Occurrences

Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.1 vrajaparihitaṃ prapādya jaṭāśmaśrulomanakham abhisaṃhāryāpo hi ṣṭheti tisṛbhiḥ snāyāddhiraṇyavarṇā iti ca dvābhyāṃ hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ kaśyapo yāsv indraḥ /
Pāraskaragṛhyasūtra
PārGS, 2, 6, 17.1 dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta /
Vārāhagṛhyasūtra
VārGS, 5, 4.0 abhyantaraṃ jaṭākaraṇaṃ bahir upanayanam //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 9, 2.0 jaṭākaraṇenokto mantravidhiḥ //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
Buddhacarita
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 7, 36.1 tato jaṭāvalkalacīrakhelāṃstapodhanāṃścaiva sa tāndadarśa /
Carakasaṃhitā
Ca, Indr., 3, 6.5 tasya cet pakṣmāṇi jaṭābaddhāni syuḥ parāsuriti vidyāt /
Lalitavistara
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 32, 5.2 pariśuṣkamāṃsatvaksnāyuṃ jaṭācīradharaṃ prabhum //
MBh, 1, 64, 31.3 jaṭāvarṇavibhāgajñair ucyamānānyanekaśaḥ /
MBh, 1, 110, 31.2 kṛśaḥ parimitāhāraścīracarmajaṭādharaḥ //
MBh, 1, 179, 18.4 kṣveḍantaśca hasantaśca vidyutpiṅgajaṭādharāḥ /
MBh, 1, 201, 7.1 kṣutpipāsāpariśrāntau jaṭāvalkaladhāriṇau /
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 3, 11, 12.1 taṃ jaṭājinasaṃvītaṃ tapovananivāsinam /
MBh, 3, 25, 20.1 manoramāṃ bhogavatīm upetya dhṛtātmanāṃ cīrajaṭādharāṇām /
MBh, 3, 91, 26.1 kaṭhināni samādāya cīrājinajaṭādharāḥ /
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 287, 4.2 tigmatejā mahāprāṃśuḥ śmaśrudaṇḍajaṭādharaḥ //
MBh, 5, 176, 16.2 śiṣyaiḥ parivṛto rājañ jaṭācīradharo muniḥ //
MBh, 7, 172, 59.2 subhruṃ jaṭāmaṇḍalacandramauliṃ vyāghrājinaṃ parighaṃ daṇḍapāṇim //
MBh, 9, 53, 16.1 jaṭāmaṇḍalasaṃvītaḥ svarṇacīrī mahātapāḥ /
MBh, 10, 7, 24.1 jaṭādharāḥ pañcaśikhāstathā muṇḍāḥ kṛśodarāḥ /
MBh, 12, 9, 5.2 kṛśaḥ parimitāhāraścarmacīrajaṭādharaḥ //
MBh, 12, 18, 34.1 kāṣāyair ajinaiścīrair nagnānmuṇḍāñ jaṭādharān /
MBh, 12, 61, 3.1 jaṭākaraṇasaṃskāraṃ dvijātitvam avāpya ca /
MBh, 12, 122, 3.2 yatra muñjavaṭe rāmo jaṭāharaṇam ādiśat //
MBh, 12, 122, 24.1 tataḥ sa bhagavān dhyātvā ciraṃ śūlajaṭādharaḥ /
MBh, 12, 138, 46.1 avadhānena maunena kāṣāyeṇa jaṭājinaiḥ /
MBh, 12, 161, 15.1 jaṭājinadharā dāntāḥ paṅkadigdhā jitendriyāḥ /
MBh, 12, 253, 3.1 niyato niyatāhāraścīrājinajaṭādharaḥ /
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
MBh, 13, 14, 44.2 praviśann eva cāpaśyaṃ jaṭācīradharaṃ prabhum //
MBh, 13, 50, 19.1 nadīśaivaladigdhāṅgaṃ hariśmaśrujaṭādharam /
MBh, 13, 103, 17.2 bhṛgustasya jaṭāsaṃstho babhūva hṛṣito bhṛśam //
MBh, 13, 103, 21.1 tasmiñśirasyabhihate sa jaṭāntargato bhṛguḥ /
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
MBh, 15, 25, 17.1 tvagasthibhūtaḥ pariśuṣkamāṃso jaṭājinī valkalasaṃvṛtāṅgaḥ /
Rāmāyaṇa
Rām, Bā, 42, 5.1 naiva sā nirgamaṃ lebhe jaṭāmaṇḍalamohitā /
Rām, Bā, 73, 16.2 dadarśa bhīmasaṃkāśaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 10, 28.2 cīrājinajaṭādhārī rāmo bhavatu tāpasaḥ //
Rām, Ay, 16, 25.2 abhiṣekam imaṃ tyaktvā jaṭācīradharo vasa //
Rām, Ay, 16, 28.2 jaṭācīradharo rājñaḥ pratijñām anupālayan //
Rām, Ay, 16, 30.2 yāsyāmi bhava suprītā vanaṃ cīrajaṭādharaḥ //
Rām, Ay, 19, 11.1 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi /
Rām, Ay, 25, 8.2 jaṭābhāraś ca kartavyo valkalāmbaradhāriṇā //
Rām, Ay, 46, 57.1 tau tadā cīravasanau jaṭāmaṇḍaladhāriṇau /
Rām, Ay, 57, 21.1 jaṭābhāradharasyaiva valkalājinavāsasaḥ /
Rām, Ay, 80, 25.1 jaṭādharau tau drumacīravāsasau mahābalau kuñjarayūthapopamau /
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 89, 6.1 jaṭājinadharāḥ kāle valkalottaravāsasaḥ /
Rām, Ay, 93, 24.2 uṭaje rāmam āsīnaṃ jaṭāmaṇḍaladhāriṇam //
Rām, Ay, 93, 32.2 so 'yaṃ jaṭābhāram imaṃ sahate rāghavaḥ katham //
Rām, Ay, 97, 3.1 yannimittam imaṃ deśaṃ kṛṣṇājinajaṭādharaḥ /
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ār, 2, 10.2 yuvāṃ jaṭācīradharau sabhāryau kṣīṇajīvitau //
Rām, Ār, 6, 5.1 tatra tāpasam āsīnaṃ malapaṅkajaṭādharam /
Rām, Ār, 33, 37.1 tatra kṛṣṇājinadharaṃ jaṭāvalkaladhāriṇam /
Rām, Ki, 3, 10.1 padmapattrekṣaṇau vīrau jaṭāmaṇḍaladhāriṇau /
Rām, Yu, 113, 28.1 samunnatajaṭābhāraṃ valkalājinavāsasaṃ /
Rām, Yu, 113, 33.1 vasantaṃ daṇḍakāraṇye yaṃ tvaṃ cīrajaṭādharam /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Agnipurāṇa
AgniPur, 6, 49.1 rājyāyāhaṃ na yāsyāmi satyāccīrajaṭādharaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 2.2 dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍajaṭāmiṣaiḥ //
AHS, Śār., 6, 2.2 śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍaśmaśrujaṭādharam //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 8, 57.2 ajaśṛṅgījaṭākalkam ajāmūtreṇa yaḥ pibet //
AHS, Utt., 5, 2.1 hiṅguvyoṣālanepālīlaśunārkajaṭājaṭāḥ /
AHS, Utt., 13, 54.2 sitairaṇḍajaṭāsiṃhīphaladāruvacānataiḥ //
AHS, Utt., 16, 11.2 koṣṇaḥ sahairaṇḍajaṭābṛhatīmadhuśigrubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 171.1 mṛgājināni te kṣiptvā taḍitkāntijaṭāguṇāḥ /
BKŚS, 12, 51.2 vidyutpiṅgajaṭābhārāṃ sākṣamālākamaṇḍalum //
BKŚS, 14, 46.1 athāsthimayakāyānāṃ taḍidbabhrujaṭābhṛtām /
Daśakumāracarita
DKCar, 2, 3, 98.1 śaṅkarajaṭābhāralālanocitā surasaridasau varavarṇinī //
DKCar, 2, 7, 5.0 tadākarṇya ka eṣa siddhaḥ kiṃ cānena kiṅkareṇa kariṣyate iti didṛkṣākrāntahṛdayaḥ kiṅkaragatayā diśā kiṃcid antaraṃ gatas taralataranarāsthiśakalaracitālaṃkārākrāntakāyaṃ dahanadagdhakāṣṭhaniṣṭhāṅgārarajaḥkṛtāṅgarāgam taḍillatākārajaṭādharam hiraṇyaretasyaraṇyacakrāndhakārarākṣase kṣaṇagṛhītanānendhanagrāsacañcadarciṣi dakṣiṇetareṇa kareṇa tilasiddhārthakādīn nirantaracaṭacaṭāyitān ākirantaṃ kaṃcid adrākṣam //
DKCar, 2, 7, 10.0 jhaṭiti cācchidya tasya hastāttāṃ śastrikāṃ tayā nikṛtya tasya tacchiraḥ sajaṭājālam nikaṭasthasya kasyacijjīrṇasālasya skandharandhre nyadadhām //
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 49.1 kathaṃ lokavināśāya te viṣapādapasyeva jaṭāvalkalāni jātāni //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 10, 12.1 surasariti paraṃ tapo 'dhigacchan vidhṛtapiśaṅgabṛhajjaṭākalāpaḥ /
Kir, 12, 14.1 tam udīritāruṇajaṭāṃśum adhiguṇaśarāsanaṃ janāḥ /
Kir, 15, 47.1 sa piśaṅgajaṭāvaliḥ kirann urutejaḥ parameṇa manyunā /
Kumārasaṃbhava
KumSaṃ, 2, 26.1 āvarjitajaṭāmaulivilambiśaśikoṭayaḥ /
KumSaṃ, 3, 46.1 bhujaṃgamonnaddhajaṭākalāpaṃ karṇāvasaktadviguṇākṣasūtram /
KumSaṃ, 6, 48.2 avaterur jaṭābhārair likhitānalaniścalaiḥ //
Kūrmapurāṇa
KūPur, 1, 9, 51.1 lalāṭanayano 'nanto jaṭāmaṇḍalamaṇḍitaḥ /
KūPur, 1, 11, 68.1 daṃṣṭrākarālaṃ durdharṣaṃ jaṭāmaṇḍalamaṇḍitam /
KūPur, 1, 15, 119.2 vimohayaṃllokamimaṃ jaṭāmaṇḍalamaṇḍitaḥ //
KūPur, 1, 15, 205.2 nīlakaṇṭhaṃ jaṭāmauliṃ śūlāsaktamahākaram //
KūPur, 1, 19, 62.1 caturmukhaṃ jaṭāmaulimaṣṭahastaṃ trilocanam /
KūPur, 1, 24, 26.2 jaṭācīradharaṃ śāntaṃ nanāma śirasā munim //
KūPur, 2, 31, 33.2 koṭisūryapratīkāśaṃ jaṭājūṭavirājitam //
KūPur, 2, 31, 74.2 śrīmat pavitramatulaṃ jaṭājūṭavirājitam //
Liṅgapurāṇa
LiPur, 1, 42, 17.1 māṃ dṛṣṭvā kālasūryābhaṃ jaṭāmukuṭadhāriṇam /
LiPur, 1, 43, 32.2 tato jaṭāśritaṃ vāri gṛhītvā cātinirmalam //
LiPur, 1, 43, 35.1 yasmājjaṭodakādeva pravṛttā tvaṃ mahānadī /
LiPur, 1, 44, 2.2 koṭikālāgnisaṃkāśā jaṭāmukuṭadhāriṇaḥ //
LiPur, 1, 65, 150.1 ṛṣabho vṛṣabho bhaṅgo maṇibimbajaṭādharaḥ /
LiPur, 1, 72, 74.1 nanṛturmunayaḥ sarve daṇḍahastā jaṭādharāḥ /
LiPur, 1, 96, 8.1 āttaśastro jaṭājūṭe jvaladbālendumaṇḍitaḥ /
LiPur, 1, 97, 1.2 jalandharaṃ jaṭāmauliḥ purā jambhārivikramam /
LiPur, 1, 98, 164.1 koṭibhāskarasaṃkāśaṃ jaṭāmukuṭamaṇḍitam /
LiPur, 1, 103, 32.1 sarve sahasrahastāś ca jaṭāmukuṭadhāriṇaḥ /
LiPur, 2, 19, 7.2 ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam //
LiPur, 2, 19, 10.2 raktaśmaśruṃ jaṭāyuktaṃ cottare vidrumaprabham //
LiPur, 2, 25, 71.1 ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi //
Matsyapurāṇa
MPur, 154, 229.2 yakṣakuṅkumakiñjalkapuñjapiṅgajaṭāsaṭam //
MPur, 154, 257.2 nirbadhya tu jaṭājūṭaṃ kuṭilair alakai ratiḥ //
MPur, 154, 379.2 gaṅgāmbuplāvitātmānaṃ piṅgabaddhajaṭāsaṭam //
MPur, 154, 435.2 śarvasyāpi jaṭājūṭe candrakhaṇḍaṃ pitāmahaḥ //
MPur, 154, 477.1 eṣa sa padmabhavo'yamupetya prāṃśujaṭāmṛgacarmanigūḍhaḥ /
MPur, 154, 532.1 saumyā bhīmāḥ smitamukhāḥ kṛṣṇapiṅgajaṭāsaṭāḥ /
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 4.0 tathā vānaprasthasyāpi karīracīravalkalakūrcajaṭādhāraṇādi liṅgam //
Suśrutasaṃhitā
Su, Ka., 7, 23.1 kṣaudreṇa triphalāṃ lihyādbhadrakāṣṭhajaṭānvitām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 9, 23.1 jvalajjaṭākalāpasya bhṛkuṭīkuṭilaṃ mukham /
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
ViPur, 2, 8, 115.1 śambhorjaṭākalāpācca viniṣkrāntāsthiśarkarān /
ViPur, 3, 9, 19.1 parṇamūlaphalāhāraḥ keśaśmaśrujaṭādharaḥ /
ViPur, 3, 18, 104.1 puṃsāṃ jaṭādharaṇamauṇḍyavatāṃ vṛthaiva moghāśināmakhilaśaucanirākṛtānām /
ViPur, 5, 34, 36.1 jahi kṛtyāmimāmugrāṃ vahnijvālājaṭākulām /
ViPur, 5, 38, 74.1 ā kaṇṭhamagnaṃ salile jaṭābhāradharaṃ munim /
Viṣṇusmṛti
ViSmṛ, 94, 9.1 jaṭāśmaśrulomanakhāṃśca bibhṛyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 46.2 bhṛtyāṃś ca tarpayet śmaśrujaṭālomabhṛd ātmavān //
Abhidhānacintāmaṇi
AbhCint, 2, 114.2 kapardo 'sya jaṭājūṭaḥ khaṭvāṅgastu sukhaṃsuṇaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 27.1 viprakīrṇajaṭācchannaṃ rauraveṇājinena ca /
BhāgPur, 3, 8, 5.1 svardhunyudārdraiḥ svajaṭākalāpair upaspṛśantaś caraṇopadhānam /
BhāgPur, 4, 2, 29.1 naṣṭaśaucā mūḍhadhiyo jaṭābhasmāsthidhāriṇaḥ /
BhāgPur, 4, 5, 10.1 yastvantakāle vyuptajaṭākalāpaḥ svaśūlasūcyarpitadiggajendraḥ /
BhāgPur, 4, 6, 36.1 liṅgaṃ ca tāpasābhīṣṭaṃ bhasmadaṇḍajaṭājinam /
Bhāratamañjarī
BhāMañj, 1, 796.1 tato 'ruṇakarasphārapiṅgaśmaśrujaṭāsaṭaḥ /
BhāMañj, 1, 806.2 jaṭāvalkalinaśchannā vrajantaḥ pāṇḍunandanāḥ //
BhāMañj, 1, 900.1 tatprabhābhirnabhobhāge jāte jvālājaṭājuṣi /
BhāMañj, 5, 406.1 yaśaḥsitajaṭābhārāḥ pṛṣaṅkanakhadanturāḥ /
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
BhāMañj, 15, 35.2 jaṭāvalkalabhṛccakre sānujaḥ suciraṃ tapaḥ //
Garuḍapurāṇa
GarPur, 1, 2, 13.2 bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 102, 3.1 bhṛtyāṃstu tarpayecchmaśrujaṭālomabhṛdātmavān /
Kathāsaritsāgara
KSS, 1, 1, 18.1 piṅgottuṅgajaṭājūṭagato yasyāśnute navaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 34.1 bhūdhātrī bahupatrā syājjaṭātāmalakī śivā /
Narmamālā
KṣNarm, 3, 41.1 raṇḍā jaṭābhṛtāṃ bhītyā gauḍalāṭatapasvinām /
Rasamañjarī
RMañj, 2, 14.1 śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /
RMañj, 3, 47.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
RMañj, 3, 50.1 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ /
Rasaprakāśasudhākara
RPSudh, 2, 81.2 tathā ca kaṃguṇītaile karavīrajaṭodbhave //
Rasaratnasamuccaya
RRS, 5, 172.1 sinduvārajaṭākauntīharidrācūrṇakaṃ kṣipet /
Rasaratnākara
RRĀ, R.kh., 2, 28.1 śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /
RRĀ, R.kh., 2, 36.2 aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //
RRĀ, V.kh., 3, 100.2 tato vaṭajaṭākvāthairmardyaṃ daśapuṭaiḥ pacet //
RRĀ, V.kh., 13, 51.1 lākṣābhayā ca bhūnāgaṃ gṛhadhūmaṃ jaṭākaṇā /
Rasendracintāmaṇi
RCint, 3, 63.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ dinaṃ śigrujaṭāmbhasā //
RCint, 4, 20.1 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam /
RCint, 4, 25.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
Rasendracūḍāmaṇi
RCūM, 4, 70.1 kāravallījaṭācūrṇairdaśadhā puṭito hi sa /
RCūM, 14, 18.1 śleṣmāntakāṇḍena sakāñcanārajaṭāpuṭaiḥ kukkuṭanāmadheyaiḥ /
RCūM, 14, 147.1 sinduvārajaṭākvāthe haridrācūrṇakaṃ kṣipet /
Rasendrasārasaṃgraha
RSS, 1, 60.1 śvetāṅkoṭhajaṭānīrair mardyaḥ sūto dinatrayam /
RSS, 1, 155.2 dinaṃ dinaṃ mardayitvā kvāthairvaṭajaṭodbhavaiḥ //
RSS, 1, 164.2 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
RSS, 1, 175.2 cūrṇodakena sampiṣṭam apāmārgajaṭodbhavaiḥ //
Rasārṇava
RArṇ, 2, 65.1 jaṭāmukuṭasaṃyuktaṃ candrārdhakṛtaśekharam /
Ratnadīpikā
Ratnadīpikā, 1, 1.2 saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim //
Rājanighaṇṭu
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
Skandapurāṇa
SkPur, 22, 15.1 tato jaṭāsrutaṃ vāri gṛhītvā hāranirmalam /
SkPur, 22, 18.2 yasmājjaṭodakāddevi pravṛttā tvaṃ śubhānane /
Tantrāloka
TĀ, 4, 215.1 saparigrahatā vāpi jaṭābhasmādisaṃgrahaḥ /
TĀ, 4, 258.1 jaṭādi kaule tyāgo 'sya sukhopāyopadeśataḥ /
Ānandakanda
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 263.2 vahniṃ piṅgajaṭājūṭaṃ trinetraṃ śuklavāsasam //
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 20, 2.2 jaṭākalitabhogīndraphūtkāraklāntacandramaḥ //
ĀK, 1, 25, 68.1 kāravallījaṭācūrṇairdaśadhā puṭito hi saḥ /
ĀK, 2, 1, 144.1 nyagrodhasya jaṭākvāthair mardyaṃ daśapuṭaṃ punaḥ /
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 7, 83.2 tathā vaṭajaṭākvāthaiḥ peṭārīmūlajai rasaiḥ //
Āryāsaptaśatī
Āsapt, 1, 5.1 jayati jaṭākiñjalkaṃ gaṅgāmadhu muṇḍavalayabījamayam /
Āsapt, 2, 169.1 kena giriśasya dattā buddhir bhujagaṃ jaṭāvane'rpayitum /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 63.2 tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 9.0 tataḥ paścādvaṭajaṭākvāthaiḥ kṛtvā puṭatrayameva deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 14.0 paścātkāryam āha tata uddhṛtyetyādi tatsarvaṃ dravyaṃ gandhakena samaṃ kṛtvā paścādārdrakarasena citrakajaṭāsvarasena ca saṃmardya tena piṣṭadravyeṇa varāṭakān pūrayet paścāttanmukhāni ṭaṅkaṇaviṣaṃ sehuṇḍadugdhena piṣṭvā tena mudrayet ṭaṅkaṇamānaṃ pūrvadravyasambhārād aṣṭamāṃśaṃ grāhyaṃ viṣaṃ tu ṭaṅkaṇārdham ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 7.0 bījapūrajaṭākalkānupānamatra doṣādyapekṣayā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 8.0 jaipālaṃ dantibījaṃ citrakaṃ citrakajaṭātvak tryūṣaṇaṃ dantī ca jīrakamapi pratyekamaṣṭabhāgaṃ jñeyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
Abhinavacintāmaṇi
ACint, 2, 13.1 śvetāṅkoṭhajaṭākārā sūto mardyo dinatrayam /
Bhāvaprakāśa
BhPr, 7, 3, 213.1 tato vaṭajaṭākvāthaistadvad deyaṃ puṭatrayam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 26.3 tajjñaiḥ śatāvarijaṭāsvarasena deyaḥ śleṣmāṇake tu daśamūlarasārdrakeṇa //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 3.0 atha upaviṣāṇyāha lāṅgalī kalihārī karavīrakaḥ aśvamārajaṭārasaḥ ahiphenam āphūkam etāḥ sapta upaviṣajātayaḥ //
Haribhaktivilāsa
HBhVil, 5, 203.4 śaṅkhendukundadhavalaṃ sakalāgamajñaṃ saudāmanītatipiṅgajaṭākalāpam /
Rasasaṃketakalikā
RSK, 4, 46.1 bījapūrajaṭākvāthaṃ sasitaṃ pāyayedanu /
RSK, 4, 78.1 sūtaṃ bhujaṃgamamṛtaṃ lavaṇaṃ haridrā vyoṣaṃ dhanaṃjayajaṭāvanibhūtadhātrī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 33.1 uddhūlitāṅgaḥ kapilākṣamūrddhajo jaṭākalāpair avabaddhamūrddhajaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 27.1 jaṭājūṭena mahatā sphuradvidyutsamārciṣā /
SkPur (Rkh), Revākhaṇḍa, 26, 44.1 jaṭājūṭābaddhaśirā jvalanārkasamaprabhaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 19.2 baddhā parikaraṃ gāḍhaṃ jaṭājūṭaṃ niyamya ca //
SkPur (Rkh), Revākhaṇḍa, 28, 86.1 jaya viṣadharakapilajaṭākalāpa jaya bhairavavighṛtapinākacāpa /
SkPur (Rkh), Revākhaṇḍa, 38, 26.1 mahāhitajaṭājūṭaṃ niyamya śaśibhūṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 38, 28.1 mahānūrddhvajaṭāmālī kṛttibhasmānulepanaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 6.1 jaṭāmadhyasthitāṃ gaṅgāṃ mocayasveti bhūtale /
SkPur (Rkh), Revākhaṇḍa, 83, 20.2 jaṭāmukuṭasaṃyuktaṃ vyālayajñopavītinam //
SkPur (Rkh), Revākhaṇḍa, 85, 59.2 pītāmbaradharaṃ devaṃ jaṭāmukuṭadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 97, 58.3 daṇḍahastaṃ jaṭāyuktam uttarīyavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 103, 57.1 jaṭāmukuṭasaṃyuktaḥ kṛtacandrārddhaśekharaḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 51.1 jaṭākalāpabaddho 'yamanayor naḥ kṣamāvatoḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 3.2 sphurattriśūlo viśveśo jaṭākuṇḍalabhūṣitaḥ //
Sātvatatantra
SātT, 5, 20.1 jaṭādharaṃ valkalinaṃ kṛṣṇasārājinottaram /
Yogaratnākara
YRā, Dh., 126.1 tato vaṭajaṭākvāthais tadvad deyaṃ puṭatrayam /
YRā, Dh., 132.2 dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ //