Occurrences

Atharvaveda (Śaunaka)
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Kaṭhāraṇyaka
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 10, 2, 2.2 jaṅghe nirṛtya ny adadhuḥ kva svij jānunoḥ saṃdhī ka u tac ciketa //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 678.2 sāparāṅmukhayor jaṅghe bāhubhyāṃ gāḍham āśliṣat //
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kumārasaṃbhava
KumSaṃ, 1, 35.1 vṛttānupūrve ca na cātidīrghe jaṅghe śubhe sṛṣṭavatas tadīye /
Matsyapurāṇa
MPur, 7, 16.1 kāmāya pādau sampūjya jaṅghe saubhāgyadāya ca /
MPur, 55, 7.2 svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam //
MPur, 57, 8.1 somāya śāntāya namo'stu pādāvanantadhāmneti ca jānujaṅghe /
MPur, 63, 10.2 jānujaṅghe namo gauryai gāyatryai ghuṭike namaḥ //
MPur, 64, 4.2 jaṅghe śokavināśinyai ānandāya namaḥ prabho //
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 70, 35.1 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe /
MPur, 81, 6.1 viśokāya namaḥ pādau jaṅghe ca varadāya vai /
MPur, 95, 13.2 pradhānāya namo jaṅghe gulphau vyomātmane namaḥ //
Viṣṇupurāṇa
ViPur, 5, 5, 18.2 guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
Garuḍapurāṇa
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 136, 9.2 trailokyapataye meḍhraṃ jaṅghe sarvabhṛte namaḥ //
Rasamañjarī
RMañj, 10, 54.1 aśiro māsamaraṇaṃ vinā jaṅghe divā nava /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 42.0 jaṅghe ūrū eva tat karoti //
Sātvatatantra
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /