Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Āyurvedadīpikā
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 15.3 jaṭilaś cīrājinavāsā nātisāṃvatsaraṃ bhuñjīta //
Gautamadharmasūtra
GautDhS, 1, 1, 28.0 muṇḍajaṭilaśikhājaṭāś ca //
GautDhS, 1, 3, 33.1 jaṭilaś cīrājinavāsāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 24.0 muṇḍo jaṭilaḥ śikhī vā //
Mānavagṛhyasūtra
MānGS, 2, 14, 9.1 jaṭilān paśyati //
Vasiṣṭhadharmasūtra
VasDhS, 7, 11.0 jaṭilaḥ śikhājaṭo vā //
VasDhS, 9, 1.0 vānaprastho jaṭilaś cīrājinavāsī //
Āpastambadharmasūtra
ĀpDhS, 1, 2, 31.0 jaṭilaḥ //
Arthaśāstra
ArthaŚ, 1, 11, 13.1 muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ //
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 20, 18.1 muṇḍajaṭilakuhakapratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet //
Mahābhārata
MBh, 1, 1, 72.2 śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ //
MBh, 1, 68, 11.19 vratino jaṭilān muṇḍān valkalājinasaṃvṛtān /
MBh, 1, 122, 25.1 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ /
MBh, 1, 123, 30.1 dadarśa maladigdhāṅgaṃ jaṭilaṃ cīravāsasam /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 152, 19.17 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ /
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 74, 8.1 tataḥ kāṣāyavasanā jaṭilā malapaṅkinī /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 162, 10.1 jaṭilaṃ devarājasya tapoyuktam akalmaṣam /
MBh, 3, 266, 58.3 jaṭilā maladigdhāṅgī kṛśā dīnā tapasvinī //
MBh, 3, 275, 9.2 malopacitasarvāṅgīṃ jaṭilāṃ kṛṣṇavāsasam //
MBh, 4, 5, 8.5 jaṭilo valkaladharaḥ śaratūṇadhanurdharaḥ /
MBh, 5, 187, 19.1 nirāhārā kṛśā rūkṣā jaṭilā malapaṅkinī /
MBh, 7, 23, 3.1 dīrghaṃ viproṣitaḥ kālam araṇye jaṭilo 'jinī /
MBh, 7, 57, 35.2 śūlinaṃ jaṭilaṃ gauraṃ valkalājinavāsasam //
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
MBh, 9, 44, 90.2 śikhaṇḍino mukuṭino muṇḍāśca jaṭilāstathā //
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
MBh, 10, 7, 38.1 mahārhanānāmukuṭā muṇḍāśca jaṭilāḥ pare /
MBh, 10, 8, 128.2 jaṭilā dīrghasakthāśca pañcapādā mahodarāḥ //
MBh, 11, 23, 36.2 upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī //
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 12, 328, 18.1 kapardī jaṭilo muṇḍaḥ śmaśānagṛhasevakaḥ /
MBh, 13, 15, 11.1 kirīṭinaṃ gadinaṃ śūlapāṇiṃ vyāghrājinaṃ jaṭilaṃ daṇḍapāṇim /
MBh, 13, 124, 8.2 na ca muṇḍā na jaṭilā bhūtvā devatvam āgatā //
MBh, 13, 127, 48.2 jaṭilo brahmacārī ca kimartham asi nityadā //
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 15, 29, 11.2 jaṭilāṃ tāpasīṃ vṛddhāṃ kuśakāśaparikṣatām //
Manusmṛti
ManuS, 2, 219.1 muṇḍo vā jaṭilo vā syād athavā syātśikhājaṭaḥ /
ManuS, 3, 151.1 jaṭilaṃ cānadhīyānaṃ durbalaṃ kitavaṃ tathā /
Rāmāyaṇa
Rām, Su, 3, 28.1 dīkṣitāñ jaṭilānmuṇḍān go'jināmbaravāsasaḥ /
