Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 39.1 andhajaḍaklībavyasanivyādhitādīṃś ca //
Gautamadharmasūtra
GautDhS, 3, 10, 41.1 jaḍaklībau bhartavyau //
GautDhS, 3, 10, 42.1 apatyaṃ jaḍasya bhāgārham //
Arthaśāstra
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 4, 4, 3.1 samāhartā janapade siddhatāpasapravrajitacakracaracāraṇakuhakapracchandakakārtāntikanaimittikamauhūrtikacikitsakonmattamūkabadhirajaḍāndhavaidehakakāruśilpikuśīlavaveśaśauṇḍikāpūpikapākvamāṃsikaudanikavyañjanān praṇidadhyāt //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Carakasaṃhitā
Ca, Sū., 30, 77.2 kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā //
Ca, Śār., 1, 118.2 śabdānāṃ cātihīnānāṃ bhavanti śravaṇājjaḍāḥ //
Ca, Śār., 3, 15.2 yadi ca manuṣyo manuṣyaprabhavaḥ kasmāj jaḍāndhakubjamūkavāmanaminminavyaṅgonmattakuṣṭhikilāsibhyo jātāḥ pitṛsadṛśarūpā na bhavanti /
Ca, Śār., 3, 15.3 athātrāpi buddhirevaṃ syātsvenaivāyamātmā cakṣuṣā rūpāṇi vetti śrotreṇa śabdān ghrāṇena gandhān rasanena rasān sparśanena sparśān buddhyā boddhavyamityanena hetunā na jaḍādibhyo jātāḥ pitṛsadṛśā bhavanti /
Ca, Śār., 3, 17.1 yaccoktaṃ yadi ca manuṣyo manuṣyaprabhavaḥ kasmānna jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavantīti tatrocyate yasya yasya hyaṅgāvayavasya bīje bījabhāga upatapto bhavati tasya tasyāṅgāvayavasya vikṛtirupajāyate nopajāyate cānupatāpāt tasmādubhayopapattirapyatra /
Ca, Śār., 3, 17.2 sarvasya cātmajānīndriyāṇi teṣāṃ bhāvābhāvaheturdaivaṃ tasmānnaikāntato jaḍādibhyo jātāḥ pitṛsadṛśarūpā bhavanti //
Lalitavistara
LalVis, 3, 17.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvo deśavilokitaṃ vilokayati sma na bodhisattvāḥ pratyantajanapadeṣūpapadyante yeṣu manuṣyā andhajātyā jaḍā eḍamūkajātīyā abhavyāḥ subhāṣitadurbhāṣitānāmarthaṃ jñātum /
Mahābhārata
MBh, 1, 1, 63.40 jaḍāndhabadhironmattaṃ tamobhūtaṃ jagad bhavet /
MBh, 2, 18, 16.2 andhaṃ jaḍaṃ balaṃ prāhuḥ praṇetavyaṃ vicakṣaṇaiḥ //
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 3, 12, 52.1 taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ /
MBh, 3, 12, 65.1 atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam /
MBh, 3, 36, 14.2 tavaiva priyam icchanta āsate jaḍamūkavat //
MBh, 3, 116, 12.2 mṛgapakṣisadharmāṇaḥ kṣipram āsañjaḍopamāḥ //
MBh, 3, 222, 15.2 apumāṃsaḥ kṛtāḥ strībhir jaḍāndhabadhirās tathā //
MBh, 5, 128, 16.2 paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ //
MBh, 5, 133, 17.3 kāruṇyam evātra paśya bhūtveha jaḍamūkavat //
MBh, 5, 193, 58.2 jaḍāndhabadhirākārā ye yuktā drupade mayā //
MBh, 6, 13, 30.2 gopāyati naraśreṣṭha prajāḥ sajaḍapaṇḍitāḥ //
MBh, 8, 30, 63.1 evaṃ vidvan dharmakathāṃś ca rājaṃs tūṣṇīṃbhūto jaḍavacchalya bhūyāḥ /
MBh, 10, 6, 21.2 vṛddhabālajaḍāndheṣu suptabhītotthiteṣu ca //
MBh, 12, 9, 15.1 ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ /
MBh, 12, 69, 8.1 praṇidhīṃśca tataḥ kuryājjaḍāndhabadhirākṛtīn /
MBh, 12, 84, 53.1 na vāmanāḥ kubjakṛśā na khañjā nāndhā jaḍāḥ strī na napuṃsakaṃ ca /
MBh, 12, 148, 27.2 api cainaṃ prasīdanti bhūtāni jaḍamūkavat //
MBh, 12, 151, 31.1 tasmāt kṣameta bālāya jaḍāya badhirāya ca /
MBh, 12, 168, 22.1 buddhimantaṃ ca mūḍhaṃ ca śūraṃ bhīruṃ jaḍaṃ kavim /
MBh, 12, 249, 19.2 tasmāt saṃhara sarvāstvaṃ prajāḥ sajaḍapaṇḍitāḥ //
MBh, 12, 275, 7.2 andhā jaḍāśca jīvanti paśyāsmān api jīvataḥ //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 337, 19.2 sṛja prajāstvaṃ vividhā brahman sajaḍapaṇḍitāḥ //
MBh, 13, 24, 13.1 yāvantaḥ patitā viprā jaḍonmattāstathaiva ca /
MBh, 13, 25, 11.1 cakṣuṣā viprahīnasya paṅgulasya jaḍasya vā /
MBh, 13, 27, 82.1 andhāñ jaḍān dravyahīnāṃśca gaṅgā yaśasvinī bṛhatī viśvarūpā /
MBh, 13, 38, 20.2 api tāḥ saṃprasajjante kubjāndhajaḍavāmanaiḥ //
MBh, 13, 40, 32.1 prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca /
MBh, 13, 108, 4.1 andhaḥ syād andhavelāyāṃ jaḍaḥ syād api vā budhaḥ /
MBh, 13, 147, 21.2 andho jaḍa ivāśaṅko yad bravīmi tad ācara //
MBh, 15, 9, 23.2 sarve mantragṛhe varjyā ye cāpi jaḍapaṅgukāḥ //
Manusmṛti
ManuS, 2, 110.2 jānann api hi medhāvī jaḍaval loka ācaret //
ManuS, 7, 149.1 jaḍamūkāndhabadhirāṃs tairyagyonān vayo'tigān /
ManuS, 8, 394.1 andho jaḍaḥ pīṭhasarpī saptatyā sthaviraś ca yaḥ /
ManuS, 9, 197.2 unmattajaḍamūkāś ca ye ca kecin nirindriyāḥ //
ManuS, 11, 52.2 jaḍamūkāndhabadhirā vikṛtākṛtayas tathā //
Rāmāyaṇa
Rām, Ār, 26, 16.2 bibheda rāmas taṃ bāṇair hṛdaye so 'bhavaj jaḍaḥ //
Saṅghabhedavastu
SBhedaV, 1, 202.1 yāvad apareṇa samayena siṃhahanū rājā kālagataḥ kapilavastuni śuddhodano rājā rājyaṃ kārayati ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca so 'pareṇa samayena mahāmāyādevyā sārdham upariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati dharmatā hy eṣā tuṣitabhavanastho bodhisattvaḥ pañcabhir avalokanair lokam avalokayati jātyavalokanena deśāvalokanena kālāvalokanena vaṃśāvalokanena stryavalokanena ca kena kāraṇena bodhisattvā jātyavalokanaṃ kurvanti tuṣitabhavanasthasya bodhisatvasyaivaṃ bhavati kīdṛśyāṃ jātau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati brāhmaṇakule vā kṣatriyakule vā tatra kadācid brāhmaṇā uccakulasaṃmatā bhavanti kadācit kṣatriyāḥ idānīṃ tu kṣatriyāḥ uccakulasaṃmatāḥ yannvahaṃ kṣatriyakule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena garhaṇīyāyāṃ jātau pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā jātyavalokanaṃ kurvanti kena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśi deśe bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yo 'sau deśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ tasyaivaṃ bhavaty ayaṃ madhyadeśa ikṣuśālimālāgomahiṣīsampanno bhaikṣukaśatakalilo dasyujanavivarjitaḥ āryajanādhyuṣitaḥ yannvahaṃ madhyadeśe pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ bodhisatvena pratyanteṣu janapadeṣu pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikā hi buddhā bhagavantaḥ anena kāraṇena bodhisatvā deśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti bodhisatvasyaitad abhavat kīdṛśe kāle bodhisatvā jaṃbūdvīpe pratisandhiṃ gṛhṇanti utkarṣe vartamānāyāṃ prajāyām aśītivarṣasahasrāyuṣi prajāyām ūrdhvaṃ pratisandhiṃ na gṛhṇanti apakarṣe śatavarṣāyuṣāṃ manuṣyāṇāṃ prajāyām arvāk pratisandhiṃ na gṛhṇanti kena kāraṇena bodhisattvā aśītivarṣasahasrāyuṣi manuṣyāṇām ūrdhvaṃ pratisandhiṃ na gṛhṇanti aśītivarṣasahasrāyuṣo hi manuṣyā durudvejyā bhavanti duḥsaṃvedyā jaḍā mṛdvindriyāḥ pramattāḥ sukhabahulāḥ satyānām abhājanabhūtāḥ apakarṣe 'py arvāg varṣaśatasya pañcakaṣāyā udriktā bhavanti tadyathā āyuḥkaṣāyaḥ kleśakaṣāyaḥ satvakaṣāyo dṛṣṭikaṣāyaḥ kalpakaṣāyaś ca mā me syur atonidānaṃ pare vaktāraḥ pañcakaṣāyodrikte kāle bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ kālāvalokanaṃ kurvanti kena kāraṇena kulāvalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśe kule bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yat kulam uccasaṃmatam anupākruṣṭacāritraṃ yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyeti tasyaitad abhavad ayaṃ śākyavaṃśa uccakulasaṃmato yāvan mahāsaṃmatam upādāyānupākruṣṭacāritraś ca yannvahaṃ rājñaḥ śuddhodanasya kule pratisandhiṃ gṛhṇīyāṃ mā me syur atonidānaṃ pare vaktāraḥ pratyavare kule bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisattvā vaṃśāvalokanaṃ kurvanti kena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti bodhisatvasyaivaṃ bhavati kīdṛśyāḥ striyāḥ kukṣau bodhisatvāḥ pratisandhiṃ gṛhṇantīti paśyati yā strī rūpavatī bhavati śīlavatī kulavatī kulīnā kulavardhanī pūrvabuddheṣu kṛtapraṇidhānā aho batāhaṃ buddhasya mātā syām iti śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayati tasyaivaṃ bhavati iyaṃ mahāmāyā yāvad āsaptamaṃ mātāmahaṃ paitāmahaṃ yugam upādāyānupākruṣṭacāritrā rūpavatī śīlavatī kulīnā kulavardhanī śaknoti bodhisatvaṃ daśamāsaṃ kukṣiṇā dhārayituṃ na ca svārthaṃ hāpayitum tathā hi mahāmāyā pūrvabuddheṣu kṛtādhikārapraṇidhānā aho batāhaṃ buddhamātā syām iti mā ca me syur atonidānaṃ pare vaktāraḥ alakṣaṇasampannāyā striyāḥ kukṣau bodhisatvena pratisandhir gṛhīta iti tathā hi bodhisatvenānādikālīnam anākṣepasaṃvartanīyaṃ karma kṛtam upacitam avandhyaphaladharmadeśikāś ca buddhā bhagavantaḥ anena kāraṇena bodhisatvāḥ stryavalokanaṃ kurvanti atha bodhisattvaḥ pañca vyavalokanāni vyavalokya ṣaṭ kāmāvacarān devāṃs trir anuśrāvayati ito 'haṃ mārṣās tuṣitād devanikāyāccyutvā manuṣyeṣu pratisandhiṃ grahīṣyāmi rājñaḥ śuddhodanasyāgramahiṣyāḥ kukṣau tasya putratvam adhigamya amṛtam adhigamiṣyāmi yo yuṣmākam amṛtenārthī sa manuṣyeṣu pratisandhiṃ gṛhṇātu bhūyo madhyadeśa iti evam uktās tuṣitakāyikā devā bodhisatvam idam avocan yat khalu bodhisatva jānīyā etarhi kalikaluṣo lokaḥ krūrasantānaprajā ākulīkṛtaś ca jambūdvīpaḥ ṣaḍbhis tārkikaiḥ ṣaḍbhir ānuśravikaiḥ ṣaḍbhiḥ samāpattṛbhiḥ tatra ṣaṭ tārkikāḥ katame tadyathā pūraṇaḥ kāśyapaḥ maskarī gośāliputraḥ saṃjayī vairaṭṭīputraḥ ajitaḥ keśakambalaḥ kakudaḥ kātyāyano nirgrantho jñātiputraḥ ṣaḍ ānuśravikāḥ katame tadyathā kūṭatāṇḍyo brāhmaṇaḥ śroṇatāṇḍyo brāhmaṇaḥ cogī brāhmaṇaḥ brāhmāyur brāhmaṇaḥ puṣkarasārī brāhmaṇaḥ lohityaś ca brāhmaṇaḥ ṣaṭ pratipattāraḥ katame tadyathā udrako rāmaputraḥ arāḍaḥ kālāmaḥ subhadraḥ parivrājakaḥ saṃjayī māṇavaḥ asitariṣiḥ urubilvākāśyapaś ca jaṭilaḥ iha tu bodhisatvasya dvādaśayojanāni dharmaśravaṇārtham āsanaprajñaptiḥ prajñāpyate asmākaṃ caivaṃ bhavati yam asmākaṃ tuṣitabhavanastho bodhisatvo dharmaṃ deśayiṣyati taṃ vayaṃ dharmaṃ śrutvā tathā tathā pratipatsyāmahe yathāpi tad asmākaṃ bhaviṣyati dīrgharātram arthāya hitāya sukhāyeti evam ukto bodhisatvaḥ tuṣitakāyikān devān idam avocat tena hi mārṣāḥ sarvavādyāni prahaṇyantām iti //
Amarakośa
AKośa, 1, 107.1 śītaṃ guṇe tadvadarthāḥ suṣīmaḥ śiśiro jaḍaḥ /
Amaruśataka
AmaruŚ, 1, 75.1 āyāte dayite manorathaśatairnītvā kathaṃciddinaṃ vaidagdhyāpagamājjaḍe parijane dīrghāṃ kathāṃ kurvati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 48.1 vātalaiśca bhaved garbhaḥ kubjāndhajaḍavāmanaḥ /
AHS, Śār., 2, 62.1 garbhaṃ jaḍā bhūtahṛtaṃ vadanti mūrter na dṛṣṭaṃ haraṇaṃ yatas taiḥ /
AHS, Nidānasthāna, 6, 5.2 niraṅkuśa iva vyālo na kiṃcin nācarej jaḍaḥ //
AHS, Cikitsitasthāna, 21, 40.1 vegeṣvato 'nyathā jīven mandeṣu vinato jaḍaḥ /
AHS, Utt., 39, 47.2 upayujya bhavej jaḍo 'pi vāgmī śrutadhārī pratibhānavān arogaḥ //
Bhallaṭaśataka
BhallŚ, 1, 31.1 grathitaḥ eṣa mithaḥ kṛtaśṛṅkhalair viṣadharair adhiruhya mahājaḍaḥ /
BhallŚ, 1, 48.2 viśuddhiḥ kīdṛśī tasya jaḍasya sphaṭikāśmanaḥ //
BhallŚ, 1, 81.2 avaktavye pāte jananayananāthasya śaśinaḥ kṛtaṃ snehasyāntocitam udadhimukhyair nanu jaḍaiḥ //
BhallŚ, 1, 89.2 śete codgatanābhipadmavilasadbrahmeha devaḥ svayaṃ daivād eti jaḍaḥ svakukṣibhṛtaye so 'pyambudhir nimnatām //
BhallŚ, 1, 91.1 etat tasya mukhāt kiyat kamalinīpatre kaṇaṃ vāriṇo yan muktāmaṇir ity amaṃsta sa jaḍaḥ śṛṇvan yad asmād api /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 126.1 athojjayanyāḥ kathamapy upāgatair jarāndhajātyandhajaḍārbhakair api /
BKŚS, 17, 94.1 ko hi vedajaḍaṃ muktvā chāndasaṃ chāttram atrapam /
BKŚS, 17, 131.2 jaḍatāṃ gamitā yena paṭutantrīparaṃparā //
BKŚS, 20, 21.2 pāścātyamarudādyoti jaḍaṃ jalam adhārayam //
BKŚS, 20, 33.1 tuṣārajaḍam āropya svapṛṣṭaṃ kāṣṭhaniṣṭhuram /
BKŚS, 20, 203.1 dhik khalān khalu caṇḍālān pakṣapātahatāñ jaḍān /
BKŚS, 20, 326.2 prāvṛḍjaḍam ivāmbhodaṃ samīraṇaparaṃparā //
Harṣacarita
Harṣacarita, 1, 54.1 na khalv anelamūkā eḍā jaḍā vā sarvaṃ ete maharṣayaḥ //
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Harṣacarita, 2, 17.1 atha tenānīyamānam atidūragamanagurujaḍajaṅghākāṇḍam kārdamikacelacīrikāniyamitoccaṇḍacaṇḍātakam pṛṣṭhapreṅkhatpaṭaccarakarpaṭaghaṭitagalagranthim atinibiḍasūtrabandhanimnitāntarālakṛtalekhavyavacchedayā lekhamālikayā parikalitamūrdhānam praviśantaṃ lekhahārakamadrākṣīt //
Kirātārjunīya
Kir, 13, 48.1 anyadoṣam iva saḥ svakaṃ guṇaṃ khyāpayet katham adhṛṣṭatājaḍaḥ /
Kir, 14, 23.1 paro 'vajānāti yad ajñatājaḍas tad unnatānāṃ na vihanti dhīratām /
Kātyāyanasmṛti
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
KātySmṛ, 1, 108.2 anuttīrṇāś ca nāsedhyā mattonmattajaḍās tathā //
KātySmṛ, 1, 156.2 saṃvatsaraṃ jaḍonmattamanaske vyādhipīḍite //
KātySmṛ, 1, 575.1 dīrghapravāsinirbandhujaḍonmattārtaliṅginām /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 34.2 kalaṅkino jaḍasyeti pratiṣedhopamaiva sā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 185.2 ayaṃ tu yuvayor bhedaḥ sa jaḍātmā paṭur bhavān //
Kāvyālaṃkāra
KāvyAl, 1, 5.1 gurūpadeśādadhyetuṃ śāstraṃ jaḍadhiyo 'pyalam /
Liṅgapurāṇa
LiPur, 1, 89, 116.2 trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm //
Matsyapurāṇa
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 157, 2.1 tasmātte paruṣā rūkṣā jaḍā hṛdayavarjitā /
Nāradasmṛti
NāSmṛ, 2, 1, 164.2 bhinnavṛttāsamāvṛttajaḍatailikamūlikāḥ //
NāSmṛ, 2, 13, 21.1 dīrghatīvrāmayagrastā jaḍonmattāndhapaṅgavaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 19.1 vrīḍā capalatā harṣa āvego jaḍatā tathā /
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.2 bādhiryam āndhyam aghratvaṃ mūkatā jaḍatā tathā /
Saṃvitsiddhi
SaṃSi, 1, 168.2 sattve sat sadvitīyaṃ syājjaḍādyātmakatetare //
SaṃSi, 1, 170.1 kiñcāpohyajaḍatvādiviruddhārthāsamarpaṇe /
Suśrutasaṃhitā
Su, Śār., 3, 18.1 tatra prathame māsi kalalaṃ jāyate dvitīye śītoṣmānilair abhiprapacyamānānāṃ mahābhūtānāṃ saṃghāto ghanaḥ saṃjāyate yadi piṇḍaḥ pumān strī cet peśī napuṃsakaṃ cedarbudamiti tṛtīye hastapādaśirasāṃ pañca piṇḍakā nirvartante 'ṅgapratyaṅgavibhāgaś ca sūkṣmo bhavati caturthe sarvāṅgapratyaṅgavibhāgaḥ pravyakto bhavati garbhahṛdayapravyaktibhāvāccetanādhāturabhivyakto bhavati kasmāt tatsthānatvāt tasmād garbhaścaturthe māsyabhiprāyamindriyārtheṣu karoti dvihṛdayāṃ ca nārīṃ dauhṛdinīm ācakṣate dauhṛdavimānanāt kubjaṃ kuṇiṃ khañjaṃ jaḍaṃ vāmanaṃ vikṛtākṣam anakṣaṃ vā nārī sutaṃ janayati tasmāt sā yadyadicchettattattasyai dāpayet labdhadauhṛdā hi vīryavantaṃ cirāyuṣaṃ ca putraṃ janayati //
Su, Utt., 42, 68.2 romaharṣo 'ruciś chardir bhuktavṛddhir jaḍāṅgatā //
Viṣṇupurāṇa
ViPur, 1, 19, 45.1 jaḍānām avivekānām aśūrāṇām api prabho /
ViPur, 2, 13, 40.1 ukto 'pi bahuśaḥ kiṃcijjaḍavākyamabhāṣata /
ViPur, 2, 13, 44.2 ātmānaṃ darśayāmāsa jaḍonmattākṛtiṃ jane //
ViPur, 2, 13, 47.1 sa rūkṣapīnāvayavo jaḍakārī ca karmaṇi /
ViPur, 2, 13, 53.1 yayau jaḍagatiḥ so 'tha yugamātrāvalokanam /
ViPur, 5, 32, 22.1 kṛṣṇarāmau vilokyāsītsubhrūrlajjājaḍeva sā /
Yājñavalkyasmṛti
YāSmṛ, 2, 25.1 ādhisīmopanikṣepajaḍabāladhanair vinā /
YāSmṛ, 2, 140.1 klībo 'tha patitas tajjaḥ paṅgur unmattako jaḍaḥ /
Śatakatraya
ŚTr, 3, 60.2 tadaṃśasyāpy aṃśe tadavayaleśe 'pi patayo viṣāde kartavye vidadhati jaḍāḥ pratyuta mudam //
Acintyastava
Acintyastava, 1, 20.1 jaḍatvam apramāṇatvam athāvyākṛtatām api /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 5.1 tvam ekaś cetanaḥ śuddho jaḍaṃ viśvam asat tathā /
Aṣṭāvakragīta, 15, 3.1 vāgmiprājñamahodyogaṃ janaṃ mūkajaḍālasam /
Aṣṭāvakragīta, 18, 75.1 nirodhādīni karmāṇi jahāti jaḍadhīr yadi /
Aṣṭāvakragīta, 18, 97.2 jāḍye 'pi na jaḍo dhanyaḥ pāṇḍitye 'pi na paṇḍitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 6.2 unmattamūkajaḍavadvicaran gajasāhvaye //
BhāgPur, 1, 7, 36.1 mattaṃ pramattam unmattaṃ suptaṃ bālaṃ striyaṃ jaḍam /
BhāgPur, 1, 15, 43.2 darśayann ātmano rūpaṃ jaḍonmattapiśācavat //
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 4, 2, 24.1 vidyābuddhir avidyāyāṃ karmamayyām asau jaḍaḥ /
BhāgPur, 4, 13, 10.1 jaḍāndhabadhironmattamūkākṛtiratanmatiḥ /
BhāgPur, 4, 13, 11.1 matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ /
BhāgPur, 11, 7, 28.2 na kartā nehase kiṃcij jaḍonmattapiśācavat //
BhāgPur, 11, 9, 4.2 yo vimugdho jaḍo bālo yo guṇebhyaḥ paraṃ gataḥ //
BhāgPur, 11, 11, 16.2 ātmārāmo 'nayā vṛttyā vicarej jaḍavan muniḥ //
BhāgPur, 11, 18, 29.1 budho bālakavat krīḍet kuśalo jaḍavac caret /
Bhāratamañjarī
BhāMañj, 1, 979.2 duḥkhavyathāṃ na jānāti jaḍarāśiḥ kathaṃ tu vā //
BhāMañj, 5, 222.2 jaḍo 'yamiti taireva dūrasthairupahasyate //
BhāMañj, 5, 354.1 mittrabandhuvipakṣāṇāṃ jaḍasaṃgrahakāriṇām /
BhāMañj, 5, 356.2 tyāgaśca kaṅkaṇaṃ yeṣāṃ kiṃ teṣāṃ jaḍamaṇḍanaiḥ //
BhāMañj, 6, 182.2 yācñā kṛtāñjalirupaiti parānyadeṣa śūrāstadiṅgitajaḍāḥ pṛthagityavocan //
BhāMañj, 13, 60.1 bata deva jaḍasyeva buddhiste durgrahe dṛḍhā /
BhāMañj, 13, 121.1 śrīmatāṃ hīnavittānāṃ dhīmatāṃ jaḍacetasām /
BhāMañj, 13, 412.1 vasatāpi śmaśāne 'sminhāritaṃ jaḍabuddhinā /
BhāMañj, 13, 428.1 svarūpaṃ vikṛto dveṣṭi śūraṃ bhīrurbudhaṃ jaḍaḥ /
BhāMañj, 13, 573.1 atītaśāntaye snehaiḥ samaṃ jaḍamanāgataiḥ /
BhāMañj, 13, 766.2 na pukkaso na cāṇḍālo na kuṣṭhī na jaḍo 'si vā //
BhāMañj, 13, 1230.2 jaḍa vyādha vimuñcainaṃ hataḥ kālena me sutaḥ //
BhāMañj, 13, 1236.1 nāhamasya śiśorhantā na cāyaṃ bhujago jaḍa /
BhāMañj, 17, 16.1 eṣa prajñābhimānena jaḍaṃ jagadamanyata /
Garuḍapurāṇa
GarPur, 1, 107, 28.2 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca //
GarPur, 1, 108, 5.1 brāhmaṇaṃ bāliśaṃ kṣatram ayoddhāraṃ viśaṃ jaḍam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 10.1 vācālānām iva jaḍadhiyāṃ satkavau dūrayāte kailāsāya tvayi gatavati kṣībatām āśritānām /
Kathāsaritsāgara
KSS, 1, 4, 20.2 tatraikaḥ pāṇinirnāma jaḍabuddhitaro 'bhavat //
KSS, 1, 6, 58.1 tārasvaraṃ tathā sāma gāyati sma jaḍāśayaḥ /
KSS, 1, 6, 62.2 kiṃ vā dhārādhirūḍhaṃ hi jāḍyaṃ vedajaḍe jane //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 46.1 sā hānis tan mahat chidraṃ sā cāndhajaḍamūkatā /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 1.1 bījaṃ śrutīnāṃ sudhanam munīnāṃ jīvañjaḍānām mahadādikānām /
Mṛgendratantra
MṛgT, Vidyāpāda, 6, 7.1 nāvyāpako na kṣaṇiko naiko nāpi jaḍātmakaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 2.0 na hy anusaṃdhānaśūnyasya buddhimato 'pi ghuṇakīṭasyevākṣaralekhane pravṛttir yuktā kiṃ punaḥ pariṇāmino jaḍasya //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 5.0 na ca naiyāyikavaiśeṣikāṇāmiva jaḍaḥ //
Narmamālā
KṣNarm, 2, 80.1 jaḍā hyasyāḥ sthitā buddhirdhātuśca viṣamaḥ sthitaḥ /
KṣNarm, 2, 87.2 jyotiḥśāstraṃ vigaṇayanyo muṣṇāti jaḍāśayān //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 60.0 jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt //
Rasahṛdayatantra
RHT, 4, 4.2 bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam //
Rasamañjarī
RMañj, 4, 25.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
Rasaratnākara
RRĀ, Ras.kh., 3, 215.2 naṣṭavāgjaḍaṣaṇḍānāṃ kubjānāṃ kuṣṭhadehinām //
Rasendracintāmaṇi
RCint, 7, 39.2 jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet //
Rasendrasārasaṃgraha
RSS, 1, 11.2 maraṇaṃ jaḍatāṃ sphoṭaṃ kurvantyete kramānnṛṇām //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 7.0 evaṃ saptavāraṃ rasapātane kṛte kuṇṭhatvajaḍatvādayaḥ sūkṣmadoṣā yānti //
Rasārṇava
RArṇ, 18, 210.1 jaḍagadgadamūko'pi gatihīnastathaiva ca /
Rājanighaṇṭu
RājNigh, Āmr, 183.1 āmaṃ kaṇṭharujaṃ kapittham adhikaṃ jihvājaḍatvāvahaṃ tad doṣatrayavardhanaṃ viṣaharaṃ saṃgrāhakaṃ rocakam /
RājNigh, Pānīyādivarga, 56.2 jantuvrātavimiśritaṃ gurutaraṃ parṇaughapaṅkāvilaṃ candrārkāṃśutirohitaṃ ca na pibennīraṃ jaḍaṃ doṣalam //
RājNigh, Māṃsādivarga, 68.2 sa gargaro barbaranādarūkṣo jaḍaś ca śītaḥ kaphavātadāyī //
RājNigh, Māṃsādivarga, 71.2 vātāṭopaṃ so 'pi datte jaḍaś ca balyaḥ snigdho durjaro vīryakārī //
RājNigh, Māṃsādivarga, 81.2 te tu jaḍā nādeyā yathottaraṃ laghutarāstu nādeyāḥ //
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Sattvādivarga, 19.1 śleṣmā guruḥ ślakṣṇamṛduḥ sthirastathā snigdhaḥ paṭuḥ śītajaḍaś ca gaulyavān /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 47.2, 1.0 naladādibhiḥ supiṣṭaiḥ sāmānyaparibhāṣoktapramāṇāt triguṇena śaṅkhapuṣpīrasena ghṛtasyāḍhakaṃ kṣīrasahitaṃ vipakvaṃ prāśya jaḍo'pi naro vāgmī śrutadharaḥ sapratibho nirāmayaśca syāt //
SarvSund zu AHS, Utt., 39, 49.2, 2.0 gavāmapi jaḍānāmapi etan medhyam //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 2.2, 9.0 kāryapadena cedameva dhvanitaṃ kartuḥ kriyayā niṣpādyaṃ hi kāryamucyate na tu jaḍakāraṇānantarabhāvi jaḍasya kāraṇatvānupapatteḥ īśvarapratyabhijñoktanītyā //
SpandaKārNir zu SpandaKār, 1, 5.2, 11.0 api ca mūḍhabhāva aiśvaryātmakavimarśaśūnyaprakāśamātratattvo brahmarūpo 'pi yatra nāsti yac chrutyantavidaḥ pratipannāḥ vijñānaṃ brahma iti tasyāpi svātantryātmakaspandaśaktiṃ vinā jaḍatvāt //
SpandaKārNir zu SpandaKār, 1, 5.2, 12.3 prakāśo 'rthoparakto'pi sphaṭikādijaḍopamaḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 16.4 jaḍāḥ prakāśa evāsti svātmanaḥ svaparātmabhiḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 2.1 yata iyamiti sarvasya svasaṃviditā tasya śaṃkarātmanaḥ svasvabhāvasyākṛtrimā sahajā spandatattvarūpā svatantratā sarvatra jaḍājaḍaviṣaye sphurantī sthiteti śeṣaḥ /
SpandaKārNir zu SpandaKār, 1, 7.2, 3.0 ayamiti lokaprasiddho golakādirūpo na tu śāstritastasya nityaparokṣatvenāyamiti nirdeśābhāvāt karaṇavargas trayodaśendriyāṇi viśeṣeṇa mūḍho māyāvaśāj jaḍābhāsībhūto 'ṇor mūḍhād apyadhikaṃ mūḍhatvaṃ prāpto 'mūḍhavac cetanavat svayaṃ pravṛttisthitisaṃhṛtīr labhate viṣayonmukhībhavati tatra rajyate tataśca nivartata ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 6.0 evam abhidadhānasyāyam āśayaḥ yadayaṃ śaṃkarātmā svasvabhāvo 'tidurghaṭakariṇaḥ svātantryād yugapadeva saṃvittisāraṃ ca karaṇeśvarīcakraṃ jaḍābhāsarūpaṃ ca karaṇavargam ekatayaiva nirbhāsayan pravṛttisthitisaṃhṛtīḥ kārayati yena bhagavatyaḥ karaṇeśvaryo yathā tattadbhāvasṛṣṭyādi vidadhati tathā karaṇavargo jaḍo 'pi tatkārīva lakṣyate //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 7.2, 14.0 atha ca jaḍaḥ karaṇavargo yad balād amūḍhavat pravṛttyādi labhate iti sarvasyānubhavasākṣikam abhidadhadindriyādicaitanyavādicārvākamatam apyanena vyudastavān //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.2 jaḍasya tu na sā śaktiḥ sattā yadasataḥ sataḥ /
Tantrasāra
TantraS, 3, 9.0 svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
Tantrāloka
TĀ, 1, 134.2 so 'yamātmānamāvṛtya sthito jaḍapadaṃ gataḥ //
TĀ, 1, 135.2 jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā //
TĀ, 1, 135.2 jaḍājaḍasyāpyetasya dvairūpyasyāsti citratā //
TĀ, 1, 137.1 tenājaḍasya bhāgasya pudgalāṇvādisaṃjñinaḥ /
TĀ, 1, 176.2 jñeyaṃ dvidhā ca cinmātraṃ jaḍaṃ cādyaṃ ca kalpitam //
TĀ, 1, 177.2 jaḍena yaḥ samāveśaḥ sapraticchandakākṛtiḥ //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 1, 332.2 yastvāmāha jaḍaṃ jaḍaḥ sahṛdayaṃmanyatvaduḥśikṣito manye 'muṣya jaḍātmatā stutipadaṃ tvatsāmyasaṃbhāvanāt //
TĀ, 2, 10.2 tadabhāve bhavedviśvaṃ jaḍatvādaprakāśakam //
TĀ, 2, 14.2 nūnaṃ te sūryasaṃvittyai khadyotādhitsavo jaḍāḥ //
TĀ, 2, 19.1 asyāṃ bhūmau sukhaṃ duḥkhaṃ bandho mokṣaścitirjaḍaḥ /
TĀ, 3, 101.2 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam //
TĀ, 3, 102.1 jaḍādvilakṣaṇo bodho yato na parimīyate /
TĀ, 4, 8.2 parāmṛśyā kathaṃ tāthārūpyasṛṣṭau tu sā jaḍā //
TĀ, 4, 185.2 sārametatsamastasya yaccitsāraṃ jaḍaṃ jagat //
TĀ, 4, 193.2 vinānena jaḍāste syurjīvā iva vinā hṛdā //
TĀ, 5, 8.2 tasyaiva tu svatantratvāddviguṇaṃ jaḍacidvapuḥ //
TĀ, 5, 11.1 paśyañjaḍātmatābhāgaṃ tirodhāyādvayo bhavet /
TĀ, 5, 49.2 tadā khalu cidānando yo jaḍānupabṛṃhitaḥ //
TĀ, 5, 50.1 nahyatra saṃsthitiḥ kāpi vibhaktā jaḍarūpiṇaḥ /
TĀ, 8, 331.2 suptabuddhaṃ manyamānāḥ svatantrammanyatājaḍāḥ //
TĀ, 9, 9.2 svatantraṃ ca jaḍaṃ ceti tadanyonyaṃ virudhyate //
TĀ, 9, 16.2 astu cet na jaḍe 'nyonyaviruddhākārasaṃbhavaḥ //
TĀ, 9, 17.1 krameṇa citrākāro 'stu jaḍaḥ kiṃ nu virudhyate /
TĀ, 11, 74.1 pramā yasya jaḍo 'sau no tatrārthe 'bhyeti mātṛtām /
TĀ, 17, 16.1 jaḍābhāseṣu tattveṣu saṃvitsthityai tato guruḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 6.0 ādhāras tu jaḍājaḍabhāvapadārthopasaṃhārakatvāt pratyāvṛttisaṃvitsvabhāvaḥ saṃhāraḥ //
Ānandakanda
ĀK, 1, 2, 249.2 jambūkā ṛṣabhāḥ śvānaḥ klībāndhabadhirā jaḍāḥ //
Āryāsaptaśatī
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 66.1 antarbhūto nivasati jaḍe jaḍaḥ śiśiramahasi hariṇa iva /
Āsapt, 2, 424.2 jaḍasamayanipatitānām anādarāyaiva na guṇāya //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 19.1, 6.0 atimānaṃ vivṛṇvānāḥ śarīrādau jaḍe 'pi ca //
ŚSūtraV zu ŚSūtra, 3, 27.1, 9.0 japo devyāḥ samuddiṣṭaḥ sulabho durlabho jaḍaiḥ //
Śukasaptati
Śusa, 4, 2.7 tatra govindanāmā brāhmaṇo jaḍo nirdhanaśca /
Śusa, 5, 14.1 rogairgrahair nṛpairgrasto yo na vetti jaḍakriyaḥ /
Janmamaraṇavicāra
JanMVic, 1, 12.1 paricchinnaprakāśatvaṃ jaḍasya kila lakṣaṇam /
JanMVic, 1, 12.2 jaḍād vilakṣaṇo bodho yato na parimīyate //
Mugdhāvabodhinī
MuA zu RHT, 1, 20.2, 5.0 prakāśahetunā ānandatā bhavet jaḍahetunā tadviparyayaḥ //
MuA zu RHT, 1, 24.2, 8.0 abhāvapadārthatvād indriyatamasorjaḍatvāt sāmyam //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 7.0 ajitendriyajaḍayoḥ sāmyamiti //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 29.1 ajīrṇe tu bhavennāḍī kaṭhinā parito jaḍā /
Nāḍīparīkṣā, 1, 60.2 madātyaye ca sūkṣmā syātkaṭhinā parito jaḍā //
Nāḍīparīkṣā, 1, 63.2 pramehe ca jaḍā sūkṣmā muhurāpyāyate sirā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 27.1 kubjavāmanaṣaṇḍheṣu gadgadeṣu jaḍeṣu ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 73.2, 3.0 jaḍadravyasya dhāraṇārtham āśrayabhūtaṃ pātraṃ jalādhāraśabdavācyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 16.2 tairvinā cāhamekastu mūko 'dho jaḍavatsadā //
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 39.1 daridro vyādhito mūko badhiro jaḍa eva ca /