Occurrences

Gautamadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Dhanurveda
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 1, 28.0 muṇḍajaṭilaśikhājaṭāś ca //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 1.0 tṛtīye saṃvatsare jaṭāḥ kurvīta //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
Mānavagṛhyasūtra
MānGS, 1, 2, 6.1 etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
Vasiṣṭhadharmasūtra
VasDhS, 7, 11.0 jaṭilaḥ śikhājaṭo vā //
Vārāhagṛhyasūtra
VārGS, 4, 1.1 tṛtīyavarṣasya jaṭāḥ kurvanti /
VārGS, 5, 4.0 abhyantaraṃ jaṭākaraṇaṃ bahir upanayanam //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
VārGS, 6, 26.0 śikhājaṭaḥ sarvajaṭo vā syāt //
VārGS, 7, 21.0 sarvajaṭaśca syāt //
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 32.0 śikhājaṭo vā vāpayed itarān //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
Buddhacarita
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
BCar, 11, 17.1 cīrāmbarā mūlaphalāmbubhakṣā jaṭā vahanto 'pi bhujaṅgadīrghāḥ /
Carakasaṃhitā
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Ca, Indr., 12, 55.2 jaṭāḥ pakṣmasu jāyante sīmantāścāpi mūrdhani //
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 68, 13.62 piṅgalākṣān piṅgajaṭān dīrghadantān nirūdarān /
MBh, 1, 100, 5.1 tasya kṛṣṇasya kapilā jaṭā dīpte ca locane /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 144, 3.1 jaṭāḥ kṛtvātmanaḥ sarve valkalājinavāsasaḥ /
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 1, 201, 28.1 tatastau tu jaṭā hitvā maulinau saṃbabhūvatuḥ /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 39, 24.2 vidyudambhoruhanibhā jaṭās tasya mahātmanaḥ //
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 112, 2.2 nīlāḥ prasannāś ca jaṭāḥ sugandhā hiraṇyarajjugrathitāḥ sudīrghāḥ //
MBh, 3, 112, 9.1 susaṃyatāś cāpi jaṭā vibhaktā dvaidhīkṛtā bhānti samā lalāṭe /
MBh, 3, 112, 12.1 sa me samāśliṣya punaḥ śarīraṃ jaṭāsu gṛhyābhyavanāmya vaktram /
MBh, 3, 137, 9.2 avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 138, 46.1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 248, 19.1 tato harijaṭaḥ sthāṇur vedādhvarapatiḥ śivaḥ /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 253, 18.1 atha tasya jaṭāḥ klinnā babhūvur grathitāḥ prabho /
MBh, 12, 253, 21.2 kurvāṇaṃ nīḍakaṃ tatra jaṭāsu tṛṇatantubhiḥ //
MBh, 12, 310, 23.1 jaṭāśca tejasā tasya vaiśvānaraśikhopamāḥ /
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 103, 13.2 nimīlayasva nayane jaṭā yāvad viśāmi te //
MBh, 13, 103, 14.1 sthāṇubhūtasya tasyātha jaṭāḥ prāviśad acyutaḥ /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 13, 127, 47.1 dakṣiṇaṃ ca mukhaṃ raudraṃ kenordhvaṃ kapilā jaṭāḥ /
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 14, 55, 10.1 tasya kāṣṭhe vilagnābhūjjaṭā rūpyasamaprabhā /
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
Manusmṛti
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 6, 6.2 jaṭāś ca bibhṛyān nityaṃ śmaśrulomanakhāni ca //
Rāmāyaṇa
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Bā, 73, 16.2 dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 19, 11.1 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 46, 55.3 jaṭāḥ kṛtvā gamiṣyāmi nyagrodhakṣīram ānaya //
Rām, Ay, 46, 56.2 lakṣmaṇasyātmanaś caiva rāmas tenākaroj jaṭāḥ //
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 93, 32.2 so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham //
Rām, Ay, 97, 3.1 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
Rām, Ay, 98, 56.1 kva cāraṇyaṃ kva ca kṣātraṃ kva jaṭāḥ kva ca pālanam /
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ki, 3, 10.1 padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau /
Rām, Yu, 113, 28.1 samunnatajaṭābhāraṃ valkalājinavāsasaṃ /
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Yu, 116, 15.1 viśodhitajaṭaḥ snātaś citramālyānulepanaḥ /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Saundarānanda
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
Agnipurāṇa
AgniPur, 6, 49.1 rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ /
Amarakośa
AKośa, 2, 60.1 same śākhālate skandhaśākhāśāle śiphājaṭe /
AKośa, 2, 362.2 śikhā cūḍā keśapāśī vratinastu saṭā jaṭā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Śār., 6, 2.2 śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 6, 38.2 brāhmīm aindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu jaṭāṃ murām //
AHS, Utt., 13, 54.2 sitairaṇḍajaṭāsiṃhīphaladāruvacānataiḥ //
AHS, Utt., 16, 11.2 koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ //
AHS, Utt., 32, 21.1 piṣṭā vā chāgapayasā sakṣaudrā mausalī jaṭā /
AHS, Utt., 38, 30.1 kapitthamadhyatilakatilāṅkollajaṭāḥ pibet /
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 98.2 prabhāmaṇḍalasaṃsargapiṅgalāṅgau jvalajjaṭau //
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
BKŚS, 18, 518.1 tatrāciradyutipiśaṅgajaṭaṃ munīndram aikṣe nikharvakuśaviṣṭarapṛṣṭhabhājam /
Daśakumāracarita
DKCar, 2, 3, 98.1 śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Divyāvadāna
Divyāv, 17, 335.1 paścād rājñā abhihitaṃ kimeṣām ṛṣīṇāṃ sarvaṃ priyamiti pariṇāyakaratnenoktaṃ jaṭā ṛṣīṇāṃ sarveṣṭāḥ //
Divyāv, 17, 336.1 tato rājñā abhihitam ṛṣīṇāṃ jaṭāḥ śīryantām mama ca bhaṭabalāgraṃ vihāyasā gacchatu //
Divyāv, 17, 337.1 teṣām ṛṣīṇāṃ jaṭāḥ śīrṇāḥ rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam //
Divyāv, 18, 464.1 tasmin sakardame pṛthivīpradeśe jaṭāṃ saṃtīrya bhagavato purato gāthāṃ bhāṣate //
Divyāv, 18, 465.2 ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām //
Divyāv, 18, 466.1 tatastena dīpaṃkareṇa samyaksambuddhena tasya sumatermāṇavasya jaṭāsu pādau vyavasthāpitau //
Divyāv, 18, 468.1 tena kupitenābhihitaṃ bhagavato dīpaṃkarasya paśya tāvadbhoḥ anena dīpaṃkareṇa samyaksambuddhenāsya sumatermāṇavasya tiraścām yathā padbhyāṃ jaṭā avaṣṭabdhāḥ //
Divyāv, 18, 471.1 tāścāsya jaṭāḥ śīrṇā anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ //
Divyāv, 18, 471.1 tāścāsya jaṭāḥ śīrṇā anyāḥ praviśiṣṭatarā jaṭāḥ prādurbhūtāḥ //
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 480.1 vāsavo rājā kathayati mamaitā jaṭā anuprayaccha //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Divyāv, 18, 489.1 sa kathayati kathaṃ kṛtvā kṣato 'si tataḥ sa kathayati yadā tava dīpaṃkareṇa samyaksambuddhena padbhyāṃ jaṭā avaṣṭabdhās tadā kupitena vāṅ niścāritā dīpaṃkareṇa samyaksambuddhena śrotriyasya jaṭā tiraścām yathā padbhyāmavaṣṭabdhāḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 1.2 bibhrāṇam ānīlarucaṃ piśaṅgīr jaṭās taḍitvantam ivāmbuvāham //
Kir, 6, 23.1 śirasā harinmaṇinibhaḥ sa vahan kṛtajanmano 'bhiṣavaṇena jaṭāḥ /
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 11, 3.1 jaṭānāṃ kīrṇayā keśaiḥ saṃhatyā paritaḥ sitaiḥ /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 12, 27.1 sa dhanurmaheṣudhi bibharti kavacam asitam uttamaṃ jaṭāḥ /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kumārasaṃbhava
KumSaṃ, 2, 26.1 āvarjitajaṭāmaulivilambiśaśikoṭayaḥ /
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
KumSaṃ, 5, 9.1 yathā prasiddhair madhuraṃ śiroruhair jaṭābhir apy evam abhūt tadānanam /
KumSaṃ, 5, 47.2 upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ //
KumSaṃ, 6, 48.2 avaterur jaṭābhārair likhitānalaniścalaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 12.2 jaṭābhiḥ snigdhatāmrābhir āvirāsīd vṛṣadhvajaḥ //
Kūrmapurāṇa
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 2, 27, 6.1 jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
KūPur, 2, 31, 33.2 koṭisūryapratīkāśaṃ jaṭājūṭavirājitam //
KūPur, 2, 31, 74.2 śrīmat pavitramatulaṃ jaṭājūṭavirājitam //
Liṅgapurāṇa
LiPur, 1, 42, 17.1 māṃ dṛṣṭvā kālasūryābhaṃ jaṭāmukuṭadhāriṇam /
LiPur, 1, 43, 32.2 tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam //
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 44, 2.2 koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ //
LiPur, 1, 65, 110.2 mahānakho mahāromā mahākeśo mahājaṭaḥ //
LiPur, 1, 65, 150.1 ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ /
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 97, 1.2 jalandharaṃ jaṭāmauliḥ purā jambhārivikramam /
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 2, 19, 7.2 ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam //
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
Matsyapurāṇa
MPur, 154, 229.2 yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam //
MPur, 154, 257.2 nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ //
MPur, 154, 379.2 gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam //
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 154, 475.2 nāmabhir indujaṭaṃ nijasevāprāptaphalāya natāstu ghaṭante //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 154, 532.1 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ /
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
Suśrutasaṃhitā
Su, Ka., 6, 15.2 kāleyakaṃ padmakaṃ ca madhukaṃ nāgaraṃ jaṭām //
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Su, Utt., 60, 47.1 golomī cājalomī ca bhūtakeśī jaṭā tathā /
Su, Utt., 62, 30.1 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 9, 23.1 jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham /
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
ViPur, 3, 9, 19.1 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ /
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 38, 74.1 ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
Viṣṇusmṛti
ViSmṛ, 94, 9.1 jaṭāśmaśrulomanakhāṃśca bibhṛyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 46.2 bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān //
Abhidhānacintāmaṇi
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 27.1 viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
BhāgPur, 3, 8, 5.1 svardhunyudārdraiḥ svajaṭākalāpair upaspṛśantaś caraṇopadhānam /
BhāgPur, 3, 24, 17.1 jñānavijñānayogena karmaṇām uddharan jaṭāḥ /
BhāgPur, 4, 2, 29.1 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ /
BhāgPur, 4, 4, 16.1 kiṃvā śivākhyam aśivaṃ na vidus tvad anye brahmādayas tam avakīrya jaṭāḥ śmaśāne /
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
Bhāratamañjarī
BhāMañj, 1, 796.1 tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 5, 465.1 tataḥ kopānalajvālā jaṭābhiriva pūrayan /
BhāMañj, 7, 287.2 rundhānaḥ samare cakre jvālājālajaṭaṃ nabhaḥ //
BhāMañj, 7, 565.1 śirastrakaṅkaṭāpātiśastrajvālājaṭā babhuḥ /
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 13, 953.2 jaṭāsu yasya viśvāsātkulāyāḥ pakṣibhiḥ kṛtāḥ //
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 43.2 jaṭā ca piśitā peśī kravyādī ca tapasvinī //
Garuḍapurāṇa
GarPur, 1, 2, 13.2 bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
Kathāsaritsāgara
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
KSS, 1, 8, 28.1 dadarśa taṃ samākīrṇaṃ jaṭābhirvanavāsataḥ /
KSS, 4, 3, 4.2 piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 34.1 bhūdhātrī bahupatrā syājjaṭātāmalakī śivā /
Narmamālā
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
Parāśarasmṛtiṭīkā
Rasamañjarī
RMañj, 2, 14.1 śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
Rasaratnasamuccaya
RRS, 5, 172.1 sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
Rasaratnākara
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, V.kh., 3, 100.2 tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 13, 51.1 lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
Rasendracintāmaṇi
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RCint, 8, 261.1 triphalā lohajaṃ cūrṇaṃ raktacitrakajā jaṭā /
Rasendracūḍāmaṇi
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 14, 18.1 śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /
RCūM, 14, 147.1 sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
RCūM, 14, 217.2 tilaparṇījaṭāṃ kṣuṇṇāṃ nikṣipettatra mātrayā //
Rasendrasārasaṃgraha
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
RSS, 1, 325.2 paṭolaṃ candanaṃ padmaṃ śālmalyuḍumbarī jaṭā /
Rasārṇava
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Dharaṇyādivarga, 29.2 jaṭāḥ śirās tasya kilāvarohāḥ śākhā śiphā majjani sāram āhuḥ //
RājNigh, Guḍ, 79.1 raudrī jaṭā rudrajaṭā ca rudrā saumyā sugandhā suhatā ghanā ca /
RājNigh, Guḍ, 81.1 jaṭā kaṭurasā śvāsakāsahṛdroganāśinī /
RājNigh, Parp., 92.3 jaṭā vīrā ca nāmnāṃ sā bhaved ekonaviṃśatiḥ //
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
RājNigh, 12, 92.2 keśinī ca jaṭā hiṃsrā jaṭāmāṃsī ca māṃsinī //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 25.2 mahāsamaṅgā caiśvaryāṃ jaṭāmāṃsyāṃ jaṭā smṛtā //
Skandapurāṇa
SkPur, 8, 32.2 tretāgnipiṅgalajaṭaṃ bhujagābaddhamekhalam //
SkPur, 22, 15.1 tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam /
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
Tantrāloka
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
Ānandakanda
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 263.2 vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam //
ĀK, 1, 7, 170.2 amlavargo vaṭajaṭā kārpāsamuniśigrukam //
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
ĀK, 1, 21, 72.2 rudrāṃs trilocanāṃś candrakalājūṭajaṭān likhet //
ĀK, 1, 25, 68.1 kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
Āryāsaptaśatī
Āsapt, 1, 5.1 jayati jaṭākiñjalkaṃ gaṅgāmadhu muṇḍavalayabījamayam /
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 27.0 kumārī prasiddhā citrakaṃ citrakajaṭā kākamācī loke kāmaiyā śabdavācyā triphalā harītakyādikam ebhiryantrapūrvakaṃ saṃmardya paścāt kāñjikaiḥ prakṣālya śodhayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 17.0 anupānārthadravyeṣu vahniścitrakajaṭā viḍaṃ biḍalavaṇaṃ lavaṇaṃ saindhavam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
Abhinavacintāmaṇi
ACint, 2, 13.1 śvetāṅkoṭhajaṭākārā sūto mardyo dinatrayam /
Bhāvaprakāśa
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Dhanurveda
DhanV, 1, 177.1 viṣṇukrāntā ca sarvāsāṃ jaṭā grāhyā raverdine /
DhanV, 1, 183.1 śubhrāyāḥ śarapuṅkhāyā jaṭā nīlī jaṭā tathā /
DhanV, 1, 183.1 śubhrāyāḥ śarapuṅkhāyā jaṭā nīlī jaṭā tathā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
Haribhaktivilāsa
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Mugdhāvabodhinī
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
Rasasaṃketakalikā
RSK, 4, 46.1 bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu /
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 33.1 uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 27.1 jaṭājūṭena mahatā sphuradvidyutsamārciṣā /
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 19.2 baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca //
SkPur (Rkh), Revākhaṇḍa, 28, 86.1 jaya viṣadharakapilajaṭākalāpa jaya bhairavavighṛtapinākacāpa /
SkPur (Rkh), Revākhaṇḍa, 38, 26.1 mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 6.1 jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale /
SkPur (Rkh), Revākhaṇḍa, 83, 20.2 jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam //
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 58.3 daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 57.1 jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 51.1 jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 3.2 sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ //
Sātvatatantra
SātT, 5, 20.1 jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram /
Uḍḍāmareśvaratantra
UḍḍT, 9, 8.1 tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /
Yogaratnākara
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //