Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
Atharvaveda (Paippalāda)
AVP, 1, 87, 3.1 ayaṃ ya āste jaṭhareṣv antaḥ kāsphīvaśaṃ nirajaṃ martyasya /
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 5, 2.1 indra jaṭharaṃ navyo na pṛṇasva madhor divo na /
AVŚ, 11, 1, 25.2 somena pūto jaṭhare sīda brahmaṇām ārṣeyās te mā riṣan prāśitāraḥ //
AVŚ, 13, 3, 4.1 yaḥ prāṇena dyāvāpṛthivī tarpayaty apānena samudrasya jaṭharaṃ yaḥ piparti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 11.0 agnir devānāṃ jaṭharam iti vaiśvadevasya //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 14.0 apa ācamyorasi pāṇiṃ nidadhītendrasya tvā jaṭhare sādayāmīti //
Gopathabrāhmaṇa
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 2, 1, 2, 48.0 indrasya tvā jaṭhare sādayāmīty abravīt //
GB, 2, 1, 2, 49.0 na hīndrasya jaṭharaṃ kiṃcana hinasti //
Jaiminigṛhyasūtra
JaimGS, 2, 4, 6.0 jaṭhare viṃśatiṃ tathā //
Kauśikasūtra
KauśS, 8, 6, 12.1 athāmuṣyaudanasyāvadānānāṃ ca madhyāt pūrvārdhācca dvir avadāyopariṣṭād udakenābhighārya juhoti somena pūto jaṭhare sīda brahmaṇām ārṣeyeṣu ni dadha odana tveti //
KauśS, 8, 6, 14.2 indrasya tvā jaṭhare sādayāmi varuṇasyodare /
Kauṣītakibrāhmaṇa
KauṣB, 6, 9, 20.0 indrasya tvā jaṭhare sādayāmīti nābhim antato 'bhimṛśate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 22, 1.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 3, 11, 1, 10.2 indrasya havyair jaṭharaṃ pṛṇānaḥ svadātu havyaṃ madhunā ghṛtena //
Vaitānasūtra
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 7, 38.2 āsiñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pratipatsutānām /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 18.2 indrasya tvā jaṭhare dadhāmīti nābhideśam //
VārŚS, 1, 5, 4, 24.1 sūryapatnīr ity abhiṣiñcan purudhyavāno mahiṣa iti ca hute catasro vaihavīr uktvā gharmo jaṭhare ity anuvākenāhavanīyam upatiṣṭheta //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
Ṛgveda
ṚV, 1, 54, 10.1 apām atiṣṭhad dharuṇahvaraṃ tamo 'ntar vṛtrasya jaṭhareṣu parvataḥ /
ṚV, 1, 95, 10.2 viśvā sanāni jaṭhareṣu dhatte 'ntar navāsu carati prasūṣu //
ṚV, 1, 104, 9.2 uruvyacā jaṭhara ā vṛṣasva piteva naḥ śṛṇuhi hūyamānaḥ //
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 2, 16, 2.2 jaṭhare somaṃ tanvī saho maho haste vajram bharati śīrṣaṇi kratum //
ṚV, 2, 22, 2.2 adhattānyaṃ jaṭhare prem aricyata sainaṃ saścad devo devaṃ satyam indraṃ satya induḥ //
ṚV, 3, 2, 11.1 sa jinvate jaṭhareṣu prajajñivān vṛṣā citreṣu nānadan na siṃhaḥ /
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 29, 14.2 na ni miṣati suraṇo dive dive yad asurasya jaṭharād ajāyata //
ṚV, 3, 35, 6.2 asmin yajñe barhiṣy ā niṣadyā dadhiṣvemaṃ jaṭhara indum indra //
ṚV, 3, 40, 5.1 dadhiṣvā jaṭhare sutaṃ somam indra vareṇyam /
ṚV, 3, 42, 5.2 jaṭhare vājinīvaso //
ṚV, 3, 47, 1.2 ā siñcasva jaṭhare madhva ūrmiṃ tvaṃ rājāsi pradivaḥ sutānām //
ṚV, 5, 19, 4.2 gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ //
ṚV, 5, 34, 2.1 ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ /
ṚV, 6, 67, 7.1 tā vigraṃ dhaithe jaṭharam pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti /
ṚV, 6, 69, 7.1 indrāviṣṇū pibatam madhvo asya somasya dasrā jaṭharam pṛṇethām /
ṚV, 8, 92, 23.2 ya indra jaṭhareṣu te //
ṚV, 9, 66, 15.2 endrasya jaṭhare viśa //
ṚV, 9, 70, 10.1 hito na saptir abhi vājam arṣendrasyendo jaṭharam ā pavasva /
ṚV, 9, 72, 2.1 sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yad āduhuḥ /
ṚV, 9, 76, 3.1 indrasya soma pavamāna ūrmiṇā taviṣyamāṇo jaṭhareṣv ā viśa /
ṚV, 9, 81, 1.1 pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ /
ṚV, 9, 85, 5.2 marmṛjyamāno atyo na sānasir indrasya soma jaṭhare sam akṣaraḥ //
ṚV, 9, 86, 22.2 sīdann indrasya jaṭhare kanikradan nṛbhir yataḥ sūryam ārohayo divi //
ṚV, 9, 86, 23.1 adribhiḥ sutaḥ pavase pavitra āṃ indav indrasya jaṭhareṣv āviśan /
ṚV, 9, 95, 1.1 kanikranti harir ā sṛjyamānaḥ sīdan vanasya jaṭhare punānaḥ /
ṚV, 10, 92, 5.2 yebhiḥ parijmā pariyann uru jrayo vi roruvaj jaṭhare viśvam ukṣate //
ṚV, 10, 92, 8.2 bhīmasya vṛṣṇo jaṭharād abhiśvaso dive dive sahuri stann abādhitaḥ //
ṚV, 10, 96, 13.2 mamaddhi somam madhumantam indra satrā vṛṣañ jaṭhara ā vṛṣasva //
ṚV, 10, 104, 2.1 apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva /
ṚV, 10, 106, 8.1 gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram /
Ṛgvedakhilāni
ṚVKh, 1, 7, 2.2 tāv aśvinā jaṭharam āpṛṇethām athā mano vasudheyāya dhattam //
Carakasaṃhitā
Ca, Sū., 3, 20.1 takreṇa yuktaṃ yavacūrṇamuṣṇaṃ sakṣāramartiṃ jaṭhare nihanyāt /
Ca, Sū., 7, 12.2 jaṭhare vātajāścānye rogāḥ syurvātanigrahāt //
Ca, Sū., 13, 55.1 annadviṣaśchardayanto jaṭharāmagarārditāḥ /
Ca, Sū., 13, 76.1 jaṭharaṃ grahaṇīdoṣāḥ staimityaṃ vākyanigrahaḥ /
Ca, Nid., 8, 18.1 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca /
Ca, Nid., 8, 18.1 plīhābhivṛddhyā jaṭharaṃ jaṭharācchotha eva ca /
Ca, Nid., 8, 18.2 arśobhyo jaṭharaṃ duḥkhaṃ gulmaścāpyupajāyate //
Ca, Cik., 5, 24.2 pakvāśayagate bastirubhayaṃ jaṭharāśraye //
Ca, Cik., 5, 96.3 gulmaṃ jaṭharamānāhaṃ pītamekatra sādhayet //
Ca, Cik., 1, 3, 29.1 śvitraṃ sakuṣṭhaṃ jaṭharāṇi gulmāḥ plīhā purāṇo viṣamajvaraśca /
Garbhopaniṣat
GarbhOp, 1, 4.1 ṛtukāle samprayogād ekarātroṣitaṃ kalalaṃ bhavati saptarātroṣitaṃ budbudam ardhamāsābhyantare piṇḍaṃ māsābhyantare kaṭhinaṃ māsadvayena śiraḥ māsatrayeṇa pādapradeśaḥ caturthe gulphajaṭharakaṭipradeśāḥ pañcame pṛṣṭhavaṃśaḥ ṣaṣṭhe mukhanāsikākṣiśrotrāṇi saptame jīvena saṃyuktaḥ aṣṭame sarvalakṣaṇasampūrṇaḥ /
Mahābhārata
MBh, 1, 24, 7.3 jaṭhare na ca jīryed yastaṃ jānīhi dvijottamam /
MBh, 1, 71, 41.1 guror bhīto vidyayā copahūtaḥ śanair vācaṃ jaṭhare vyājahāra /
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 91, 14.2 na mānuṣīṇāṃ jaṭharaṃ praviśemāśubhaṃ vayam //
MBh, 1, 139, 2.4 lambasphig lambajaṭharo raktaśmaśruśiroruhaḥ /
MBh, 3, 13, 47.2 jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ //
MBh, 3, 163, 18.2 saṃmārjañjaṭhareṇorvīṃ vivartaṃśca muhur muhuḥ //
MBh, 3, 186, 123.2 dṛṣṭavān akhilāṃllokān samastāñ jaṭhare tava //
MBh, 6, 64, 7.2 jaṭharaṃ te trayo lokāḥ puruṣo 'si sanātanaḥ //
MBh, 9, 44, 80.1 mahājaṭharapādāṅgās tārakākṣāśca bhārata /
MBh, 11, 8, 27.2 kaler aṃśaḥ samutpanno gāndhāryā jaṭhare nṛpa //
MBh, 12, 29, 75.1 saṃvṛddho yuvanāśvasya jaṭhare yo mahātmanaḥ /
MBh, 12, 278, 21.3 jaṭhare devadevasya kiṃ cākārṣīnmahādyutiḥ //
MBh, 12, 278, 27.2 uśanā tu samudvigno nililye jaṭhare tataḥ //
MBh, 12, 278, 29.1 uśanā tu tadovāca jaṭharastho mahāmuniḥ /
MBh, 12, 290, 32.1 jaṭhare cāśubhe vāsaṃ śoṇitodakabhājane /
MBh, 12, 318, 23.1 saṃgatyā jaṭhare nyastaṃ retobindum acetanam /
MBh, 13, 131, 19.1 śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 21.1 yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 14, 54, 7.1 dyāvāpṛthivyor yanmadhyaṃ jaṭhareṇa tad āvṛtam /
Agnipurāṇa
AgniPur, 12, 5.1 viṣṇuprayuktayā nītā devakījaṭharaṃ purā /
AgniPur, 12, 5.2 abhūcca saptamo garbho devakyā jaṭharād balaḥ //
Amarakośa
AKośa, 2, 342.1 picaṇḍakukṣī jaṭharodaraṃ tundaṃ stanau kucau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 43.1 vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu /
AHS, Śār., 1, 80.1 āviśya jaṭharaṃ garbho vasterupari tiṣṭhati /
AHS, Śār., 1, 96.2 pītavatyāśca jaṭharaṃ yamakāktaṃ viveṣṭayet //
AHS, Śār., 3, 24.1 pṛṣṭhavaj jaṭhare tāsāṃ mehanasyopari sthite /
AHS, Śār., 5, 28.1 urasyūṣmā bhaved yasya jaṭhare cātiśītatā /
AHS, Śār., 5, 90.1 mūrchāchardyatisāraiśca jaṭharaṃ hanti durbalam /
AHS, Śār., 5, 121.1 mukhe dantanakhe puṣpaṃ jaṭhare vividhāḥ sirāḥ /
AHS, Śār., 6, 9.1 guhyapṛṣṭhastanagrīvājaṭharānāmikāṅgulīḥ /
AHS, Nidānasthāna, 10, 30.1 avagāḍharujākledā pṛṣṭhe vā jaṭhare 'pi vā /
AHS, Nidānasthāna, 12, 8.1 rājījanma valīnāśo jaṭhare jaṭhareṣu tu /
AHS, Nidānasthāna, 12, 8.1 rājījanma valīnāśo jaṭhare jaṭhareṣu tu /
AHS, Nidānasthāna, 12, 30.1 apāno jaṭharaṃ tena syur dāhajvaratṛṭkṣavāḥ /
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Nidānasthāna, 12, 34.2 śeṣaścāpūrya jaṭharaṃ jaṭharaṃ ghoram āvahet //
AHS, Nidānasthāna, 12, 44.1 sirāntardhānam udakajaṭharoktaṃ ca lakṣaṇam /
AHS, Nidānasthāna, 13, 27.2 śvāsakāsātisārārśojaṭharapradarajvarāḥ //
AHS, Cikitsitasthāna, 9, 60.2 yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam //
AHS, Cikitsitasthāna, 9, 108.1 kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt /
AHS, Cikitsitasthāna, 14, 4.2 pakvāśayagate vastirubhayaṃ jaṭharāśraye //
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 14, 48.1 gulmaṃ jaṭharam ānāhaṃ pītam ekatra sādhayet /
AHS, Cikitsitasthāna, 14, 106.1 gulmodāvartavardhmārśojaṭharagrahaṇīkṛmīn /
AHS, Cikitsitasthāna, 15, 4.2 snehanīyāni sarpīṃṣi jaṭharaghnāni yojayet //
AHS, Cikitsitasthāna, 15, 64.2 bhuñjīta jaṭharaṃ cāsya pāyasenopanāhayet //
AHS, Cikitsitasthāna, 15, 77.2 kriyānivṛtte jaṭhare tridoṣe tu viśeṣataḥ //
AHS, Cikitsitasthāna, 15, 113.1 sajale jaṭhare tailairabhyaktasyānilāpahaiḥ /
AHS, Cikitsitasthāna, 15, 117.1 viveṣṭayed gāḍhataraṃ jaṭharaṃ vāsasā ślatham /
AHS, Cikitsitasthāna, 15, 124.1 pibed ikṣurasaṃ cānu jaṭharāṇāṃ nivṛttaye /
AHS, Cikitsitasthāna, 22, 14.1 viśeṣāt pāyupārśvoruparvāsthijaṭharārtiṣu /
AHS, Utt., 2, 8.1 ādhmānapṛṣṭhanamanajaṭharonnamanairapi /
AHS, Utt., 7, 23.2 jvarāpasmārajaṭharabhagandaraharaṃ param //
AHS, Utt., 25, 15.2 sevanījaṭharaśrotrapārśvakakṣāstaneṣu ca //
AHS, Utt., 26, 47.1 tatpramāṇena jaṭharaṃ pāṭayitvā praveśayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.13 tau śvāsasya plīhā jaṭharasya /
Kirātārjunīya
Kir, 12, 49.1 bibharāṃbabhūvur apavṛttajaṭharaśapharīkulākulāḥ /
Liṅgapurāṇa
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
Matsyapurāṇa
MPur, 25, 49.1 sa tenāpṛṣṭo vidyayā copahūtaḥ śanairvācaṃ jaṭhare vyājahāra /
MPur, 51, 28.1 hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan /
MPur, 62, 12.2 padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ //
MPur, 69, 14.1 yasya tīkṣṇo vṛko nāma jaṭhare havyavāhanaḥ /
MPur, 100, 10.1 tasmātkimanyajananījaṭharodbhavena dharmādikaṃ kṛtamaśeṣaphalāptihetuḥ /
MPur, 146, 9.2 vidārya jaṭharāṇyeṣāmajīrṇaṃ nirgataṃ mune //
MPur, 146, 32.2 tattu randhraṃ samāsādya jaṭharaṃ pākaśāsanaḥ //
MPur, 154, 94.2 janmadāyā jaganmātuḥ krameṇa jaṭharāntare //
MPur, 158, 36.2 vipāṭya jaṭharaṃ teṣāṃ vīryaṃ māheśvaraṃ tataḥ //
Suśrutasaṃhitā
Su, Sū., 15, 16.1 ārtavamaṅgamardamatipravṛttiṃ daurgandhyaṃ ca stanyaṃ stanayor āpīnatvaṃ muhurmuhuḥ pravṛttiṃ todaṃ ca garbho jaṭharābhivṛddhiṃ svedaṃ ca //
Su, Sū., 23, 6.1 akṣidantanāsāpāṅgaśrotranābhijaṭharasevanīnitambapārśvakukṣivakṣaḥkakṣāstanasaṃdhibhāgagatāḥ saphenapūyaraktānilavāhino 'ntaḥśalyāś ca duścikitsyāḥ adhobhāgāś cordhvabhāganirvāhiṇo romāntopanakhamarmajaṅghāsthisaṃśritāś ca bhagandaram api cāntarmukhaṃ sevanīkuṭakāsthisaṃśritam //
Su, Sū., 23, 8.1 avapāṭikāniruddhaprakaśasaṃniruddhagudajaṭharagranthikṣatakrimayaḥ pratiśyāyajāḥ koṣṭhajāś ca tvagdoṣiṇāṃ pramehiṇāṃ vā ye parikṣateṣu dṛśyante śarkarā sikatāmeho vātakuṇḍalikāṣṭhīlā dantaśarkaropakuśaḥ kaṇṭhaśālūkaṃ niṣkoṣaṇadūṣitāś ca dantaveṣṭā visarpāsthikṣatoraḥkṣatavraṇagranthiprabhṛtayaś ca yāpyāḥ //
Su, Sū., 45, 219.1 arśojaṭharagulmaghnaṃ śophārocakanāśanam /
Su, Nid., 1, 54.2 aṅgulīgulphajaṭharahṛdvakṣogalasaṃśritaḥ //
Su, Nid., 1, 91.2 pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām //
Su, Nid., 7, 7.1 tvacaḥ samunnamya śanaiḥ samantādvivardhamāno jaṭharaṃ karoti /
Su, Nid., 7, 7.2 tatpūrvarūpaṃ balavarṇakāṅkṣāvalīvināśo jaṭhare hi rājyaḥ //
Su, Nid., 7, 12.2 tenāśu raktaṃ kupitāśca doṣāḥ kurvanti ghoraṃ jaṭharaṃ triliṅgam //
Su, Nid., 7, 24.3 dāhastṛṣṇā ca sarveṣu jaṭhareṣu bhavanti hi //
Su, Nid., 7, 25.1 ante salilabhāvaṃ hi bhajante jaṭharāṇi tu /
Su, Nid., 8, 3.1 grāmyadharmayānavāhanādhvagamanapraskhalanaprapatanaprapīḍanadhāvanābhighātaviṣamaśayanāsanopavāsavegābhighātātirūkṣakaṭutiktabhojanaśokātikṣārasevanātisāravamanavirecanapreṅkholanājīrṇagarbhaśātanaprabhṛtibhir viśeṣair bandhanānmucyate garbhaḥ phalam iva vṛntabandhanādabhighātaviśeṣaiḥ sa vimuktabandhano garbhāśayamatikramya yakṛtplīhāntravivarair avasraṃsamānaḥ koṣṭhasaṃkṣobhamāpādayati tasyā jaṭharasaṃkṣobhād vāyurapāno mūḍhaḥ pārśvabastiśīrṣodarayoniśūlānāhamūtrasaṅgānām anyatamam āpādya garbhaṃ cyāvayati taruṇaṃ śoṇitasrāveṇa tam eva kadācid vivṛddham asamyagāgatam apatyapatham anuprāptam anirasyamānaṃ viguṇāpānasaṃmohitaṃ garbhaṃ mūḍhagarbhamityācakṣate //
Su, Ka., 2, 53.2 śophe 'tisāre mūrcchāyāṃ hṛdroge jaṭhare 'pi ca //
Su, Utt., 41, 48.2 etaddhi śoṣaṃ jaṭharāṇi caiva hanyāt pramehāṃśca sahānilena //
Su, Utt., 50, 8.2 pūrvarūpāṇi hikkānāmāṭopo jaṭharasya ca //
Su, Utt., 58, 3.2 mūtrātītaḥ sajaṭharo mūtrotsaṅgaḥ kṣayastathā //
Tantrākhyāyikā
TAkhy, 1, 479.1 atrāntare siṃhaḥ samprāpto yāvat paśyati sakalaṃ jaṭharapiśitam upabhuktam tataś caturakam āha //
TAkhy, 1, 480.1 māma kva taj jaṭharapiśitam //
TAkhy, 2, 199.2 yācñābhaṅgabhayena gadgadagalaproccāritārdhākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
Viṣṇupurāṇa
ViPur, 2, 13, 69.1 bhūpādajaṅghākaṭyūrujaṭharādiṣu saṃsthite /
ViPur, 4, 3, 28.1 tenāsyā garbhaḥ saptavarṣāṇi jaṭhara eva tasthau //
ViPur, 4, 15, 28.1 anantaraṃ ca saptamaṃ garbham ardharātre bhagavatprahitā yoganidrā rohiṇyā jaṭharam ākṛṣya nītavatī //
ViPur, 5, 1, 72.3 ekaikaśyena ṣaḍgarbhāndevakījaṭharaṃ naya //
ViPur, 5, 1, 77.1 tato 'haṃ sambhaviṣyāmi devakījaṭhare śubhe /
ViPur, 5, 2, 3.2 sambhūtā jaṭhare tadvadyathoktaṃ parameṣṭhinā //
ViPur, 5, 2, 13.1 tathāsaṃkhyā jagaddhātri sāmprataṃ jaṭhare tava /
ViPur, 5, 5, 18.2 guhyaṃ sajaṭharaṃ viṣṇurjaṅghe pādau janārdanaḥ //
ViPur, 5, 27, 4.2 na mamāra ca tasyāpi jaṭharānaladīpitaḥ //
ViPur, 5, 27, 7.1 dārite matsyajaṭhare dadṛśe sātiśobhanam /
ViPur, 5, 27, 8.1 ko 'yaṃ kathamayaṃ matsyajaṭharaṃ samupāgataḥ /
ViPur, 5, 27, 16.1 kṣiptaḥ samudre matsyasya samprāpto jaṭharānmayā /
ViPur, 6, 5, 15.2 kleśair niṣkrāntim āpnoti jaṭharān mātur āturaḥ //
ViPur, 6, 5, 29.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
Śatakatraya
ŚTr, 3, 22.2 yācñābhaṅgabhayena gadgadagalatruṭyadvilīnākṣaraṃ ko dehīti vadet svadagdhajaṭharasyārthe manasvī pumān //
ŚTr, 3, 23.2 vipulavilallajjāvallīvitānakuṭhārikā jaṭharapiṭharī duṣpūreyaṃ karoti viḍambanam //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 35.2 diter jaṭharanirviṣṭaṃ kāśyapaṃ teja ulbaṇam //
BhāgPur, 3, 33, 2.3 guṇapravāhaṃ sadaśeṣabījaṃ dadhyau svayaṃ yaj jaṭharābjajātaḥ //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 4, 9, 14.1 kalpānta etad akhilaṃ jaṭhareṇa gṛhṇan śete pumān svadṛg anantasakhas tadaṅke /
BhāgPur, 10, 2, 8.1 devakyā jaṭhare garbhaṃ śeṣākhyaṃ dhāma māmakam /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 224.3 dīpanaḥ kaphavātaghno jaṭharāmayanāśanaḥ //
DhanvNigh, 1, 226.2 abhiṣyaṇṇatanau granthyāṃ pramehe jaṭhare gare //
DhanvNigh, 2, 21.2 gulmādhmānakṛmīn hanti medojaṭharanāśinī //
Garuḍapurāṇa
GarPur, 1, 2, 23.2 yasya trilokī jaṭhare masya kāṣṭhāśca bāhavaḥ //
GarPur, 1, 63, 9.2 bhogāḍhyāḥ samajaṭharā niḥsvāḥ syurghaṭasannibhāḥ //
GarPur, 1, 161, 8.2 jarājīrṇo balabhraṃśo bhavejjaṭhararogiṇaḥ //
GarPur, 1, 161, 30.2 apāno jaṭhare tena saṃruddho jvararukkaraḥ //
GarPur, 1, 161, 35.1 śeṣaścāpūrya jaṭharaṃ ghoramārabhate tataḥ /
GarPur, 1, 162, 28.1 śvāsakāsātisārārśojaṭharapradarajvarāḥ /
GarPur, 1, 168, 44.2 ālipya jaṭharaṃ prājño hiṅgutryūṣaṇasaindhavaiḥ //
Hitopadeśa
Hitop, 2, 34.6 pṛṣṭhataḥ sevayed arkaṃ jaṭhareṇa hutāśanam /
Hitop, 2, 35.12 nṛpasaṃśraya iṣyate budhair jaṭharaṃ ko na bibharti kevalam //
Rasahṛdayatantra
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
RHT, 19, 57.2 atimadhuraiśca vinaśyati jaṭharavahniḥ satatabhuktaiśca //
Rasamañjarī
RMañj, 10, 51.2 pādau gulphaṃ ca jaṭharaṃ vināśakṛśatā bhavet //
Rasaprakāśasudhākara
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
Rasaratnasamuccaya
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 3, 136.1 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
RRS, 5, 27.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //
RRS, 5, 46.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /
RRS, 5, 72.2 gulmāmavātajaṭharārtiharaṃ pradīpi śophāpahaṃ rudhirakṛtkhalu koṣṭhaśodhi //
RRS, 5, 81.1 rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /
RRS, 8, 80.0 rasasya jaṭhare grāsakṣapaṇaṃ cāraṇā matā //
RRS, 13, 51.2 jambīrasvarasena marditam idaṃ taptaṃ supakvaṃ bhavet kāsaśvāsasagulmaśūlajaṭharaṃ pāṇḍuṃ lihannāśayet //
RRS, 15, 74.1 udāvartaṃ ca viḍbandhaṃ vyathāṃ ca jaṭharodbhavām /
RRS, 16, 103.1 vireko jaṭhare śūlaṃ vamanaṃ ca muhurmuhuḥ /
RRS, 16, 134.2 tataḥ saṃśoṣya sampiṣya kūpikājaṭhare kṣipet //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
Rasendracintāmaṇi
RCint, 6, 79.2 plīhakuṣṭhajaṭharāmaśūlajicchleṣmavātaharaṇaṃ ravināma //
Rasendracūḍāmaṇi
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 11, 97.1 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
RCūM, 14, 38.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //
RCūM, 14, 69.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke ca vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrttyantakṛt /
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 79.2 gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //
RCūM, 14, 87.1 rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /
RCūM, 15, 67.1 trikṣāraiḥ paṭupañcakāmlasahitaiḥ saṃkhalvasūtastryahaṃ bāhlīkāsuriviśvapiṇḍajaṭhare ruddhvātha saṃveśayet /
Ratnadīpikā
Ratnadīpikā, 1, 42.2 jaṭhare garbhasaṃsargāt jñe tadāsā balīyate //
Rājanighaṇṭu
RājNigh, Pipp., 110.2 śūlādhmānārocakajaṭharāmayanāśanī caiva //
RājNigh, Pipp., 165.2 dīpanaḥ kaphavātaghno jaṭharāmayaśodhanaḥ //
RājNigh, Mūl., 141.2 balapuṣṭikarī rucyā jaṭharānaladīpanī //
RājNigh, Prabh, 122.2 pittaprakopaṇī caiva jaṭharānaladīpanī //
RājNigh, Āmr, 69.1 bhallātasya phalaṃ kaṣāyamadhuraṃ koṣṇaṃ kaphārtiśramaśvāsānāhavibandhaśūlajaṭharādhmānakrimidhvaṃsanam /
RājNigh, Āmr, 150.2 vātārtighnaṃ kaṭūṣṇaṃ jaṭharagadaharaṃ kesaraṃ dīpyam amlaṃ bījaṃ tiktaṃ kaphārśaḥśvayathuśamakaraṃ bījapūrasya pathyam //
RājNigh, Āmr, 238.2 viṣṭambhajaṭharādhmānaharaṇaṃ drāvakaṃ laghu //
RājNigh, Kṣīrādivarga, 105.2 balyaṃ jaṭhararogaghnaṃ vātadoṣavināśanam //
RājNigh, Śālyādivarga, 20.1 mahāśāliḥ svādurmadhuraśiśiraḥ pittaśamano jvaraṃ jīrṇaṃ dāhaṃ jaṭhararujam ahnāya śamayet /
RājNigh, Manuṣyādivargaḥ, 63.0 kukṣiḥ piciṇḍo jaṭharaṃ tundaṃ syādudaraṃ ca tat //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
Tantrāloka
TĀ, 3, 262.1 nijabodhajaṭharahutabhuji bhāvāḥ sarve samarpitā haṭhataḥ /
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 7.1 hṛdayaṃ jaṭharaṃ pādaṃ tathā sarvāṅguliḥ śive /
Ānandakanda
ĀK, 1, 15, 429.1 hṛdrogaplīhajaṭharabhagandaranikṛntanīm /
ĀK, 1, 17, 29.2 rātrāvabhojanaṃ devi jaṭhare vāri śuṣyati //
ĀK, 1, 17, 92.1 jvarān ādhmānajaṭharamūtrāghātagudāṅkurān /
ĀK, 1, 19, 55.1 koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ /
ĀK, 1, 19, 146.1 ādānakṣīṇadhātūnāṃ narāṇāṃ jaṭharānalaḥ /
ĀK, 1, 20, 89.1 oḍḍiyāṇe nābhivivaramūrdhvaṃ jaṭhare dṛḍham /
ĀK, 1, 20, 102.1 hanuṃ vakṣasi nikṣipya vāyunā jaṭharaṃ tataḥ /
ĀK, 1, 25, 97.2 rasasya jaṭhare grāsakṣepaṇaṃ cāraṇā matā //
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 313.2 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt //
ĀK, 2, 3, 33.2 vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam //
ĀK, 2, 4, 60.1 tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ koṣṇaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajūrtyantakṛt /
Āryāsaptaśatī
Āsapt, 1, 16.1 sa jayati mahābāho jalanidhijaṭhare ciraṃ nimagnāpi /
Āsapt, 2, 9.2 yan na vidārya vicāritajaṭharas tvaṃ sa khalu te lābhaḥ //
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /
Agastīyaratnaparīkṣā
AgRPar, 1, 25.2 jaṭhare vajrasaṃsargād garbhāśravo bhaviṣyati //
Gheraṇḍasaṃhitā
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
GherS, 3, 97.2 nityam abhyāsaśīlasya jaṭharāgnivivardhanam //
Haribhaktivilāsa
HBhVil, 5, 92.1 pārśvayoḥ pṛṣṭhato nābhau jaṭhare hṛdaye'ṃsake /
HBhVil, 5, 92.3 jaṭharānanayor nyasen mātṛkārṇān yathākramam //
Haṃsadūta
Haṃsadūta, 1, 68.2 dhṛto yo gāndhinyā kaṭhinajaṭhare samprati tataḥ samantād evāstaṃ śiva śiva gatā gokulakathā //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 29.2 matsyendrapīṭhaṃ jaṭharapradīptiṃ pracaṇḍaruṅmaṇḍalakhaṇḍanāstram //
HYP, Prathama upadeśaḥ, 32.1 udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām /
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 26.2, 2.0 jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 49.2 sammūrchanādyair jaṭharāgnimāndyānnāḍī vahettantucalā ca jantoḥ //
Rasakāmadhenu
RKDh, 1, 1, 89.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 80, 2.0 jaṭhare madhye ityarthaḥ grāsakṣapaṇaṃ grāsasya grāsārhalauhādeḥ kṣapaṇaṃ kṣayamāpādanaṃ rasena saha ekīkaraṇamityarthaḥ //
Rasasaṃketakalikā
RSK, 5, 5.2 kṛtvā guñjāsamānām iṣuśararasadigvahnibāṇeṣudigbhir dadyācchleṣmānilārśo jvaraṃ jaṭharaṃ kaphetāṃ vaṭīṃ śaṅkarākhyām //
Rasataraṅgiṇī
RTar, 4, 7.2 ūrdhvagā ca jaṭharojjvalā ghaṭī tūrdhvapātanavidhau praśasyate //
RTar, 4, 29.2 rasādipūrṇajaṭharāṃ kācakūpīṃ tu vinyaset //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 26.1 pādau dharitrī jaṭharaṃ samastāṃl lokān hṛṣīkeśa vilokayāmaḥ /
Sātvatatantra
SātT, 2, 42.1 mārkaṇḍanāmamunaye bhuvanāni deṣṭuṃ māyālaye tanutare jaṭhare mukundaḥ /
SātT, 3, 51.2 līlāmānuṣarūpeṇa devakījaṭharaṃ gataḥ //
Yogaratnākara
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 14.0 indrasya tvā jaṭhare sādayāmīti nābhim //
ŚāṅkhŚS, 4, 15, 15.0 jaṭhare viṃśatiḥ //