Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Kūrmapurāṇa

Gautamadharmasūtra
GautDhS, 1, 3, 14.1 jaghanyam anivṛttaṃ caret //
Kāṭhakasaṃhitā
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 8, 66.0 yatraivaināñ jaghanyaṃ paśyati tata enān punaḥ prajanayati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 52.1 aindrasyāvadānaiḥ prathamaṃ pracarati jaghanyam āśvinasya //
VārŚS, 3, 2, 7, 81.1 aindrasyāvadānaiḥ prathamaṃ carati jaghanyam āśvinasya //
Āpastambaśrautasūtra
ĀpŚS, 16, 20, 6.1 yaṃ dviṣyād yatra sa syāt tasyai diśo jaghanyaṃ loṣṭam āhared iṣam ūrjam aham ita ādada iti //
ĀpŚS, 18, 3, 15.1 yatra jaghanyaṃ nipatati tatraudumbarīṃ kāṣṭhāṃ lakṣaṇaṃ minoti //
Carakasaṃhitā
Ca, Sū., 20, 7.0 āganturhi vyathāpūrvaṃ samutpanno jaghanyaṃ vātapittaśleṣmaṇāṃ vaiṣamyamāpādayati nije tu vātapittaśleṣmāṇaḥ pūrvaṃ vaiṣamyamāpadyante jaghanyaṃ vyathāmabhinirvartayanti //
Ca, Nid., 3, 16.3 yaccānyadapyaviruddhaṃ manyeta tadapyavacārayedvibhajya gurulāghavamupadravāṇāṃ gurūnupadravāṃstvaramāṇaścikitsejjaghanyamitarān /
Mahābhārata
MBh, 3, 24, 3.2 maurvīś ca yantrāṇi ca sāyakāṃś ca sarve samādāya jaghanyam īyuḥ //
MBh, 3, 24, 4.2 tad indrasenas tvaritaṃ pragṛhya jaghanyam evopayayau rathena //
Kūrmapurāṇa
KūPur, 1, 41, 34.2 aparāhṇe pitṛgaṇā jaghanyaṃ paryupāsate //