Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Mṛgendratantra
Narmamālā
Parāśarasmṛtiṭīkā
Āryāsaptaśatī

Aitareyabrāhmaṇa
AB, 3, 2, 10.0 sārasvataṃ śaṃsati tasmāt kumāraṃ jātaṃ jaghanyā vāg āviśati vāgghi sarasvatī yat sārasvataṃ śaṃsati vācam evāsya tat saṃskaroti //
Atharvaveda (Śaunaka)
AVŚ, 7, 74, 2.2 idaṃ jaghanyām āsām ā chinadmi stukām iva //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 21.1 pūrvotthāyī jaghanyasaṃveśī //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 29, 9.0 te sarasvatyai jaghanyodake dīkṣante //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.9 mātā jaghanyā sarpati grāme vidhuram icchantī svāhā /
Gautamadharmasūtra
GautDhS, 1, 2, 21.1 adhaḥśayyāsanī pūrvotthāyī jaghanyasaṃveśī //
GautDhS, 1, 3, 14.1 jaghanyam anivṛttaṃ caret //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 25.0 yasyo jaghanyaṃ bhuñjītaiveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.24 mātā jaghanyā gacchanti grāme vikhuram icchantī /
Kauśikasūtra
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 11.0 pūrvotthāyī jaghanyasaṃveśī //
Kāṭhakasaṃhitā
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
KS, 13, 4, 32.0 tasmāt tāḥ puras sa jaghanyam ṛṣabhaṃ vaideham anūdyantam amanyata //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 6, 9.0 namo jaghanyāya ca budhnyāya ca //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.4 eṣā vai jaghanyā rātriḥ saṃvatsarasya /
Taittirīyasaṃhitā
TS, 7, 1, 6, 4.4 sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastriṃśatā ca tribhiś ca śataiḥ sahodait /
TS, 7, 1, 6, 4.5 tasmāj jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurvīta /
TS, 7, 1, 6, 4.6 ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastriṃśac caivāsya trīṇi ca śatāni sāmuṣmiṃlloke bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 11.0 eteṣāṃ prathame catvārastoyapradānapūrvakāḥ śastā brāhmaṇasya netare jaghanyāḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 52.1 aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya //
VārŚS, 3, 2, 7, 81.1 aindrasyāvadānaiḥ prathamaṃ carati jaghanyam āśvinasya //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 28.0 atha yaḥ pūrvotthāyī jaghanyasaṃveśī tam āhur na svapitīti //
ĀpDhS, 2, 11, 10.0 dharmacaryayā jaghanyo varṇaḥ pūrvaṃ pūrvaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 11, 11.0 adharmacaryayā pūrvo varṇo jaghanyaṃ jaghanyaṃ varṇam āpadyate jātiparivṛttau //
ĀpDhS, 2, 16, 6.0 tathāparapakṣasya jaghanyāny ahāni //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 10.1 yad udite juhoty agniṣṭomaṃ tenāvarunddhe yan madhyaṃdine juhoty ukthyaṃ tenāvarunddhe yad aparāhṇe juhoti ṣoḍaśinaṃ tenāvarunddhe yat pūrvarātre juhoti prathamaṃ tena rātriparyāyam āpnoti yan madhyarātre juhoti madhyamaṃ tena rātriparyāyam āpnoti yad apararātre juhoti jaghanyaṃ tena rātriparyāyam āpnoti //
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 18, 2, 8.2 jaghanyaḥ pratiprasthātā //
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
ĀpŚS, 19, 26, 10.0 yadi na varṣed devāḥ sapītaya iti jaghanyāyām ābadhnīyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 2, 9.0 anvañco 'mātyā adhonivītāḥ pravṛttaśikhā jyeṣṭhaprathamāḥ kaniṣṭhajaghanyāḥ //
ĀśvGS, 4, 4, 12.0 kaniṣṭhaprathamā jyeṣṭhajaghanyāḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 4, 6, 9, 11.1 ta uttarasya havirdhānasya jaghanyāyāṃ kūbaryāṃ sāmābhigāyanti sattrasya ṛddhir iti /
ŚBM, 4, 6, 9, 12.1 yad uttarasya havirdhānasya jaghanyāyāṃ kūbaryām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 1, 58.0 pūrvāparaprathamacaramajaghanyasamānamadhyamadhyamavīrāś ca //
Carakasaṃhitā
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Mahābhārata
MBh, 1, 5, 6.28 rāmastasya jaghanyo 'bhūn mahāstro reṇukāsutaḥ /
MBh, 1, 59, 16.2 jaghanyajaḥ sa sarveṣām ādityānāṃ guṇādhikaḥ //
MBh, 1, 60, 47.1 rāmasteṣāṃ jaghanyo 'bhūd ajaghanyair guṇair yutaḥ /
MBh, 1, 61, 7.1 anuhrādastu tejasvī yo 'bhūt khyāto jaghanyajaḥ /
MBh, 1, 182, 9.1 ahaṃ tato nakulo 'nantaraṃ me mādrīsutaḥ sahadevo jaghanyaḥ /
MBh, 2, 5, 32.2 jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
MBh, 2, 5, 32.2 jaghanyāśca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
MBh, 2, 38, 18.1 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ /
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
MBh, 3, 34, 39.1 dharmaṃ pūrvaṃ dhanaṃ madhye jaghanye kāmam ācaret /
MBh, 3, 34, 40.1 kāmaṃ pūrvaṃ dhanaṃ madhye jaghanye dharmam ācaret /
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 139, 5.1 jaghanyarātre nidrāndhaḥ sāvaśeṣe tamasyapi /
MBh, 3, 252, 8.2 yaḥ pāṇḍavābhyāṃ puruṣottamābhyāṃ jaghanyajābhyāṃ prayuyutsase tvam //
MBh, 3, 254, 17.1 ya eṣa candrārkasamānatejā jaghanyajaḥ pāṇḍavānāṃ priyaś ca /
MBh, 4, 30, 19.1 atha matsyo 'bravīd rājā śatānīkaṃ jaghanyajam /
MBh, 5, 30, 37.2 ākhyāya māṃ kuśalinaṃ sma tebhyo 'nāmayaṃ paripṛccher jaghanyam //
MBh, 5, 30, 39.2 ākhyāya māṃ kuśalinaṃ sma teṣām anāmayaṃ paripṛccher jaghanyam //
MBh, 5, 35, 64.2 tāni jaṅghājaghanyāni bhārapratyavarāṇi ca //
MBh, 5, 72, 18.2 duryodhanaḥ kulāṅgāro jaghanyaḥ pāpapūruṣaḥ //
MBh, 5, 131, 12.2 mā madhye mā jaghanye tvaṃ mādho bhūstiṣṭha corjitaḥ //
MBh, 5, 159, 9.1 jaghanyakālam apyetad bhaved yat sarvapārthivān /
MBh, 6, 4, 32.2 jaghanya eṣa vijayo yo yuddhena viśāṃ pate /
MBh, 6, 20, 2.1 keṣāṃ jaghanyau somasūryau savāyū keṣāṃ senāṃ śvāpadā vyābhaṣanta /
MBh, 6, BhaGī 14, 18.2 jaghanyaguṇavṛttasthā adho gacchanti tāmasāḥ //
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 12, 95, 1.3 jaghanyam āhur vijayaṃ yo yuddhena narādhipa //
MBh, 12, 103, 17.1 jaghanya eṣa vijayo yad yuddhaṃ nāma bhārata /
MBh, 12, 113, 18.2 tāni jaṅghājaghanyāni bhārapratyavarāṇi ca //
MBh, 12, 120, 47.1 saṃdarśane satpuruṣaṃ jaghanyam api codayet /
MBh, 12, 130, 2.1 kenāsmin brāhmaṇo jīvejjaghanye kāla āgate /
MBh, 12, 139, 6.2 kena svid brāhmaṇo jīvejjaghanye kāla āgate //
MBh, 12, 161, 38.1 dharmārthakāmāḥ samam eva sevyā yastvekasevī sa naro jaghanyaḥ /
MBh, 12, 234, 18.1 jaghanyaśāyī pūrvaṃ syād utthāyī guruveśmani /
MBh, 14, 36, 13.2 nirviśeṣatvam andhatvaṃ jaghanyaguṇavṛttitā //
MBh, 14, 39, 10.2 jaghanyaguṇasaṃyuktā yāntyadhastāmasā janāḥ //
Manusmṛti
ManuS, 8, 365.2 jaghanyaṃ sevamānāṃ tu saṃyatāṃ vāsayed gṛhe //
ManuS, 8, 366.1 uttamāṃ sevamānas tu jaghanyo vadham arhati /
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 12, 42.2 paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ //
ManuS, 12, 45.2 dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ //
Rāmāyaṇa
Rām, Ay, 94, 20.2 jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
Rām, Ay, 94, 20.2 jaghanyāś ca jaghanyeṣu bhṛtyāḥ karmasu yojitāḥ //
Rām, Ay, 96, 26.1 tato jaghanyaṃ sahitaiḥ sa mantribhiḥ purapradhānaiś ca sahaiva sainikaiḥ /
Agnipurāṇa
AgniPur, 248, 7.1 tāni khaḍgajaghanyāni bāhupratyavarāṇi ca /
Amarakośa
AKośa, 2, 307.2 jaghanyaje syuḥ kaniṣṭhayavīyo'varajānujāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 31.1 jaghanyamadhyapravare tu vegāś catvāra iṣṭā vamane ṣaḍ aṣṭau /
Bhallaṭaśataka
BhallŚ, 1, 43.2 nirjaina jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe //
Kāmasūtra
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 54.2 jaghanyaguṇavṛttisthā adho gacchanti tāmasāḥ //
KūPur, 1, 41, 34.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
Laṅkāvatārasūtra
LAS, 2, 139.33 eṣā ca mahāmate itaretaraśūnyatā sarvajaghanyā /
Liṅgapurāṇa
LiPur, 1, 56, 14.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
LiPur, 1, 89, 16.2 bhaikṣyacaryā hi varṇeṣu jaghanyā vṛttirucyate //
Matsyapurāṇa
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 52.2 vaiśyavṛttis tataś coktā na jaghanyā kathaṃcana //
NāSmṛ, 2, 5, 9.2 jaghanyaśāyī sarveṣāṃ pūrvotthāyī guror gṛhe //
NāSmṛ, 2, 5, 23.2 jaghanyakarmabhājas tu śeṣā dāsās tripañcakāḥ //
NāSmṛ, 2, 12, 53.2 pūrvā pūrvā jaghanyāsāṃ śreyasī tūttarottarā //
NāSmṛ, 2, 13, 45.2 pūrvaḥ pūrvaḥ smṛtaḥ śreyāj jaghanyo yo ya uttaraḥ //
NāSmṛ, 2, 13, 46.2 jyāyaso jyāyaso 'bhāve jaghanyas tad avāpnuyāt //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 222.0 tadyathā utthānapratyutthānābhivādanagurukāryahitakārī anuttarottaravādī pūrvotthāyī jaghanyasaṃveśī preṣitāpreṣitasarvakāryakṛtajñaḥ sarvaniveditātmā dakṣo dākṣiṇyānuraktaḥ snānodvartanasaṃvāhanādibhiḥ kriyāviśeṣaiḥ chāyevānugato nityam idaṃ kṛtam idaṃ kariṣye kiṃ karavāṇīti bhūtvā gurave 'harahar vartitavyam //
Suśrutasaṃhitā
Su, Sū., 25, 41.1 ātmānamevātha jaghanyakārī śastreṇa yo hanti hi karma kurvan /
Su, Sū., 35, 9.2 jaghanyasyāyuṣo jñānamata ūrdhvaṃ nibodha me //
Su, Sū., 35, 18.3 tatra aupasargiko yaḥ pūrvotpannaṃ vyādhiṃ jaghanyakālajāto vyādhirupasṛjati sa tanmūla evopadravasaṃjñaḥ prākkevalo yaḥ prāgevotpanno vyādhirapūrvarūpo 'nupadravaś ca anyalakṣaṇo yo bhaviṣyadvyādhikhyāpakaḥ sa pūrvarūpasaṃjñaḥ /
Su, Cik., 7, 28.2 upakramo jaghanyo 'yamataḥ samparikīrtitaḥ //
Tantrākhyāyikā
TAkhy, 2, 179.1 tad arthitvam api jaghanyam //
Viṣṇupurāṇa
ViPur, 2, 12, 11.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //
Abhidhānacintāmaṇi
AbhCint, 1, 63.2 caturvidhā martyanikāyakoṭijaghanyabhāvādapi pārśvadeśe //
Bhāratamañjarī
BhāMañj, 13, 380.2 ghoreṇa kalahenāpto jaghanyo hi jayaḥ smṛtaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 18.2 asaj jaghanyaṃ sac chreṣṭham ity api bruvate budhāḥ //
Narmamālā
KṣNarm, 2, 41.1 pāntu no bhagavatpādā jaghanyajanavatsalāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 365.2 jaghanyaśāyī pūrvaṃ syādutthāyī guruveśmani /
Āryāsaptaśatī
Āsapt, 2, 394.2 arthagrahaṇena vinā jaghanya mukto 'si kulaṭābhiḥ //