Occurrences

Gautamadharmasūtra
Arthaśāstra
Mahābhārata
Bhallaṭaśataka
Daśakumāracarita
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Tantrāloka
Āyurvedadīpikā
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 1, 1, 28.0 muṇḍajaṭilaśikhājaṭāś ca //
Arthaśāstra
ArthaŚ, 1, 11, 14.1 sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 14, 6.1 teṣāṃ muṇḍajaṭilavyañjanair yo yadbhaktiḥ kṛtyapakṣīyastaṃ tenopajāpayet //
ArthaŚ, 1, 20, 18.1 muṇḍajaṭilakuhakapratisaṃsargaṃ bāhyābhiśca dāsībhiḥ pratiṣedhayet //
Mahābhārata
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
Bhallaṭaśataka
BhallŚ, 1, 63.1 ābaddhakṛtrimasaṭājaṭilāṃsabhittir āropito mṛgapateḥ padavīṃ yadi śvā /
Daśakumāracarita
DKCar, 2, 7, 45.0 tena cāhaṃ darśitāśaḥ śaṅkaranṛtyaraṅgadeśajātasya jaratsālasya skandharandhrāntarjaṭājālaṃ niṣkṛṣya tena jaṭilatāṃ gataḥ kanthācīrasaṃcayāntaritasakalagātraḥ kāṃścicchiṣyānagrahīṣam //
Matsyapurāṇa
MPur, 157, 5.1 sa tu siṃhaḥ karālāsyo jaṭājaṭilakaṃdharaḥ /
Viṣṇupurāṇa
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
Viṣṇusmṛti
ViSmṛ, 63, 34.1 vāntaviriktamuṇḍajaṭilavāmanāṃśca //
Bhāratamañjarī
BhāMañj, 6, 210.2 cakāra śalyamabhyetya śarairjaṭilavigraham //
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
Tantrāloka
TĀ, 3, 285.1 sadoditamahābodhajvālājaṭilatātmani /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 15.2, 1.0 ninditāni pramehapūrvarūpāṇīti keśajaṭilatvādīni teṣāmeva ninditatvāt na tv āsyavairasyamadhuratvādīni //
Uḍḍāmareśvaratantra
UḍḍT, 1, 68.1 uoṃ namo bhagavate rudrāya śāntāya divyayogāya divyarūpāya jaṭilabrahmacāriṇe agadokṣitridaśaiva mahābalaśataṃ manohaṃ ṭhaḥ ṭhaḥ svāhā /