Rām, Su, 55, 27.3 upavāsapariśrāntā malinā jaṭilā kṛśā //
Rām, Yu, 112, 4.1 paṅkadigdhastu bharato jaṭilastvāṃ pratīkṣate /
Rām, Yu, 113, 27.1 jaṭilaṃ maladigdhāṅgaṃ bhrātṛvyasanakarśitam /
Rām, Utt, 85, 8.1 jaṭilau yadi na syātāṃ na valkaladharau yadi /
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Bhallaṭaśataka
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Daśakumāracarita
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kumārasaṃbhava
KumSaṃ, 5, 30.2 viveśa kaścij jaṭilas tapovanaṃ śarīrabaddhaḥ prathamāśramo yathā //
Kūrmapurāṇa
KūPur, 1, 16, 49.2 brāhmaṇo jaṭilo vedānudgiran bhasmamaṇḍitaḥ //
KūPur, 1, 24, 11.2 muṇḍitairjaṭilaiḥ śuddhaistathānyaiśca śikhājaṭaiḥ /
KūPur, 1, 32, 7.2 jaṭilā muṇḍitāścāpi śuklayajñopavītinaḥ //
KūPur, 2, 5, 8.2 sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam //
Liṅgapurāṇa
LiPur, 1, 96, 66.2 sahasrabāhur jaṭilaścandrārdhakṛtaśekharaḥ //
LiPur, 1, 98, 128.2 manojavastīrthakaro jaṭilo jīviteśvaraḥ //
Matsyapurāṇa
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
Viṣṇupurāṇa
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
Viṣṇusmṛti
ViSmṛ, 28, 41.1 brahmacāriṇā muṇḍena jaṭilena vā bhāvyam //
ViSmṛ, 63, 34.1 vāntaviriktamuṇḍajaṭilavāmanāṃśca //
Śatakatraya
ŚTr, 2, 81.2 te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañcaśikhīkṛtāś ca jaṭilāḥ kāpālikāś cāpare //
ŚTr, 3, 19.2 vijānanto 'py ete vayam iha viyajjālajaṭilān na muñcāmaḥ kānāmahaha gahano mohamahimā //
Bhāgavatapurāṇa
BhāgPur, 3, 21, 47.1 prāṃśuṃ padmapalāśākṣaṃ jaṭilaṃ cīravāsasam /
BhāgPur, 3, 33, 14.1 abhīkṣṇāvagāhakapiśān jaṭilān kuṭilālakān /
BhāgPur, 4, 19, 14.2 jaṭilaṃ bhasmanācchannaṃ tasmai bāṇaṃ na muñcati //
BhāgPur, 11, 5, 21.1 kṛte śuklaś caturbāhur jaṭilo valkalāmbaraḥ /
BhāgPur, 11, 17, 23.2 jaṭilo 'dhautadadvāso 'raktapīṭhaḥ kuśān dadhat //
Bhāratamañjarī
BhāMañj, 1, 1082.2 susaṃrabdhaḥ samabhyetya cakāra jaṭilaṃ śaraiḥ //
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
BhāMañj, 8, 218.2 yenāvakāśaviśarāruvimānamāsījjvālākalāpajaṭilaṃ kṣaṇamantarikṣam //
Garuḍapurāṇa
GarPur, 1, 71, 12.1 atyantaharitavarṇaṃ komalamarcirvibhedajaṭilaṃ ca /
Kathāsaritsāgara
KSS, 5, 2, 81.1 gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam /
Parāśarasmṛtiṭīkā
Tantrāloka
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
ŚivaPur, Dharmasaṃhitā, 4, 40.2 āśritya rūpaṃ jaṭilaṃ karālaṃ daṃṣṭrāyudhaṃ tīkṣṇanakhaṃ sunāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 20.2 vāmanā jaṭilā muṇḍā lambagrīvoṣṭhamūrddhajāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 55.2 prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 103, 131.1 digambaraṃ gatavrīḍaṃ jaṭilaṃ dhūlidhūsaram /
SkPur (Rkh), Revākhaṇḍa, 180, 12.2 kṣutkṣāmakaṇṭho jaṭilaḥ śuṣko dhamanisaṃtataḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /