121.3 deśemi jinaputrāṇāṃ neyaṃ bālānāṃ deśanā //
LAS, 2, 122.2 deśanāpi tathā citrā deśyate 'vyabhicāriṇī /
LAS, 2, 122.3 deśanā hi yadanyasya tadanyasyāpyadeśanā //
LAS, 2, 132.14 eṣā mahāmate niṣyandabuddhadeśanā /
LAS, 2, 141.4 tadyathā mahāmate mṛgatṛṣṇikā mṛgollāpinī udakabhāvābhiniveśenābhiniveśyate tasyāṃ codakaṃ nāsti evameva mahāmate sarvasūtrāntadeśanā dharmā bālānāṃ svavikalpasaṃtoṣaṇam na tu sā tattvāryajñānavyavasthānakathā /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.4 yā punareva mahāmate bhāvasvabhāvasvasāmānyalakṣaṇadeśanā eṣā mahāmate nairmāṇikabuddhadeśanā na dharmatābuddhadeśanā /
LAS, 2, 154.5 deśanā punarmahāmate bālāśayagatadṛṣṭipravṛttā na ca pratyavasthānagatisvabhāvadharmāryajñānapratyātmādhigamasamādhisukhavihāram udbhāvayati /
LAS, 2, 166.1 punaraparaṃ mahāmate catuṣṭayavinirmuktā tathāgatānāṃ dharmadeśanā yaduta ekatvānyatvobhayānubhayapakṣavivarjitā nāstyastisamāropāpavādavinirmuktā /
LAS, 2, 166.2 asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā /
LAS, 2, 166.3 na prakṛtīśvarahetuyadṛcchāṇukālasvabhāvopanibaddhā mahāmate tathāgatānāṃ dharmadeśanā /
Viṃśatikākārikā
ViṃKār, 1, 10.2 deśanā dharmanairātmyapraveśaḥ kalpitātmanā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
Acintyastava
Acintyastava, 1, 52.1 etat tat paramaṃ tattvaṃ niḥsvabhāvārthadeśanā /
Acintyastava, 1, 57.1 yā tūtpādanirodhādisattvajīvādideśanā /
Tantrāloka
TĀ, 2, 2.2 sakṛtsyāddeśanā paścād anupāyatvamucyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 7.1 yatpunarbhagavan asmābhir anupasthiteṣu bodhisattveṣu saṃdhābhāṣyaṃ bhagavato 'jānamānais tvaramāṇaiḥ prathamabhāṣitaiva tathāgatasya dharmadeśanā śrutvodgṛhītā dhāritā bhāvitā cintitā manasikṛtā //
SDhPS, 5, 88.1 tadyathā kāśyapa candrasūryaprabhā sarvalokamavabhāsayati kuśalakāriṇam akuśalakāriṇaṃ cordhvāvasthitamadharāvasthitaṃ ca sugandhi durgandhi sā sarvatra samaṃ prabhā nipatati na viṣamam evameva kāśyapa tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ sarvajñajñānacittaprabhā sarveṣu pañcagatyupapanneṣu sattveṣu yathādhimuktiṃ mahāyānikapratyekabuddhayānikaśrāvakayānikeṣu saddharmadeśanā samaṃ pravartate //
SDhPS, 13, 127.1 eṣā hi mañjuśrīstathāgatānāṃ paramā dharmadeśanāyaṃ paścimas tathāgatānāṃ dharmaparyāyaḥ //